68 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टषष्टितमःसर्गः

लवणासुरे आहारसंपादनायनगराद्बहिर्गतेसति शत्रुघ्नेन धनुष्पाणिनासता नगरद्वार्यवस्थानम् ।। १ ।। आहारादानेन पुनरागतंलवणंमति युद्धायाह्वानम् ।। २ ।। लवणेनायुधा -नयनावधिविलंबयाचने शत्रुघ्नेन तदनङ्गीकारः ॥ ३ ॥

कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् ।

व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः ॥ १ ॥

ततः प्रभाते विमले तस्मिन्काले स राक्षसः ।

निर्गतस्तु पुराद्धीरो भक्ष्याहारप्रचोदितः ॥ २ ॥

एतस्मिन्नन्तरे वीरः शत्रुघ्नो यमुनां नदीम् ।

तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत ॥ ३ ॥

ततोर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः ।

आगच्छद्बहुसाहस्रं प्राणिनां भारमुद्वहन् ॥ ४ ॥

भक्ष्याहारप्रचोदितः भक्ष्यस्याहारः आहरणं तेन प्रचोदितः ॥ २-४ ।।

 

ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् ।

तमुवाच ततो रक्षः किमनेन करिष्यसि ॥ ५ ॥

ईदृशानां सहस्राणि सायुधानां नराधम ।

भक्षितानि मया रोषात्कालमाकाङ्क्षसे नु किम् ॥ ६ ॥

आहारश्चाप्यसंपूर्णो ममायं पुरुषाधम ।

स्वयं प्रविष्टोऽद्य मुखं कथमासाद्य दुर्मते ॥ ७ ॥

अनेन आयुधेन ।। ५-७ ॥

 

तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः ।

शत्रुघ्नो वीर्यसंपन्नो रोषादश्रूण्यवासृजत् ॥ ८ ॥

रोषादिति । दुःखानन्दाभ्यामिव रोषाप्यश्रु जायते ।। ८ ।।

 

तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः ।

तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् ॥ ९ ॥

उवाच च सुसंक्रुद्धः शत्रुघ्नस्तं निशाचरम् ।

योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह ॥ १० ॥

पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः ।

शत्रुघ्नो नित्यशत्रुघ्नो वधाकाङ्क्षी तवागतः ॥ ११ ॥

गात्रैः विनिष्पतन्निति । गात्रेभ्योविनिष्पतन्नित्यर्थः ॥ ९-११ ॥

 

तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् ।

शत्रुस्त्वं सर्वजीवानां न मे जीवन्गमिष्यसि ॥ १२ ॥

तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव ।

प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तोसि दुर्मते ॥ १३ ॥

मे मत्तो जीवन्न गमिष्यसि ।। १२-१३ ।।

 

मम मातृष्वसुर्भ्राता रावणो राक्षसाधिपः ।

हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम ॥ १४ ॥

मम मातृष्वसुरिति ॥ अयमर्थः पूर्वमुक्तः ॥ १४ ॥

 

तच्च सर्वे मया क्षान्तं रावणस्य कुलक्षयम् ।

अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः ॥ १५ ॥

मयावज्ञां पुरतः कृत्वा यूयं विशेषतः क्षान्ता इति संबन्धः । मया पूर्वं विशेषत इति पाठान्तरं ।। १५ ।।

 

निहताश्व हि मे सर्वे परिभूतास्तृणं यथा ।

भूताश्चैव भविष्याश्च यूयं च पुरुषाधमाः ॥ १६ ॥

भूताश्च भविष्याश्च वर्तमानाश्च पुरुषाः सर्वेपि मे मया निहताः । केचित्परे तृणं यथा भवति तथा परिभूताश्च । अलक्षीकृताश्च ॥ १६ ॥

 

तस्य ते युद्धकामस्य युद्धं दास्यामि दुर्मते ।

तिष्ठत्वं च मुहूर्तं तु यावदायुधमानये ।

ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम् ॥ १७ ॥

यादृशं तुभ्यमीप्सितं तादृशं युद्धं दास्यामि । सज्जये यावदायुधमिति । आयुधं गृहीत्वा सज्जयिष्ये तावत्तिष्ठेत्यर्थः ।। १७ ।।

 

तमुवाचाथ शत्रुघ्नः क्व मे जीवन्गमिष्यसि ।

शत्रुर्यदृच्छया दृष्टो न मोक्तव्यः कृतात्मना ॥ १८ ॥

तं आयुधं जिघृक्षुमित्यर्थः ॥ १८ ॥

 

यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ ।

स हतो मन्दबुद्धित्वाद्यथा का पुरुषस्तथा ॥ १९ ॥

तस्मात्सुदृष्टं कुरु जीवलोकं शरैः शितैस्त्वां विविधैर्नयामि ।

यमस्य गेहाभिमुखं हि पापं रिपुं त्रिलोकस्य च राघवस्य ॥ २० ॥

प्रसरं अवकाशं । शूलग्रहणार्थमित्यर्थः ॥ १९-२० ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टषष्टितमःसर्गः॥ ६८ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अष्टषष्टितमः सर्गः ॥ ६८ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.