71 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकसप्ततितमः सर्गः

श्रीरामदिदृक्षयाऽयोध्यांप्रतिप्रस्थितवताशत्रुघ्नेन मार्गवशाद्वाल्मीक्याश्रममेत्य तदभिवादनम् ॥ १ ॥ वाल्मीकिना तंप्रति लवणमारणप्रशंसनपूर्वकं तम्मूर्धाघ्राणनेन सपरिवारस्यतस्यातिथ्यकरणम् ॥ २ ॥ भुक्त्वा सुखोपविष्टेनसपरिवारेण शत्रुघ्नेनाश्रमान्तरे कुशलवकृताद्भुततर श्रीरामायणगानश्रवणम् ॥ ३ ॥ तच्छ्रवणविस्मितपरिजनैस्तत्तत्वजिज्ञासया वाल्मीकिंप्रति तत्प्रश्नंप्रार्थितेनशत्रुघ्नेन तान्प्रति तस्यानौचित्यकथनेन वाल्मीक्यनुज्ञया स्वावासगमनम् ॥ ४ ॥

ततो द्वादशमे वर्षे शत्रुघ्नो रामपालिताम् ।

अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः ॥ १ ॥

ततो मन्त्रिपुरोगांश्च बलमुख्यान्निवर्त्य च ।

जगाम हयमुख्यैश्च रथानां च शतेन सः ॥ २ ॥

स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः ।

वाल्मीक्याश्रममागत्य वासं चक्रे महायशाः ॥ ३ ॥

सोभिवाद्य ततः पादौ वाल्मीके: पुरुषर्षभः ।

पाद्यमर्घ्यं तथाऽऽतिथ्यं जग्राह मुनिहस्ततः ॥ ४ ॥

बहुरूपा: सुमधुरा: कथास्तत्र सहस्रशः ।

कथयामास स मुनि: शत्रुघ्नाय महात्मने ॥ ५ ॥

उवाच च मुनिर्वाक्यं लवणस्य वधाश्रितम् ।

सुदुष्करं कृतं कर्म लवणं निघ्नता त्वया ॥ ६ ॥

बहवः पार्थिवाः सौम्य हताः सबलवाहनाः ।

लवणेन महाबाहो युध्यमाना महाबलाः ॥ ७ ॥

स त्वया निहतः पापो लीलया पुरुषर्षभ ।

जगतश्च भयं तत्र प्रशान्तं तत्र तेजसा ॥ ८ ॥

रावणस्य वधो घोरो यत्नेन महता कृतः ।

इदं तु सुमहत्कर्म त्वया कृतमयत्नतः ॥ ९ ॥

प्रीतिश्चास्मिन्परा जाता देवानां लवणे हते ।

भूतानां चैव सर्वेषां जगतश्च प्रियं कृतम् ॥ १० ॥

लवणस्य वधाश्रितं वृत्तान्तमितिशेषः ॥ ६-१० ॥

 

तच्च युद्धं मया दृष्टं यथावत्पुरुषर्षभ ।

सभायां वासवस्याथ उपविष्टेन राघव ॥ ११ ॥

सभायामिति । युद्धं द्रष्टुमागतायामिति शेषः ॥ ११ ॥

 

ममापि परमा प्रीतिर्हृदि शत्रुघ्न वर्तते ।

उपाघ्रास्यामि ते मूर्ध्नि स्नेहस्यैषा परा गतिः ॥ १२ ॥

इत्युक्त्वा मूर्ध्नि शत्रुघ्नमुपाघ्राय महामुनिः ।

आतिथ्यमकरोत्तस्य ये च तस्य पदानुगाः ॥ १३ ॥

परा गतिः परमप्रयोजनं ॥ १२-१३ ।।

 

स भुक्तवान्नरश्रेष्ठो गीतमाधुर्यमुत्तमम् ।

शुश्राव रामचरितं तस्मिन्काले यथाक्रमम् ॥ १४ ॥

गीतमाधुर्यमिति । आश्रमान्तरे गायतो: कुशलवयोरिति शेषः ॥ १४ ॥

 

तन्त्रीलयसमायुक्तं त्रिस्थानकरणान्वितम् ।

संस्कृतं लक्षणोपेतं समतालसमन्वितम् ।

शुश्राव रामचरितं तस्मिन्काले पुरा कृतम् ॥ १५ ॥

तन्त्रीलयसमायुक्तं तन्त्री वीणा । लयस्तालमानं । त्रिस्थानकरणान्वितं हृदयकण्ठमुखलक्षणवर्णोत्पत्तिस्थानेन करणेन अन्वितं संयुक्तं । संस्कृतं संस्कृतशब्दरूपं । लक्षणं व्याकरणलक्षणं । समतालेन गानोचिततालशब्देन च समन्वितं । रामचरितं रामचरितविषयं ॥ १५ ॥

 

तान्यक्षराणि सत्यानि यथावृत्तानि पूर्वशः ।

श्रुत्वा पुरुषशार्दूलो विसंज्ञो बाष्पलोचनः ॥ १६ ॥

पूर्वशः पूर्वस्मिन्काले । यथावृत्तानि यथाप्रवृत्तान्यनुभवसिद्धानि । अक्षराणि गीताक्षराणि ॥ १६ ॥

 

समुहूर्तमिवासंज्ञो विनिश्वस्य मुहुर्मुहुः ।

तस्मिन्गीते यथावृत्तं वर्तमानमिवाशृणोत् ॥ १७ ॥

तस्मिन्गीते वर्तमानमिव स्थितं ॥ १७ ॥

 

पदानुगाश्च ये राज्ञस्तां श्रुत्वा गीतिसंपदम् ।

अवाङ्मुखाश्च दीनाश्च आश्चर्यमिति चाब्रुवन् ॥ १८ ॥

परस्परं च ये तत्र सैनिकाः संबभाषिरे ।

किमिदं क्व च वर्तामः किमेतत्स्वप्नदर्शनम् ॥ १९ ॥

अवाङ्मुखाश्च दीनाश्चेति । एवं रामचरित्रगायकोस्माभिर्न दृष्ट इत्यवाड्युखत्वादि ।।१८-१९ ॥

 

अर्थो यो नः पुरा दृष्टस्तमाश्रमपदे पुनः ।

शृणुमः किमिदं स्वप्नो गीतंबन्धं श्रितो भवेत् ॥ २० ॥

विस्मयं ते परं गत्वा शत्रुघ्नमिदमब्रुवन् ।

साधु पृच्छ नरश्रेष्ठ वाल्मीकिं मुनिपुङ्गवम् ॥ २१ ॥

शत्रुघ्नस्त्वब्रवीत्सर्वान्कौतूहलसमन्वितान् ।

सैनिका न क्षमोस्माकं परिप्रष्टुमिहेदृशः ॥ २२ ॥

पुरा दृष्टः अपरोक्षदृष्टः । तमर्थमाश्रमपदे आश्रमस्थाने शृणुम: । किंन्विदं आश्रमासंभावितमित्यर्थः ॥ २०-२२ ।।

 

आश्चर्याणि बहूनीह भवन्त्यस्याश्रमे मुनेः ।

न तु कौतूहलाद्युक्तमन्वेष्टुं तं महामुनिम् ॥ २३ ॥

एवं तद्वाक्यमुक्त्वा च सैनिकान्रघुनन्दनः ।

अभिवाद्य महर्षिं तं स्वं निवेशं ययौ तदा ॥ २४ ॥

अन्वेष्टुं अवगन्तुं प्रष्टुं चेत्यर्थः ॥ २३-२४ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकसप्ततितमः सर्गः ॥ ७१ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकसप्ततितमः सर्गः ।। ७१ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.