44 Sarga उत्तरकाण्डः  

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुश्चत्वारिंशः सर्गः

रामेण सभायां सर्वजनविसर्जनपूर्वकं भ्रातृषुपौरापवादनिवेदनेच्छया दूतंप्रति तदानयनचोदना ॥ १ ॥ दूताहूतैर्लक्ष्मणादिभिः सत्वरंरामसमीपमेत्य तन्मुखवैवर्ण्यनिर्वर्णनेन -विषण्णतया समणाममुपवेशनम् ॥ २ ॥

विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः ।

समीपे द्वास्थमासीनमिदं वचनमब्रवीत् ॥ १ ॥

शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम् ।

भरतं च महाभागं शत्रुघ्नमपराजितम् ॥ २ ॥

रामस्य वचनं श्रुत्वा द्वास्थो मूर्ध्नि कृताञ्जलिः ।

लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः ॥ ३ ॥

निश्चित्येति । कर्तव्यमिति शेषः ॥ १-३ ॥

 

उवाच सुमहात्मानं वर्धयित्वा कृताञ्जलिः ।

द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम् ॥ ४ ॥

बाढमित्येव सौमित्रिः श्रुत्वा राघवशासनम् ।

[ उत्पपातासनात्तूर्ण महाबाहुररिंदमः ॥ ]

प्राद्रवद्रथमारुह्य राघवस्य निवेशनम् ॥ ५ ॥

वर्धयित्वेति । जयाशिषेति शेषः । मा चिरं विलम्बो मा भूत् ॥ ४-५ ॥

 

प्रयान्तं लक्ष्मणं दृष्ट्वा द्वास्थो भरतमन्तिकात् ।

उवाच भरतं तत्र वर्धयित्वा कृताञ्जलिः ॥ ६ ॥

विनयावनतो भूत्वा राजा त्वां द्रष्टुमिच्छति ।

भरतस्तु वचः श्रुत्वा द्वास्थाद्रामसमीरितम् ॥ ७ ॥

भरतमन्तिकात् भरतस्यान्तिकमित्यर्थः । गत्वेति शेषः । कृताञ्जलिः । भरतायेति शेषः ।। ६-७ ।।

 

उत्पपातासनात्तूर्ण पद्भ्यामेव ययौ बली ।

दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः ॥ ८ ॥

शत्रुघ्नभवनं गत्वा ततो वाक्यमुवाच ह ।

एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति ॥ ९ ॥

गतो हि लक्ष्मण: पूर्वं भरतश्व महायशाः ।

श्रुत्वा तु वचनं तस्य शत्रुघ्नः परमासनात् ।

शिरसा धरणीं प्राप्य प्रययौ यत्र राघवः ॥ १० ॥

उत्पपात उत्थाय जगाम ।। ८-१० ॥

 

द्वास्थस्त्वागम्य रामाय सर्वानेव कृताञ्जलिः ।

निवेदयामास तदा भ्रातृन्स्वान्समुपस्थितान् ॥ ११ ॥

कुमारानागताञ्श्रुत्वा चिन्ताव्याकुलितेन्द्रियः ।

अवाङ्मुखो दीनमना द्वास्थं वचनमब्रवीत् ।। १२ ।।

शिरसा धरणीं प्राप्य रामाय वन्दित्वेत्यर्थः ।। ११-१२ ।।

 

प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः ।

एतेषु जीवितं मह्यमेते प्राणाः प्रिया मम ॥ १३ ॥

आज्ञप्तास्तु नरेन्द्रेण कुमारा: शक्रतेजसः ।

प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः ॥ १४ ॥

मह्यं ममेत्यर्थः ॥ १३-१४ ॥

 

ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा ।

सन्ध्यागतमिवादित्यं प्रभया परिवर्जितम् ॥ १५ ॥

बाष्पपूर्ण च नयने दृष्ट्वा रामस्य धीमतः ।

हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते ॥ १६ ॥

[ किमेतदिति रामस्य चिन्ताव्याकुलचेतसः ।

व्यथिताः शुष्कवदनाः प्रविश्य रघुनन्दनाः ॥ १७ ॥

ततोऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः ।

तस्थुः समाहिताः सर्वे रामस्त्वश्रृण्यवर्तयत् ।। १८ ।।

तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाबलः ।

आसनेष्वासतेत्युक्त्वा ततो वाक्यं जगाद ह ।। १९ ।।

भवन्तो मम सर्वस्वं भवन्तो जीवितं मम ।

भवद्भिश्व कृतं राज्यं पालयामि नरेश्वराः ।। २० ।।

सग्रहं सोपरागं ॥ १५-२० ॥

 

भवन्तः कृतशास्त्रार्था बुद्ध्या च परिनिष्ठिताः ।

संभूय च मदर्थोऽयमन्वेष्टव्यो नरेश्वराः ॥ २१ ॥

तथा वदति काकुत्स्थे ह्यवधानपरायणाः ।

उद्विग्नमनसः सर्वे किंतु राजाऽभिधास्यति ॥ २२ ॥

कृतशास्त्रार्थाः अनुष्ठितशास्त्रार्थाः ॥ २१-२२ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूपणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ॥ ४४ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.