85 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चाशीतितमः सर्गः

विष्णुनादेवान्प्रति इन्द्रेतद्वज्रेचैकैकांशेनस्वप्रवेशनप्रतिज्ञानपूर्वकमिन्द्रंप्रति वृत्रवध -विधानम् ॥ १ ॥ वृत्रतपोवनंगतेषु देवेषु तदीयदुस्सहतेजोसहिष्णुतयाचिन्तांगतेषु इन्द्रेण वज्रेणवृत्रशिरश्छेदनम् ॥ २ ॥ ततोब्रह्महत्यानुद्रतेनेन्द्रेण पलायनम् ॥ ३ ॥ ब्रह्महत्याग्रस्तेन्द्र मोक्षणाय देवैर्विष्णुप्रार्थने तेनदेवान्प्रति तन्मोचनायेन्द्रेणाश्वमेधयाजनचोदना ॥ ४ ॥

लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः ।

वृत्रघातमशेषेण कथयेत्याह सुव्रत ॥ १ ॥

राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः ।

भूय एव कथां दिव्यां कथयामास सुव्रतः ॥ २ ॥

सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।

विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् ॥ ३ ॥

पूर्वं सौहृदबद्धोस्मि वृत्रस्य तु महात्मनः ।

तेन युष्मत्प्रियार्थं हि नाहं हन्मि महासुरम् ॥ ४ ॥

अवश्यं करणीयं च भवतां सुखमुत्तमम् ।

तस्मादुपायमाख्यास्ये येन वृत्रो निहन्यते ॥ ५ ॥

सौहृदबद्धः भक्तिबद्धः । पूर्वमिति । युष्माभिस्तद्वधप्रार्थनात्पूर्वमित्यर्थः ॥ ४-५ ॥

 

त्रिधाभूतं करिष्यामि ह्यात्मानं सुरसत्तमाः ।

तेन वृत्रं सहस्राक्षो वधिष्यति न संशयः ॥ ६ ॥

त्रिधाभूतं त्रेधा विभक्तमित्यर्थः ॥ ६ ॥

 

एकांशो वासवं यातु द्वितीयो वज्रमेव तु ।

तृतीयो भूतलं शक्रस्तदा वृत्रं वधिष्यति ॥ ७ ॥

तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् ।

एवमेतन्न सन्देहो यथा वदसि दैत्यहन् ॥ ८ ॥

भद्रं तेस्तु गमिष्यामो वृत्रासुरवधैषिणः ।

भजस्व परमोदार वासवं स्वेन तेजसा ॥ ९ ॥

ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः ।

तदरण्यमुपाक्रामन्यत्र वृत्रो महासुरः ।। १० ।।

तृतीयो भूतलं यात्विति । वृत्रदेहधारणशक्तिसिद्ध्यर्थं इन्द्रस्य वृत्रहननजब्रह्महत्याबाधानिवृत्तिर्यावद्धरारक्षणार्थं चेत्यर्थः ॥ ७-१० ॥

 

तेऽपश्यंस्तेजसा भूतं तप्यन्तमसुरोत्तमम् ।

पिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम् ॥ ११ ॥

दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् ।

कथमेनं वधिष्यामः कथं न स्यात्पराजयः ॥ १२ ॥

तेषां चिन्तयतां तत्र सहस्राक्षः पुरन्दरः ।

वज्रं प्रगृह्य पाणिभ्यां प्राहिणोद्वृत्रमूर्धनि ॥ १३ ॥

भूतं व्याप्तं । पिबन्तमित्यादिकं तेजोदुर्धर्षत्वपरं ।। ११-१३ ।।

 

कालाग्निनेव घोरेण तप्तेनैव महार्चिषा ।

पतता वृत्रशिरसा जगत्रासमुपागमत् ॥ १४ ॥

तप्तेन दीप्यमानेन । तप संतापदीत्योः इति धातुः । दीप्तेनेति च पाठः । वज्रेण छेदनहेतुना पतता वृत्रशिरसा जगत्रासमुपागमत् ॥ १४ ॥

 

असंभाव्यं वधं तस्य वृत्रस्य विबुधाधिपः ।

चिन्तयानो जगामाशु लोकस्यान्तं महायशाः ॥ १५ ॥

असंभाव्यमनपराधिनस्तप्यतो वृत्रस्य वधमसंभाव्यमनुचितं कृतमिति चिन्तयानो विबुधाधिपः लोकस्यान्तमन्तप्रदेशं लोकालोकात्परं तमःप्रदेशं जगाम । ब्रह्महत्याभिया पलायितोभूत् ॥ १५ ॥

 

तमिन्द्रं ब्रह्महत्याशु गच्छन्तमनुगच्छति ।

अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् ॥ १६ ॥

हतारयः प्रणष्टेन्द्रा देवाः सग्निपुरोगमा: ।

विष्णुं त्रिभुवनेशानं मुहुर्मुहुरपूजयन् ॥ १७ ॥

त्वं गतिः परमेशान पूर्वजो जगतः पिता ।

रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥ १८ ॥

हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम् ।

बाघते सुरशार्दूल मोक्षं तस्या विनिर्दिश ॥ १९ ॥

तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् ।

मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ।। २० ।।

पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः ।

पुनरेष्यति देवानामिन्द्रत्वमकुतोभयम् ॥ २१ ॥

एवं संदिश्य तां वाणीं देवानाममृतोपमाम् ।

जगाम विष्णुर्देवेशस्तूयमानस्त्रिविष्टपम् ॥ २२ ॥

तं पलायमानमिन्द्रं । ब्रह्महत्या, त्वष्ट्रा मुनिना वृत्रस्योत्पादितत्वात् । अस्य गात्रेष्वपतच्च । ब्रह्महत्येति शेषः । तमिन्द्रं ब्रह्महत्याग्रस्तमिन्द्रमित्यर्थः ॥ १६-२२ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चाशीतितमः सर्गः ॥ ८५ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चाशीतितमः सर्गः ॥ ८५ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.