11 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकादशः सर्गः

रावणादीनांवरलाभहृष्टेनसुमालिना प्रहस्तादिभिःसह रावणसमीपमेत्यतंप्रति लङ्कायाः पुरानिजालयत्वकथनपूर्वकं कुबेरस्य ततःप्रव्राजनचोदना ॥ १ ॥ रावणेन भ्रातृगौरवात्तद्वचनानादरणे तंप्रतिप्रहस्तेन पुनस्समयान्तरे निपुणंदुर्बोधनम् ॥ २ ॥ तदनुरोधिनारावणेन कुबेरंप्रति लङ्कात्यागे दूत्येनप्रहस्तप्रेषणम् ॥ ३ ॥ कुबेरेण पितरिविश्रवसि रावणवचननिवेदनपूर्वकं तन्नियोगेन लङ्कातः पौरैः सह कैलासगमनम् ॥ ४ ॥ ततोलङ्कांप्रविष्टैःसुमालिप्रभृतिभी रावणस्य लङ्काराज्येऽभिषेचनम् ॥ ५ ॥

सुमाली वरलब्धांस्तु ज्ञात्वा चैतान्निशाचरान् ।

उदतिष्ठद्भयं त्यक्त्वा सानुगः स रसावलात् ॥ १ ॥

मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः ।

उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः ॥ २ ॥

सुमाली सचिवैः सार्धं वृतो राक्षसपुङ्गवैः ।

अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत् ॥ ३ ॥

दिष्ट्या ते वत्स संप्राप्तश्चिन्तितोऽयं मनोरथः ।

यस्त्वं त्रिभुवन श्रेष्ठाल्लब्धवान्वरमुत्तमम् ॥ ४ ॥

यत्कृते च वयं लङ्कां त्यक्त्वा याता रसातलम् ।

तद्गतं नो महाबाहो महद्विष्णुकृतं भयम् ॥ ५ ॥

असकृतद्भयाद्भीताः परित्यज्य स्वमालयम् ।

विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् ॥ ६ ॥

अस्मदीया च लङ्केयं नगरी राक्षसोचिता ।

निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता ॥ ७ ॥

महद्विष्णुकृतं यद्भयं तन्निरस्तमित्यर्थः ॥ ५-७ ॥

 

यदि नामात्र शक्यं स्यात्साम्ना दानेन वाऽनघ ।

तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् ॥ ८ ॥

त्वं तु लङ्केश्वरस्तात भविष्यसि न संशयः ।

त्वया राक्षसवंशोयं निमग्नोपि समुद्धृतः ।

सर्वेषां नः प्रभुश्चैव भविष्यसि महाबल ॥ ९ ॥

अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम् ।

वित्तेशो गुरुरस्माकं नार्हसे वक्तुमीदृशम् ॥ १० ॥

साम्नाऽपि राक्षसेन्द्रेण प्रत्याख्यातो गरीयसा ।

किंचिन्नाह तदा रक्षो ज्ञात्वा तस्य चिकीर्षितम् ११

कस्यचित्त्वथ कालस्य वसन्तं रावणं ततः ।

उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः ।

प्रहस्तः प्रश्रितं वाक्यमिदमाह सकारणम् ॥ १२ ॥

दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम् ।

सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम ।। १३ ।।

सामादिना लङ्का प्रचालयितुं यदि नाम शक्यं स्यात्तदा नः कार्यं भवेदित्यर्थः ॥ ८-१३ ॥

 

अदितिश्च दितिश्चैव भगिन्यौ सहिते हिते ।

भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः ॥ १४ ॥

अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान् ।

दितिस्त्वजनयत्पुत्रान्कश्यपस्यात्मसंभवान् ॥ १५ ॥

दैत्यानां किल धर्मज्ञ पुरीयं सवनार्णवा ।

सपर्वता मही वीर तेऽभवन्प्रभविष्णवः ॥ १६ ॥

निहत्य तांस्तु समरे विष्णुना प्रभविष्णुना ।

देवानां वशमानीतं त्रैलोक्यमिदमव्ययम् ॥ १७ ॥

सहिते हिते अन्योन्यानुरक्ते ।। १४-१७ ।।

 

नैतदेको भवानेव करिष्यति विपर्ययम् ।

सुरासुरैराचरितं तत्कुरुष्व चचो मम ॥ १८ ॥

एवमुक्तो दशग्रीवः प्रहृष्टेनान्तरात्मना ।

चिन्तयित्वा मुहूर्तं वै वाढमित्येव सोब्रवीत् ॥ १९ ॥

विपर्ययं भ्रातृद्रोहरूपं । सुरासुरैराचरितं मार्गं ॥ १८-१९ ॥

 

स तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान् ।

वनं गतो दशग्रीवः सह तैः क्षणदाचरैः ॥ २० ॥

तस्मिन्नहनि प्रहस्तोपदेशाहनि । वनं श्लेष्मातकवनं ।। २० ।।

 

त्रिकूटस्थ: स तु तदा दशग्रीवो निशाचरः ।

प्रेषयामास दूत्येन प्रहस्तं वाक्यकोविदम् ॥ २१ ॥

त्रिकूटस्थो भूत्वा प्रहस्तं दूत्येन प्रेषयामास ॥ २१ ॥

 

प्रहस्त शीघ्रं गच्छ त्वं ब्रूहि नैर्ऋतपुङ्गवम् ।

वचसा मम वित्तेशं सामपूर्वमिदं वचः ॥ २२ ॥

इयं लङ्कापुरी राजन्राक्षसानां महात्मनाम् ।

त्वया निवेशिता सौम्य नैतद्युक्तं तवानघ ॥ २३ ॥

तद्भवान्यदि नो ह्यद्य दद्यादतुलविक्रम ।

कृता भवेन्मम प्रीतिर्धर्मश्चैवानुपालितः ॥ २४ ॥

स तु गत्वा पुरीं लङ्कां धनदेन सुरक्षिताम् ।

अब्रवीत्परमोदारं वित्तपालमिदं वचः ॥ २५ ॥

प्रेषितोऽहं तव भ्रात्रा दशग्रीवेण सुव्रत ।

त्वत्समीपं महाबाहो सर्वशस्त्रभृतां वर ॥ २६ ॥

तच्छ्रूयतां महाप्राज्ञ सर्वशास्त्रविशारद ।

वचनं मम वित्तेश यद्ब्रवीति दशाननः ॥ २७ ॥

इयं किल पुरी रम्या सुमालिप्रमुखैः पुरा ।

भुक्तपूर्वा विशालाक्ष राक्षसैर्भीमविक्रमैः ॥ २८ ॥

तेन विज्ञाप्यते सोयं सांप्रतं विश्रवात्मज ।

तदेषा दीयतां तात याचतस्तस्य सामतः ॥ २९ ॥

प्रहस्तादभिसंश्रुत्य देवो वैश्रवणो वचः ।

प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः ॥ ३० ॥

दत्ता ममेयं पित्रा तु लङ्का शून्या निशाचरैः ।

निवासिते च मे यक्षैर्दानमानादिभिर्गुणैः ॥ ३१ ॥

ब्रूहि गच्छ दशग्रीवं पुरं राज्यं च यन्मम ।

तवाप्येतन्महाबाहो भुङ्क्ष्व राज्यमकण्टकम् ।

अविभक्तं त्वया सार्धं राज्यं यच्चापि मे वसु ॥ ३२ ॥

एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम् ।

अभिवाद्य गुरु ग्राह रावणस्य यदीप्सितम् ॥ ३३ ॥

एष तात दशग्रीवो दूतं प्रेषितवान्मम ।

दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता ।

मयाऽत्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रत ॥ ३४ ॥

ब्रह्मर्षिस्त्वेवमुक्तोसौ विश्रवा मुनिपुङ्गवः ।

प्राञ्जलिं धनदं ग्राह शृणु पुत्र वचो मम ॥ ३५ ॥

नैर्ऋतपुङ्गवं कुबेरं । लङ्कायां पूर्वस्थितनैर्ऋताधिपत्यात् ॥ २२-३५ ॥

 

दशग्रीवो महाबाहुरुक्तवान्मम सन्निधौ ।

मया निर्भर्त्सितश्चासीद्बहुशोक्तः सुदुर्मतिः ॥ ३६ ॥

बहुशोक्त इति संधिः छान्दसः ॥ ३६ ॥

 

स क्रोधेन मया चोक्तो ध्वंसते च पुनः पुनः ।

श्रेयोभियुक्तं धर्म्यं च शृणु पुत्र वचो मम ।। ३७ ।।

ध्वंसते ध्वस्तधर्मन्यायमर्यादो जायते ।। ३७ ।।

 

वरप्रदानात्संमूढो मान्यामान्यान्स दुर्मतिः ।

न वेत्ति मम शापाच्च प्रकृतिं दारुणां गतः ॥ ३८ ॥

मम शापात् । तन्मातृदर्शनकालकृतादिति शेषः ।। ३८ ।।

 

तस्माद्गच्छ महाबाहो कैलासं धरणीधरम् ।

निवेशय निवासार्थं त्यक्त्वा लङ्कां सहानुगः ॥ ३९ ॥

तत्र मन्दाकिनी रम्या नदीनामुत्तमा नदी ।

काञ्चनैः सूर्यसंकाशैः पङ्कजैः संवृतोदका ।

कुमुदैरुत्पलैश्चैव तथाऽन्यैश्च सुगन्धिभिः ॥ ४० ॥

तत्र देवा: सगन्धर्वाः साप्सरोरगकिन्नराः ।

विहारशीलाः सततं रमन्ते सर्वदाश्रिताः ॥ ४१ ॥

न हि क्षमं तवानेन वैरं धनद रक्षसा ।

जानीषे हि यथाऽनेन लब्धः परमको वरः ॥ ४२ ॥

एवमुक्तो गृहीत्वाऽऽशु तद्वचः पितृगौरवात् ।

सदारपुत्रः सामात्यः सवाहनधनो गतः ॥ ४३ ॥

[ शून्या सा नगरी लङ्का त्रिंशद्योजनमायता ।

क्षिप्रमेवाभवद्राम निर्जना चापि निर्भया ] ॥ ४४ ॥

प्रहस्तोथ दशग्रीवं गत्वा वचनमब्रवीत् ।

प्रहृष्टात्मा महात्मानं सहामात्यं सहानुजम् ॥ ४५ ।।

शून्या सा नगरी लङ्का त्यक्त्वैनां धनदो गतः ।

प्रविश्य तां सहास्माभिः स्वधर्मं प्रतिपालय ।। ४६ ।।

एवमुक्तो दशग्रीवः प्रहस्तेन महाबलः ।

विवेश नगरीं लङ्कां भ्रातृभिः सबलानुगैः ॥ ४७ ॥

धनदेन परित्यक्तां सुविभक्तमहापथाम् ।

आरुरोह स देवारिः स्वर्गं देवाधिपो यथा ॥ ४८ ॥

स चाभिषिक: क्षणदाचरैस्तदा निवेशयामास पुरीं दशाननः ।

निकामपूर्णा च बभूव सा पुरी निशाचरैर्नीलबलाहकोपमैः ॥ ४९ ॥

निवासार्थं निवेशय निवेशनं पुरं कुरु ॥ ३९-४९ ॥

 

धनेश्वरस्त्वथ पितृवाक्यगौरवान्न्यवेशयच्छशिविमले गिरौ पुरीम् ।

स्वलंकृतैर्भवनवरैर्विभूषितां पुरन्दरस्येव तदाऽमरावतीम् ॥ ५० ॥

शशिविमले गिरौ कैलासे । पुरीं अलकां । अत्र छन्दोभङ्ग आर्षो ज्ञेयः ॥ ५० ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकादशः सर्गः ॥ ११ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकादशः सर्गः ॥ ११ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.