75 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चसप्ततितमः सर्गः

नारदवचन श्रवणहृष्टेनरामेण लक्ष्मणंप्रतिब्राह्मणबालककलेबरस्यतैलद्रोण्यांनिधापनेन -रक्षणचोदनपूर्वकं स्मरणमात्रसंनिहितपुष्पक विमानारोहणेनक्रमेण प्रतीच्यादिदिक्चतुष्टये दुष्कृतकारिणोऽन्वेषणं ॥ १ ॥ दक्षिणस्यांदिशि शैवलशैलोत्तरपार्श्ववर्तिसरस्तीरेअधोमूर्धतया -तपस्यतः कस्यचिदवलोकनम् ॥ २ ॥ तथातंप्रतितदीयवर्णस्य तदभिलषिततपः फलस्यचप्रश्नः ॥ ३ ॥

नारदस्य तु तद्वाक्यं श्रुत्वामृतमयं तदा ।

प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् ॥ १ ॥

गच्छ सौम्य द्विज श्रेष्ठं समाश्वासय सुव्रतम् ।

बालस्य तु शरीरं तत्तैलद्रोण्यां निधापय ॥ २ ॥

गन्धैश्च परमोदारैस्तैलैश्चापि सुगन्धिभिः ।

यथा न क्षीयते बालस्तथा सौम्य विधीयताम् ॥ ३ ॥

नारदस्येत्यादि ।। १-३ ॥

 

यथा शरीरो बालस्य गुप्तः सञ्शिष्टकर्मणः ।

विपत्तिः परिभेदो वा न भवेच्च तथा कुरु ॥ ४ ॥

एवमादिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् ।

मनसा पुष्पकं दध्यावागच्छेति महायशाः ॥ ५ ॥

उक्तार्थस्य विवरणं-यथेत्यादि ।। बालस्य शरीर इति लिङ्गव्यत्ययः । विपत्तिः स्वरूपनाशः । भेदः सन्धिबन्धादिविनिर्मु क्तिः ॥ ४-५ ॥

 

इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः ।

आजगाम मुहूर्तेन समीपं राघवस्य वै ॥ ६ ॥

सोब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिप ।

वश्यस्तव महाबाहो किंकरः समुपस्थितः ॥ ७ ॥

भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः ।

अभिवाद्य महर्षींस्तान्विमानं सोध्यरोहत ॥ ८ ॥

धनुर्गृहीत्वा तूणी च खङ्गं च रुचिरप्रभम् ।

निक्षिप्य नगरे वीरौ सौमित्रिभरतावुभौ ॥ ९ ॥

स त्विति । पुष्पकाधिष्ठातृचेतन इत्यर्थः ॥ ६-९ ॥

 

प्रायात्प्रतीचीं हरितं विचिन्वंश्च ततस्ततः ।

उत्तरामगमच्छ्रीमान्दिशं हिमवता वृताम् ॥ १० ॥

हरितं दिशं विचिन्वन्निति । शूद्रतपस्विनमिति शेषः ॥ १० ॥

 

अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम् ।

पूर्वामपि दिशं सर्वामथापश्यन्नराधिपः ॥ ११ ॥

प्रविशुद्धसमाचारामादर्शतलनिर्मलाम् ।

पुष्पकस्थो महाबाहुस्तदा पश्यन्नराधिपः ॥ १२ ॥

अपश्यमानः अपश्यन् ।। ११-१२

 

दक्षिणां दिशमाक्रामत्ततो राजर्षिनन्दनः ।

शैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः ॥ १३ ॥

तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः ।

ददर्श राघवः श्रीमाँल्लम्बमानमधोमुखम् ॥ १४ ॥

राघवस्तमुपागम्य तप्यन्तं तप उत्तमम् ।

उवाच स तदा वाक्यं धन्यस्त्वमसि सुव्रत ॥ १५ ॥

कस्यां योन्यां तपोवृद्ध वर्तसे दृढविक्रम ।

कौतूहलात्वां पृच्छामि रामो दाशरथिर्ह्यहम् ॥ १६ ॥

।। शैवलाख्यस्य विन्ध्यसमीपवर्तिगिरेः ॥ १३-१६ ॥

 

कोर्थो मनीषितस्तुभ्यं स्वर्गलाभः परोथ वा ।

वराश्रयो यदर्थं त्वं तपस्यसि सुदुष्करम् ।

यमाश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस ॥ १७ ॥

तुभ्यं तव । वराश्रयः तपः-प्रीतदेवतावरलभ्यो मनीषितोभीष्टोर्थः स्वर्भोगो वा अन्यो वा । यमाश्रित्य ॥ १७ ॥

 

ब्राह्मणो वाऽसि भद्रं ते क्षत्रियो वाऽसि दुर्जयः ।

वैश्यस्तृतीयवर्णो वा शूद्रो वा सत्यवाग्भव ॥ १८ ॥

इत्येवमुक्तः स नराधिपेन ह्यवाक्छिरा दाशरथाय तस्मै ।

उवाच जातिं नृपपुवाय यत्कारणे चैव तपःप्रयत्नः ॥ १९ ॥

सत्यवाग्भव सत्यं कथयेत्यर्थः ॥ १८-१९ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चसप्ततितमः सर्गः ॥ ७५ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चसप्ततितमः सर्गः ॥ ७५ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.