81 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकाशीतितमः सर्गः

शिष्यमुखावगतदण्डराजकृतस्वसुताधर्षणवृत्तान्तेनशुक्रेण तंप्रति तदीयदेशेनसह भस्मीभवनशापदानपूर्वकं निजतनयां प्रति तत्रैवाश्रमेतपश्चरणचोदना ।। १ ।। एवमगस्त्येन रामंप्रति श्वेतोपाख्यानकथनम् ॥ २ ॥

स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः ।

स्वमाश्रमं शिष्यवृतः क्षुधार्तः सन्न्यवर्तत ॥ १ ॥

उपश्रुत्येति । शिष्यमुखाद्वृत्तान्तमिति शेषः ॥ १ ॥

 

सोपश्यदरजां दीनां रजसा समभिप्लुताम् ।

ज्योत्स्नामिवारुणग्रस्तां प्रत्यूषे न विराजतीम् ॥ २ ॥

तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः ।

निर्दहन्निव लोकांस्त्रीञ्शिष्यांश्चैतदुवाच ह ॥ ३ ॥

प्रत्यूषे प्रातःकाले ॥ २-३ ॥

 

पश्यध्वं विपरीतस्य दण्डस्याविजितात्मनः ।

विपत्तिं घोरसंकाशां क्रुद्धामग्निशिखामिव ॥ ४ ॥

विपरीतस्य विपरीतानुष्ठानस्य । विपत्तिं विनाशं मत्क्रोधतो जायमानामिति शेषः । अग्निशिखामिव स्थितां क्रुद्धामरजां । क्रुद्धादग्निशिखामिवेति पाठे क्रुद्धान्मत्तो जायमानामग्निशिखासदृशीं विपत्तिं विनाशं पश्यध्वं ॥ ४ ॥

 

क्षयोस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः ।

यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति ॥ ५ ॥

अस्य प्राप्तः क्षय इति योजना ॥ ५ ॥

 

यस्मात्स कृतवान्पापमीदृशं घोरसंहितम् ।

तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः ॥ ६ ॥

सप्तरात्रेण राजाऽसौ सभृत्यबलवाहनः ।

पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः ॥ ७ ॥

शिखां वै स्प्रष्टुमिच्छतीत्युक्तान्यापदेशार्थं विशदयति – यस्मादित्यादि । ईदृशमिति । मत्पुत्रीधर्षणरूपमित्यर्थः ॥ ६-७ ॥

 

समन्ताद्योजनशतं विषयं चास्य दुर्मतेः ।

धक्ष्यते पांसुवर्षेण महता पाकशासनः ॥ ८ ॥

धक्ष्यत इति । नाशयिष्यतीत्यर्थः ॥ ८ ॥

 

सर्वसत्वानि यानीह स्थावराणि चराणि च ।

महता पांसुवर्षेण विलयं सर्वतोऽगमन् ॥ ९ ॥

विलयमगमन् गमिष्यन्तीति यावत् ॥ ९ ॥

 

दण्डस्य विषयो यावत्तावत्सर्वसमुच्छ्रयम् ।

पांसुवर्षमिवालक्ष्यं सप्तरात्रं भविष्यति ॥ १० ॥

सर्वसमुच्छ्रयं चराचरप्राणिमात्रमित्यर्थः । उच्छ्रयत्यस्मादित्युच्छ्रयं । पांसुवर्षमिवालक्ष्यमिति । पांसुवर्षं प्रसिद्धप्रलयपांसुमहावर्षमिव प्राप्य सप्तरात्रं सप्तरात्रपर्यन्तमलक्ष्यं भविष्यतीति । विनष्टपुरपौरजानपदकं । भविष्यतीत्यर्थः ।। १० ।।

 

इत्युक्त्वा क्रोधताम्राक्षस्तदाश्रमनिवासिनम् ।

जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत् ॥ ११ ॥

तदाश्रमवासिनमिति । स्वाश्रमनिवासिनमित्यर्थः । जनपदान्तेषु दण्डजनपदसीमान्तदेशेष्वित्यर्थः ॥ ११ ॥

 

श्रुत्वा तूशनसो वाक्यं सोश्रमावसथो जनः ।

निष्क्रान्तो विषयात्तस्मात्स्थानं चक्रेऽथ बाह्यतः ॥ १२ ॥

सोश्रमावसथ इति छान्दसः सन्धिः । एतावता कथं तदमृगद्विजमित्यस्योत्तरं निवृत्तं ॥ १२ ॥

 

स तथोक्त्वा मुनिजनमरजामिदमब्रवीत् ।

इहैव वस दुर्मेधे आश्रमे सुसमाहिता ॥ १३ ॥

निर्जनं वनं कथं तपसे प्रविष्ट इत्यस्योत्तरमाह-स तथेत्यादि ।। तव समलत्वात् इहैव वसेति । वासप्रयोजनमाह -सुसमाहितेति । शोभनसमाधिमतीत्यर्थः । समाध्यनुष्ठानस्यापि निमित्तमाह – दुर्मेध इति । यस्माद्धर्षणसहिष्णुर्दुर्बुद्धिरसि, ततः तादृशमलमोचनार्थं समाधिमती सती वसेत्यर्थः ।। १३ ।।

 

इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् ।

अरजे विज्वरा भुङ्क्ष्व कालश्चात्र प्रतीक्ष्यताम् ॥ १४ ॥

कथं वस्तुं शक्यं पांसुवर्ष इत्यत्राह – इदं योजनपर्यन्तमित्यादि ॥ १४ ॥

 

त्वत्समीपे च ये सत्त्वा वासमेष्यन्ति तां निशाम् ।

अवध्या: पांसुवर्षेण ते भविष्यन्ति नित्यदा ।। १५ ।।

श्रुत्वा नियोगं ब्रह्मर्षेः साऽरजा भार्गवी तदा ।

तथेति पितरं प्राह भार्गवं भृशदुःखिता ।

इत्युक्त्वा भार्गवो वासमन्यत्र समकारयत् ॥ १६ ॥

तच्च राज्यं नरेन्द्रस्य सभृत्यबलवाहनम् ।

सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना ॥ १७ ॥

सत्त्वाः पक्ष्यादयः । एवं चोशनसोनुग्रहेण सर: प्रदेशस्य सुखावहत्वात्सुखवासत्वाच्चात्र तपसे प्रविष्ट इति भावः ॥ १५-१७ ।।

 

तस्यासौ दण्डविषयो विन्ध्यशैवलयोर्नृप ।

शप्तो ब्रह्मर्षिणा तेन वैधर्म्ये सहिते कृते ॥ १८ ॥

ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते ।

तपस्विनः स्थिता ह्यत्र जनस्थानमतोऽभवत् ॥ १९ ॥

एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव ।

सन्ध्यामुपासितुं वीर समयो ह्यतिवर्तते ॥ २० ॥

तस्यासौ । व्यत्ययात् षष्ठी । सोसावित्यर्थः । सहिते पूर्णधर्मपूर्णसौख्यसहित इत्यर्थः । कृते कृतयुगे ॥ १८-२० ॥

 

एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः ।

कृतोदका नरव्याघ्र आदित्यं पर्युपासते ॥ २१ ॥

कृतोदकाः कृतस्नानादिकर्माण इत्यर्थः ॥ २१ ॥

 

स तैर्ब्राह्मणमभ्यस्तं सहितैर्ब्रह्मवित्तमैः ।

रविरस्तं गतो राम गच्छोदकमुपस्पृश ॥ २२ ॥

स रविः ब्रह्मवित्तमैः तीर्थसमीपे सहितैः संगतैस्तैर्ऋषिभिरभ्यस्तं ब्राह्मणं ब्रह्ममन्त्रतन्त्रयोगाभ्यासलक्षणपूजां प्राप्येति शेषः ॥ २२ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकाशीतितमः सर्गः ॥ ८१ ।।

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकाशीतितमः सर्गः ॥ ८१ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.