15 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चदशः सर्गः

रावणेन कुबेरप्रेषितमाणिभद्रनामकयक्षेन्द्रपराजयः ॥ १ ॥ ततःकुबेरेण रावणंप्रतिगर्हण -पूर्वकं मारीचादिविद्रावणम् ॥ २ ॥ रावणेन मायायुद्धेनकुबेरपराभवनपूर्वकं तदीयपुष्पकाप -हरणेन कैलासादवतरणम् ॥ ३ ॥

ततस्ता लक्ष्य वित्रस्तान्यक्षेन्द्रांच सहस्रशः ।

धनाध्यक्षो महायक्षं माणिचारमथाब्रवीत् ॥ १ ॥

रावणं जहि यक्षेन्द्र दुर्वृत्तं पापचेतसम् ।

शरणं भव वीराणां यक्षाणां युद्धशालिनाम् ॥ २ ॥

एवमुक्तो महाबाहुर्माणिभद्रः सुदुर्जयः ।

वृतो यक्षसहस्रैस्तु चतुर्भिः समयोधयत् ॥ ३ ॥

ते गदामुसलप्रासैः शक्तितोमरमुद्गरैः ।

अभिघ्नन्तस्तदा यक्षा राक्षसान्समुपाद्रवन् ॥ ४ ॥

कुर्वन्तस्तुमुलं युद्धं चरन्तः श्येनवल्लघु ।

बाढं प्रयच्छन्नेच्छामि दीयतामिति भाषिणः ॥ ५ ॥

ततो देवाः सगन्धर्वा ऋषयो ब्रह्मवादिनः ।

दृष्ट्वा तत्तुमुलं युद्धं परं विस्मयमागमन् ॥ ६ ॥

यक्षाणां तु प्रहस्तेन सहस्रं निहतं रणे ।

महोदरेण चानिन्द्यं सहस्रमपरं हतम् ॥ ७ ॥

क्रुद्धेन च तदा राजन्मारीचेन युयुत्सुना ।

निमेषान्तरमात्रेण द्वे सहस्त्रे निपातिते ॥ ८ ॥

क्व च यक्षार्जवं युद्धं क्व च मायावलाश्रयम् ।

रक्षसां पुरुषव्याघ्र तेन तेऽभ्यधिका युधि ॥ ९ ॥

धूम्राक्षेण समागम्य माणिभद्रो महारणे ।

मुसलेनोरसि क्रोधात्ताडितो न च कम्पितः ।। १० ।।

ततो गदां समाविध्य माणिभद्रेण राक्षसः ।

धूम्राक्षस्ताडितो मूर्ध्नि विह्वलः स पपात ह ॥ ११ ॥

धुम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम् ।

अभ्यधावत संग्रामे माणिभद्रं दशाननः ॥ १२ ॥

तं क्रुद्धमभिधावन्तं माणिभद्रो दशाननम् ।

शक्तिभिस्ताडयामास तिसृभिर्यक्षपुङ्गवः ॥ १३ ॥

माणिचारः माणिभद्रः ॥ १-१३ ।।

 

ताडितो माणिभद्रस्य मुकुटे प्राहरद्रणे ।

तस्य तेन प्रहारेण मुकुटं पार्श्वमागतम् ॥ १४ ॥

ताडितः शक्तिताडितः । रावणः माणिभद्रं गदया मुकुटे प्राहरत् । तच्च मुकुटं प्रहारात्पार्श्वमागतं ॥ १४ ॥

 

ततः संयुध्यमानेन विष्टब्धो न व्यकम्पत ।

तदाप्रभृति यक्षोसौ पार्श्वमौलिरिति स्मृतः ॥ १५ ॥

तस्मिंस्तु विमुखे यक्षे माणिभद्रे महात्मनि ।

संनादः सुमहान्राजंस्तस्मिन् शैलेऽभ्यवर्तत ॥ १६ ॥

संयुध्यमानेन माणिभद्रेण विष्टब्धो निरुद्धः न व्यकम्पत ॥ १५-१६ ॥

 

ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः ।

शुक्रप्रोष्ठपदाभ्यां च पद्मशङ्खसमावृतः ॥ १७ ॥

शङ्खपद्मसमावृतः शङ्खपद्मनिध्यभिमानिदेवैः संवृतः । शुक्रप्रोष्ठपदाभ्यां च सह प्रददृशे । शुक्रप्रोष्ठपदौ मन्त्रिणौ ॥ १७ ॥

 

स दृष्ट्वा भ्रातरं संख्ये शापाद्विभ्रष्टगौरवम् ।

उवाच वचनं धीमान्युक्तं पैतामहे कुले ॥ १८ ॥

शापात् पितृकृतदारुणत्वशापात् । विभ्रष्टगौरवः वन्दनादिप्रयोजकज्येष्ठगौरवरहितः । युक्तमिति । पैतामहे कुले उत्पचेरिति शेषः ॥ १८ ॥

 

यन्मया वार्यमाणस्त्वं नावगच्छसि दुर्मते ।

पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः ॥ १९ ॥

यो हि मोहाद्विषं पीत्वा नावगच्छति दुर्मतिः ।

स तस्य परिणामान्ते जानीते कर्मणः फलम् ॥ २० ॥

यदिति ॥ अस्य फलं कुलाचारस्य फलं परिपाकं प्राप्य ।। १९-२० ।।

 

देवता नाभिनन्दन्ति धर्मयुक्तेन केनचित् ।

येन त्वमीदृशं भावं नीतः सन्नावबुध्यते ॥ २१ ॥

मातरं पितरं यो हि आचार्यं चावमन्यते ।

स पश्यति फलं तस्य प्रेतराजवशं गतः ॥ २२ ॥

धर्मयुक्तेन तव केनचिद्व्यापारेण त्वामिदानीं नाभिनन्दन्ति । धर्माभावात्त्वयि विमुखा भवन्तीत्यर्थः । येन देवतावैमुख्येन । त्वमीदृशं क्रूरं भावं नीतः सन्नावबुध्यसे ।। २१-२२ ।।

 

अध्रुवे हि शरीरे यो न करोति तपोर्जनम् ।

स पश्चात्तप्यते मुढो मृतो दृष्ट्वाऽऽत्मनो गतिम् ॥ २३ ॥

धर्माद्राज्यं धनं सौख्यमधर्माद्दुःखमेव च ष

तस्माद्धर्मं सुखार्थाय कुर्यात्पापं विसर्जयेत् ॥ २४ ॥

पापस्य हि फलं दुःखं तद्भोक्तव्यमिहात्मना ।

तस्मादात्मापघातार्थं मूढः पापं करिष्यति ।। २५ ।।

तपसः अर्जनं संपादनं ॥ २३-२५ ।।

 

कस्यचिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः ।

[ दैवं चेष्टयते सर्वं हतो दैवेन हन्यति ॥ ]

यादृशं कुरुते कर्म तादृशं फलमश्नुते ॥ २६ ॥

बुद्धिरूपं फलं पुत्राञ्छौर्यं धीरत्वमेव च ।

प्राप्नुवन्ति नरा लोके निर्जितं पुण्यकर्मभिः ॥ २७ ॥

दुर्बुद्धेर्बुद्धिरहितस्य कस्यापि पुरुषस्य । छन्दतः पितृमात्रादिसेवां विना स्वेच्छामात्रेण । धीर्मतिः शुभमतिर्न हि जायते ॥ २६-२७ ।।

 

एवं निरयगामी त्वं यस्य ते मतिरीदृशी ।

न त्वां समभिभाषिष्ये सद्वृत्तेष्वेष निर्णयः ॥ २८ ॥

एवं क्रूरकर्मा त्वं निरयगामी भविष्यसि । यस्य ते ईदृशी मतिः तादृशं त्वां न समभिभाषिष्ये । दुर्वृत्तस्य विषये एष एव हि निर्णय इत्यर्थः ॥ २८ ॥

 

एवमुक्तास्ततस्तेन तस्यामात्या: समाहताः ।

[ दृष्ट्वाऽथ धनदं राम राक्षसाः सुमहाबलाः ] ।

मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः ॥ २९ ॥

ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना ।

गदयाऽभिहतो मूर्ध्नि न च स्थानात्प्रकम्पितः ॥ ३० ॥

ततस्तौ राम निघ्नन्तौ तदाऽन्योन्यं महामृधे ।

न विह्वलौ न च श्रान्तौ बभूवतुरमर्षणौ ॥ ३१ ॥

आग्नेयमस्त्रं तस्मै स मुमोच धनदस्तदा ।

राक्षसेन्द्रो वारुणेन तदस्त्रं प्रत्यवारयत् ॥ ३२ ॥

रावणवद्यूयमप्यसंभाष्या इत्युक्ता इत्यर्थः । समाहता: धनदेन ताडिताः ।। २९-३२ ।।

 

ततो मायां प्रविष्टोसौ राक्षसीं राक्षसेश्वरः ।

रूपाणां शतसाहस्रं विनाशाय चकार च ॥ ३३ ॥

व्याघ्रो वराहो जीमूतः पर्वतः सागरो द्रुमः ।

यक्षो दैत्यस्वरूपी च सोदृश्यत दशाननः ॥ ३४ ॥

बहूनि च करोति स्म दृश्यन्ते न त्वसौ ततः ॥ ३५ ॥

प्रतिगृह्य ततो राम महदस्त्रं दशाननः ।

जघान मूर्ध्नि धनदं व्याविध्य महतीं गदाम् ॥ ३६ ॥

एवं स तेनाभिहतो विह्वलः शोणितोक्षितः ।

कृत्तमूल इवाशोको निपपात धनाधिपः ॥ ३७ ॥

ततः पद्मादिभिस्तत्र निधिभिः स तदावृतः ।

धनदोच्छ्वासितस्तैस्तु वनमानीय नन्दनम् ॥ ३८ ॥

मायां प्रविष्टः अदृश्यत्वं प्राप्त इत्यर्थः । निधिभिर्देवताभिः । धनदोच्छ्वासित इति संधिरार्षः ।। ३३-३८ ॥

 

निर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः ।

पुष्पकं तस्य जग्राह विमानं जयलक्षणम् ॥ ३९ ॥

काञ्चनस्तम्भसंवीतं वैडूर्यमणितोरणम् ।

मुक्ताजालप्रतिच्छन्नं संर्वकामफलप्रदम् ॥ ४० ॥

मनोजवं कामगमं कामरूपं विहङ्गमम् ।

मणिकाञ्चनसोपानं तप्तकाञ्चनवेदिकम् ॥ ४१ ॥

देवोपवाह्यमक्षय्यं सदा दृष्टिमनःसुखम् ।

बह्वाश्चर्यं भक्तिचित्रं ब्रह्मणा परिनिर्मितम् ॥ ४२ ॥

निर्मितं सर्वकामैस्तु मनोहरमनुत्तमम् ।

न तु शीतं न चोष्णं च सर्वर्तुसुखदं शुभम् ॥ ४३ ॥

स तं राजा समारुह्य कामगं वीर्यनिर्जितम् ।

जितं त्रिभुवनं मेने दर्पोत्सेकात्सुदुर्मतिः ॥ ४४ ॥

जित्वा वैश्रवणं देवं कैलासात्समवातरत् ॥ ४५ ॥

स्वतेजसा विपुलमवाप्य तं जयं प्रतापवान्विमलकिरीटहारवान् ।

रराज वै परमविमानमास्थितो निशाचरः सदसि गतो यथाऽनलः ॥ ४६ ॥

जयलक्षणं जयचिह्नं । ख्यापयन्तीति शेषः ॥ ३९-४६ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चदशः सर्गः ॥ १५ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चदशः सर्गः ॥ १५ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.