51 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकपञ्चाशःसर्गः

चातुर्मास्यनियमनिर्वर्तनायवसिष्ठाश्रमवासिनिसतिदुर्वाससि दशरथेनतंप्रति रामादि -संबन्धिभविष्यद्वृत्तान्तनिवेदनप्रार्थने तेनसंप्रति रामस्यभृगुशापेनसीता वियोगस्यावश्यंभावि -त्वकथननिवेदनेन सुमन्त्रेणसौमित्रिसमाश्वासनम् ॥ १ ॥

तथा संचोदितः सूतो लक्ष्मणेन महात्मना ।

तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे ॥ १ ॥

पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः ।

वसिष्ठस्याश्रमे पुण्ये वार्षिक्यं समुवास ह ॥ २ ॥

तमाश्रमं महातेजाः पिता ते सुमहायशाः ।

पुरोहितं महात्मानं दिदृक्षुरगमत्स्वयम् ।। ३ ॥

स दृष्ट्वा सूर्यसंकाशं ज्वलन्तमिव तेजसा ।

उपविष्टं वसिष्ठस्य सव्यपार्श्वे महामुनिम् ॥ ४ ॥

तौ मुनी तापसश्रेष्ठौ विनीतो ह्यभिवादयत् ।

स ताभ्यां पूजितो राजा स्वागतेनासनेन च ।

पाद्येन फलमूलैश्च उवास मुनिभिः सह ॥ ५ ॥

पुरा वार्षिक्यं वर्षासु भवं चातुर्मास्यनियममुद्दिश्योवास दुर्वासा हीति नाम्ना ॥२-५ ॥

 

तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः ।

बभूवुः परमर्षीणां मध्यादित्यगतेऽहनि ॥ ६ ॥

मध्यादित्यगते मध्यगतादित्ययुक्त इत्यर्थः । मध्याह्न इति फलितार्थः ॥ ६ ॥

 

ततः कथायां कस्यांचित्प्राञ्जलिः प्रग्रहो नृपः ।

उवाच तं महात्मानमत्रेः पुत्रं तपोधनम् ॥ ७ ॥

प्रग्रहः सविनय इत्यर्थः ॥ ७ ॥

 

भगवन्किं प्रमाणेन मम वंशो भविष्यति ।

किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः ॥ ८ ॥

रामस्य च सुता ये स्युस्तेषामायुः कियद्भवेत् ।

काम्यया भगवन्ब्रूहि वंशस्यास्य गतिं मम ॥ ९ ॥

तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य च ।

दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे ॥ १० ॥

किंप्रमाणेन उत ततोप्यधिकप्रमाणेनेत्यर्थः । किमायुश्च मे राम इति ॥ ८-१० ॥

 

शृणु राजन्पुरावृत्तं तदा दैवासुरे युधि ।

दैत्याः सुरैर्भर्त्स्यमाना भृगुपत्नीं समाश्रिताः ॥ ११ ॥

तया दत्ताभयास्तत्र न्यवसन्नभयास्तदा ॥ १२ ॥

तया परिगृहीतांस्तान्दृष्ट्वा क्रुद्धः सुरेश्वरः ।

चक्रेण शितधारेण भृगुपत्न्याः शिरोऽहरत् ॥ १३ ॥

ततस्तां निहतां दृष्ट्वा पत्नीं भृगुकुलोद्वहः ।

शशाप सहसा क्रुद्धो विष्णुं रिपुकुलार्दनम् ॥ १४ ॥

एवं पृष्टश्चिरायुष्ट्वं दुःखोपेतं शापवशादिति वक्तुं पीठिकामाह-शृणु राजन्नित्यादि ॥ ११-१४ ॥

 

यस्मादवध्यां मे पत्नीमवधीः क्रोधमूर्च्छितः ।

तस्मात्त्वं मानुषे लोके जनिष्यसि जनार्दन ।

तत्र पत्नीवियोगं त्वं प्राप्स्यते बहुवार्षिकम् ॥ १५ ॥

अवध्यां स्त्रीत्वादृषिपत्नीत्वाच्चेति भावः । बहुवार्षिकं कालमित्यर्थः ॥ १५ ॥

 

[एवं शापं भृगुर्दत्वा विष्णोः स्मृत्वा च वैभवम् ] ।

शापाभिहतचेताः स स्वात्मना भावितोऽभवत् ॥ १६ ॥

[ पुनरेव ययौ तापमृषिर्दुर्मददुर्मदः ।

विष्णुशक्तिमविद्वान्स प्रपेदे शापमूढताम् ॥ १७ ॥

चिरकालमसंज्ञोऽभूच्छापान्धतमसा वृतः ।

दृष्ट्वा सप्तर्षयश्चैवं कृपां चक्रुश्च भक्तितः ॥ १८ ॥

त्यक्तशापः पुरस्तस्थौ मन्दं भृगुरथाब्रवीत् ।

रक्षध्वं मां मुनिश्रेष्ठाः शापान्मत्पुरतः स्थिताः ॥ १९ ॥

श्रुत्वा तु भृगुवाक्यं तमाहुश्च परमर्षयः ।

स्तुत्यैर्ब्रह्मेशशक्राद्यैः स्तूयमानमहर्निशम् ।

नारायणं प्रपद्यस्व स्तोत्रैरेव च सुव्रत ।। २० ।।

भृगुणाऽऽराधितो विष्णुरागतः प्राह तं भृगुम् ।

माभैभृगोऽनृतं वाक्यं न भविष्यति ते द्विज ।

संमोचयसि पापान्मामहमेनं गृहीतवान् ॥ २१ ॥ ]

शापाभिहतचेताः पश्चात्तापपरीतचित्त इत्यर्थः । स्वात्मना भावितो भगवच्छापनिवृत्त्यर्थं स्वस्वरूपमचिन्तयदित्यर्थः ॥ १६-२१ ॥

 

अर्चयामास तं देवं भृगुः शापेन पीडितः ॥ २२ ॥

पुनः शापेन शापमोघभयेन पीडितः सन् भृगुस्तं देवमर्चयामास ॥ २२ ॥

 

तपसाराऽऽधितो देवो ह्यब्रवीद्भक्तवत्सलः ।

लोकानां सहितार्थं तु तं शापं ग्राह्यमुक्तवान् ।। २३ ।।

तं शापं मनुष्यजन्मादिप्रापकं लोकानां संहितार्थं सम्यग्रावणवधरूपहितसंपादनार्थं । ग्राह्यं परिग्राह्यमेवेत्युक्तवान् ।। २३ ।।

 

इति शप्तो महातेजा भृगुणा पूर्वजन्मनि ।

इहागतो हि पुत्रत्वं तव पार्थिवसत्तम ॥ २४ ॥

पूर्वजन्मनि काश्यपात् विष्णुसंज्ञकोपेन्द्रावतारे ॥ २४ ॥

 

राम इत्यभिविख्यातस्त्रिषु लोकेषु मानद ।

तत्फलं प्राप्यते चापि भृगुशापकृतं महत् ॥ २५ ॥

अयोध्यायाः पती रामो दीर्घकालं भविष्यति ।

[ तंत्र पत्नीवियोगं च दीर्घकालं गमिष्यति । ]

सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य येऽनुगाः ॥ २६ ॥

दश वर्षसहस्राणि दश वर्षशतानि च ।

रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ॥ २७ ॥

समृद्धैश्चाश्वमेधैश्च इष्ट्वा परमदुर्जयः ।

राजवंशांश्च बहुशो बहूसंस्थापयिष्यति ॥ २८ ॥

द्वौ पुत्रौ तु भविष्येते सीतायां राघवस्य तु ।

अन्यत्र न त्वयोध्यायां सत्यमेतन्न संशयः ॥ २९ ॥

सीतायाश्च ततः पुत्रावभिषेक्ष्यति राघवः ॥ ३० ॥

तत्फलं पत्नीवियोगेनचिरकालवासरूपं ।। २५-३० ।।

 

स सर्वमखिलं राज्ञो वंशस्याह गतागतम् ।

आख्याय सुमहातेजास्तूष्णीमासीन्महामुनिः ॥ ३१ ॥

तूष्णीं भूते तदा तस्मिन्राजा दशरथो मुनौ ।

अभिवाद्य महात्मानौ पुनरायात्पुरोत्तमम् ॥ ३२ ॥

एतद्वचो मया तत्र मुनिना व्याहृतं पुरा ।

श्रुतं हृदि च निक्षिप्तं नान्यथा तद्भविष्यति ॥ ३३ ॥

एवंगते न संतापं कर्तुमर्हसि राघव ।

सीतार्थे राघवार्थे वा दृढो भव नरोत्तम ॥ ३४ ॥

श्रुत्वा तु व्याहृतं वाक्यं सुतस्य परमाद्भुतम् ।

प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥ ३५ ॥

ततः संवदतोरेवं सूतलक्ष्मणयोः पथि ।

अस्तमर्के गते वासं केशिन्यां तावथोषतुः ॥ ३६ ॥

सः दुर्वासा इत्यर्थः ।। ३१-३६ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकपञ्चाशःसर्गः॥ ५१॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकपञ्चाशः सर्गः ॥ ५१ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.