19 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनविंशः सर्गः

नानादेशगराजपराजयपूर्वकं क्रमेणायोध्यांगतेनरावणेनानरण्यनाम्न्नोराज्ञोयुद्धाय समाह्वानम् ॥ १ ॥ प्रहस्तप्रसुखराक्षसेन्द्रविद्रावणपूर्वकमात्मनासहयुध्यन्तमनरण्यं निजकरतला -भिघातेनमुमूर्षुतां नीयतारावणेन तंप्रतीक्ष्वाक्कवमाननपूर्वकमुपहसनम् ॥ २ ॥ तदसहिष्णुना -ऽनरण्येन तंप्रति स्ववंश्येनरामेण वधसंभवविषयकशापदानेन त्रिविष्टपगमनम् ॥ ३ ॥

अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः ।

नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः ॥ १ ॥

समासाद्य तु राजेन्द्रान्महेन्द्रवरुणोपमान् ।

अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति ॥ २ ॥

निर्जिताः स्मेति वा ब्रूत एष मे हि सुनिश्चयः ।

अन्यथा कुर्वतामेवं मोक्षो नैवोपपद्यते ॥ ३ ॥

ततस्त्वभीरवः प्राज्ञाः पार्थिवा धर्मनिश्चयाः ।

मन्त्रयित्वा ततोऽन्योन्यं राजानः सुमहाबलाः ।

निर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरबलं रिपोः ॥ ४ ॥

दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः ।

एते सर्वेऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः ॥ ५ ॥

अथायोध्यां समासाद्य रावणो राक्षसाधिपः ।

सुगुप्तामनरण्येन शक्रेणेवामरावतीम् ॥ ६ ॥

स तं पुरुषशार्दूलं पुरन्दरसमं बले ।

प्राह राजानमासाद्य युद्धं देहीति रावणः ।

निर्जितोस्मीति वा ब्रूहि त्वमेवं मम शासनम् ॥ ७ ॥

अयोध्याधिपतिस्तस्य श्रुत्वा पापात्मनो वचः ।

अनरण्यस्तु संक्रुद्धो राक्षसेन्द्रमथाब्रवीत् ॥ ८ ॥

दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया ।

संतिष्ठ क्षिप्रमायत्तो भव चैवं भवाम्यहम् ॥ ९ ॥

संतिष्ठ । एवमहं भवामीति । आयत्तो भवामीत्यर्थः ॥ ९ ॥

 

अथ पूर्वं श्रुतार्थेन निर्जितं सुमहद्बलम् ।

निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोवधोद्यतम् ॥ १० ॥

नागानां दशसाहस्रं वाजिनां नियुतं तथा ।

रथानां बहुसाहस्रं पत्तीनां च नरोत्तम ।

महीं संछाद्य निष्क्रान्तं सपदातिरथं रणे ॥ ११ ॥

ततः प्रवृत्तं सुमहद्युद्धं युद्धविशारद ।

अनरण्यस्य नृपते राक्षसेन्द्रस्य चाद्भुतम् ॥ १२ ॥

तद्रावणबलं प्राप्य बलं तस्य महीपतेः ।

प्राणश्यत तदा सर्वं हव्यं हुतमिवानले ॥ १३ ॥

पूर्वं रावणगमनात्पूर्वं । श्रुतार्थेन श्रुतरावणवृत्तान्तेन । तन्नरेन्द्रस्य बलं । निष्क्रामत् निरक्रामत् ।। १०-१३ ।।

 

युद्ध्वा च सुचिरं कालं कृत्वा विक्रममुत्तमम् ।

[ समासाद्य रणोत्साहं शिक्षाबलसमन्वितम् ॥ ]

प्रज्वलन्तं समासाद्य क्षिप्रमेवावशेषितम् ॥ १४ ॥

समासाद्येति । तं रावणमासाद्य क्षिप्रमेवावशेषितं अल्पावशिष्टमभवदित्यर्थः ॥ १४ ॥

 

प्राविशत्संकुलं तत्र शलभा इव पावकम् ।

नश्यति स्म बलं तत्र हव्यं हुतमिवानले ॥ १५ ॥

सोपश्यत्तन्नरेन्द्रस्तु नश्यमानं महाबलम् ।

महार्णवं समासाद्य वनापगशतं यथा ॥ १६ ॥

ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन्स्वयम् ।

आससाद नरेन्द्रस्तं रावणं क्रोधमूर्च्छितः ॥ १७ ॥

अनरण्येन तेऽमात्या मारीचशुकसारणाः ।

प्रहस्तसहिता भग्ना व्यद्रवन्त मृगा इव ॥ १८ ॥

ततो बाणशतान्यष्टौ पातयामास मूर्धनि ।

तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः ॥ १९ ॥

तस्य बाणाः पतन्तस्ते चक्रिरे न क्षतिं क्वचित् ।

वारिधारा इवाभ्रेभ्यः पतन्त्यो गिरिमूर्धनि ॥ २० ॥

ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा ।

तलेनाभिहतो मूर्ध्नि स रथान्निपपात ह ॥ २१ ॥

स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः ।

वज्रदग्ध इवारण्ये सालो निपतितो यथा ॥ २२ ॥

तत्र रणे शलभाः पावकमिव संकुलं समूहनाशनं । प्राविशत् प्रापत् ॥ १५-२२ ।।

 

तं प्रहस्याब्रवीद्रक्ष इक्ष्वाकुं पृथिवीपतिम् ।

किमिदानीं फलं प्राप्तं त्वया मां प्रतियुध्यता ॥ २३ ॥

त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिप ।

शङ्के प्रसक्तो भोगेषु न शृणोषि बलं मम ॥ २४ ॥

तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत् ।

किं शक्यमिह कर्तुं वै कालो हि दुरतिक्रमः ॥ २५ ॥

इक्ष्वाकुं इक्ष्वाकुवंश्यं । किं फलं प्राप्तं । निर्जितोस्मीति वचनमनुक्त्वेति शेषः ।। २३-२५ ॥

 

न ह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना ।

कालेनैव विपन्नोऽहं हेतुभूतस्तु मे भवान् ॥ २६ ॥

किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये ।

न ह्यहं विमुखो रक्षो युध्यमानस्त्वया हतः ।। २७ ।।

त्वया ननिर्जित इति । अपि तु प्राप्तेनैव कालेन विपन्न इत्यर्थः ॥ २६-२७ ॥

 

इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस ।

यदि दत्तं यदि हुतं यदि मे सुकृतं तपः ॥

यदि गुप्ता: प्रजा: सम्यक्तदा सत्यं वचोस्तु मे ॥ २८ ॥

उत्पत्स्यते कुले ह्यस्मिन्निक्ष्वाकूणां महात्मनाम् ।

रामो दाशरथिर्नाम यस्ते प्राणान्हरिष्यति ॥ २९ ॥

ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः ।

तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च स्वाच्युता ॥ ३० ॥

इक्ष्वाकुपरिभावित्वात् तत्कुलपरिभावित्वादित्यर्थः ।। २८-३० ।।

 

ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् ।

स्वर्गते च नृपे तस्मिन्राक्षसः सोपसर्पत ॥ ३१ ॥

अपसर्पत अपासर्पत् । अपगतवानित्यर्थः ॥ ३१ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनविंशः सर्गः ॥ १९ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोनविंशः सर्गः ॥ १९ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.