40 Sarga उत्तरकाण्डः  

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चत्वारिंशः सर्गः

रामेण सबहुमानपरिष्वङ्गं सुग्रीवविभीषणादीनां स्वस्वावासंप्रति प्रेषणम् ॥ १ ॥ तथा हनुमत्कण्ठे स्वकण्ठस्थमुक्ताहारार्पणपूर्वकं वरदानेनेष्टदेशं प्रतिप्रेषणम् ॥ २ ॥

तथा स्म तेषां वसतामृक्षवानररक्षसाम् ।

राघवस्तु महातेजा: सुग्रीवमिदमब्रवीत् ॥ १ ॥

तेषामिति भावलक्षणे षष्ठी । तेषु वसत्स्विति यावत् ॥ १ ॥

 

गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः ।

पालयस्व सहामात्यो राज्यं निहतकण्टकम् ।। २ ।।

अङ्गदं च महाबाहो प्रीत्या परमया युतः ।

पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् ।। ३ ।।

सुषेणं श्वशुरं वीरं तारं च बलिनां वरम् ।

कुमुदं चैव दुर्धर्षं नीलं चैव महाबलम् ॥ ४ ॥

वीरं शतबलिं चैव मैन्द द्विविदमेव च ।

गजं गवाक्षं गवयं शरभं च महाबलम् ॥ ५ ॥

पश्य प्रीतिसमायुक्तो गन्धमादनमेव च ।

ऋषभं च सुविक्रान्तं जाम्बवन्तं महाबलम् ।

केसरिं शरभं शुम्भं शङ्खचूडं महाबलम् ॥ ६ ॥

ये चेमे सुमहात्मानो मदर्थे त्यक्तजीविताः ।

पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः ॥ ७ ॥

एवमुक्त्वा तु सुग्रीवमाश्लिष्य च पुनःपुनः ।

विभीषणमुवाचाथ रामो मधुरया गिरा ॥ ८ ॥

किष्किन्धां प्रतीति शेषः ॥ २-८ ॥

 

लङ्कां प्रशाधि धर्मेण धर्मज्ञस्त्वं मतो मम ।

पुरस्य राक्षसानां च स्वभ्रातुः संमतो ह्यसि ॥ ९ ॥

पुरस्य पुरवर्तिप्राणिनां राक्षसादीनां स्वभ्रातुर्वैश्रवणस्य च संमतो ह्यसि परमाप्तोसि । भ्रातुर्वैश्रवणस्य चेति पाठे संमतोसीति शेषः ॥ ९ ॥

 

मा च बुद्धिमधर्मे त्वं कुर्या राजन्कथंचन ।

बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् ॥ १० ॥

अहं च नित्यशो राजन्सुग्रीवसहितस्त्वया ।

स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः ॥ ११ ॥

रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः ।

साधुसाध्विति काकुत्स्थं प्रशशंसुः पुनःपुनः ॥ १२ ॥

ध्रुवं शाश्वतं ।। १०-१२ ।।

 

तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च ।

माधुर्यं परमं राम स्वयंभोरिव नित्यदा ॥ १३ ॥

तेषामेवं ब्रुवाणानां वानराणां च रक्षसाम् ।

हनूमान्प्रवणो भूत्वा राघवं वाक्यमब्रवीत् ॥ १४ ॥

अद्भुतं वीर्यं जगदद्भुतकरं शौर्यं ॥ १३-१४ ॥

 

स्नेहो मे परमो राजंस्त्वयि तिष्ठतु नित्यदा ।

भक्तिश्च नियता वीर भावो नान्यत्र गच्छतु ॥ १५ ॥

स्नेहः सुहृदि प्रीतिः । भक्तिः उत्कृष्टे प्रीतिः ॥ १५ ॥

 

यावद्रामकथा वीर चरिष्यति महीतले ।

तावच्छरीरे वत्स्यन्ति प्राणा मम न संशयः ॥ १६ ॥

यच्चैतच्चरितं दिव्यं कथां ते रघुनन्दन ।

तन्ममाप्सरसो नाम श्रावयेयुर्नरर्षभ ॥ १७ ॥

तच्छ्रुत्वाऽहं ततो वीर तव चर्यामृतं प्रभो ।

उत्कण्ठां तां हरिष्यामि मेघलेखामिवानिलः ॥ १८ ॥

एवं ब्रुवाणं रामस्तु हनुमन्तं वरासनात् ।

उत्थाय सस्वजे स्नेहाद्वाक्यमेतदुवाच ह ॥ १९ ॥

एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः ।

चरिष्यति कथा यावदेषा लोके च मामिका ।

तावत्ते भविता कीर्तिः शरीरेऽप्यसवस्तथा ॥ २० ॥

तावच्छरीरे वत्स्यन्ति त्वत्कथामृतरसास्वादबलादिति भावः ॥ १६-२० ।।

 

लोका हि यावत्स्थास्यन्ति तावत्स्थास्यन्ति मे कथा ॥ २१ ॥

एकैकस्योपकारस्य प्राणान्दास्यामि ते कपे ।

[ शेषस्येहोपकाराणां भवाम ऋणिनो वयम् ॥ २२ ॥

मदने जीर्णतां यातु यत्त्वयोपकृतं कपे ] ।

नरः प्रत्युपकाराणामापत्स्वायाति पात्रताम् ॥ २३ ॥

एवं शब्दार्थं विवृणोति–लोका हीति ॥ २१-२३ ॥

 

ततोस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः ।

वैडूर्यतरलं कण्ठे बबन्ध च हनूमतः ॥ २४ ॥

तरलो हारमध्यगो मणिः ।। २४ ।।

 

तेनोरसि निबद्धेन हारेण महता कपिः ।

रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः ॥ २५ ॥

श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः ।

प्रणम्य शिरसा पादौ निर्जग्मुस्ते महाबलाः ॥ २६ ॥

हेमशैलेन्द्रः मेरुः । चन्द्रेण चन्द्रकिरणै: । आक्रान्तमस्तकः आक्रान्तकर्णप्रदेश इत्यर्थः ॥ २५-२६ ।।

 

सुग्रीवः स च रोमेण निरन्तरमुरोगतः ।

विभीषणश्च धर्मात्मा सर्वे ते बाष्पविक्लबाः ॥ २७ ॥

निरन्तरं उरोगत इति । गाढपरिष्वक्त इत्यर्थः ॥ २७ ॥

 

सर्वे च ते बाष्पकलाः साश्रुनेत्रा विचेतसः ।

संमूदा इव दुःखेन त्यजन्तो राघवं तदा ॥ २८ ॥

विचेतसः वियोगस्विन्नचेतसः ॥ २८ ॥

 

कृतप्रसादास्तेनैवं राघवेण महात्मना ।

जग्मुः स्वं स्वं गृहं सर्वे देही देहमिव त्यजन् ॥ २९ ॥

ततस्तु ते राक्षसऋक्षवानराः प्रणम्य रामं रघुवंशवर्धनम् ।

वियोगजाश्रुप्रतिपूर्णलोचना: प्रतिप्रयातास्तु यथा निवासिनः ॥ ३० ॥

देहं त्यजन् देहीव रामवियोगस्विन्ना इत्यर्थः । युद्धकाण्डान्ते वानरादीनां विसर्जनोक्तिः काण्डसमापनायात्रैव विसर्जनं तत्रोक्तमिति मन्तव्यम् ॥ २९-३० ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चत्वारिंशः सर्गः ॥ ४० ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.