13 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रयोदशः सर्गः

ब्रह्मोत्सृष्टनिद्वानिपीडितेनकुंभकर्णेन स्ववचनाद्रावणनिर्मापितगृहवरे चिरस्वापारंभः ।। १ ।। रावणेन देवर्ष्यादिविहिंसने तदसहमानेनकुबेरेण तन्निवर्तनायरावणंप्रति दूतप्रेषणम् ॥ २ ॥ कुबेरनिदेशश्रवणरुष्टेनरावणेन दूतशिरश्छेदनम् ॥ ३ ॥

अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित् ।

निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी ॥ १ ॥

ततो भ्रातरमासीनं कुम्भकर्णोऽब्रवीद्वचः ।

निद्रा मां बाधते राजन्कारयस्व ममालयम् ॥ २ ॥

विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् ।

[ अकुर्वन्कुम्भकर्णस्य कैलाससममालयम् ] ॥ ३ ॥

लोकेश्वरेण ब्रह्मणोत्सृष्टा प्रेषिता । रूपिणी मूर्ता ।। १-३ ॥

विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम् ।

दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे ॥ ४ ॥

विस्तीर्णं योजनमिति । तिर्यङ्भानेनेति  शेषः । ततो द्विगुणमायतं । युद्धकाण्डे योजनायतमित्युक्तं द्विगुणयोजनायतपरं ॥ ४ ॥

 

स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम् ।

वैडूर्यकृतसोपानं किङ्किणीजालकं तथा ॥ ५ ॥

किङ्किणीजालकं प्रान्तेषु किङ्किणीजालयुक्तं ॥ ५ ॥

 

दान्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् ॥

मनोहरं सर्वसुखं कारयामास राक्षसः ।

सर्वत्र सुखदं नित्यं मेरो: पुण्यां गुहामिव ॥ ६ ॥

तत्र निद्रासमाविष्टः कुम्भकर्णो महाबलः ।

बहून्यब्दसहस्राणि शयानो न प्रयुध्यते ॥ ७ ॥

निद्राभिभूते तु तदा कुम्भकर्णे दशाननः ।

देवर्षियक्षगन्धर्वान्संजघ्ने हि निरङ्कुशः ॥ ८ ॥

उद्यानानि च चित्राणि नन्दनादीनि यानि च ।

तानि गत्वा सुसंक्रुद्धो भिनत्ति स्म दशाननः ॥ ९ ॥

नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन् ।

नगान्वज्र इवोत्सृष्टो विध्वंसयति राक्षसः ॥ १० ॥

दान्तो दन्तविकारः ।। ६-१० ॥

 

तथावृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः ।

कुलानुरूपं धर्मज्ञो वृत्तं संस्मृत्य चात्मनः ॥ ११ ॥

कुलानुरूपं वृत्तमिति । असक्तमिति शेषः ॥ ११ ॥

 

सौभ्रात्रदर्शनार्थं तु दूतं वैश्रवणस्तदा ।

लङ्कां संप्रेषयामास दशग्रीवस्य वै हितम् ॥ १२ ॥

हितं हितपरं ॥ १२ ॥

 

स गत्वा नगरीं लङ्कामाससाद विभीषणम् ।

मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति ॥ १३ ॥

आगमनंप्रतीति कार्यमिति शेषः ॥ १३ ॥

 

पृष्ट्वा च कुशलं राज्ञो ज्ञातीनां च विभीषणः ।

सभायां दर्शयामास तमासीनं दशाननम् ॥ १४ ।।

स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा ।

जयेति वाचा संपूज्य तूष्णीं समभिवर्तत ॥ १५ ॥

तं तत्रोत्तमपर्यङ्के वरास्तरणशोभिते ।

उपविष्टं दशग्रीवं दूतो वाक्यमथाब्रवीत् ॥ १६ ॥

राज्ञः कुबेरस्य । तं दूतं ॥ १४-१६ ॥

 

राजन्वदामि ते सर्वं भ्राता तव यदब्रवीत् ।

उभयोः सदृशं वीर वृत्तस्य च कुलस्य च ॥ १७ ॥

उभयोरिति । उभयोर्मातापित्रोः । कुलस्याभिजनस्य तयोर्वृत्तस्य च सदृशं यथा तथा ॥ १७ ॥

 

साधु पर्याप्ततावत्कृतश्चारित्रसंग्रहः ।

साधुधर्मे व्यवस्थानं क्रियतां यदि शक्यते ॥ १८ ॥

साधु सम्यक् । चारित्रसंग्रहः कृतश्चेदेतावदेव पर्याप्तं । उक्तमर्थं विवृणोति-साध्वित्यादि । व्यवस्थानं व्यवस्थितिः । यदि शक्यत इत्युक्त्या ज्येष्ठतया नियोगबुद्धिर्व्यावर्तते ॥ १८ ॥

 

दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः ।

देवतानां समुद्योगस्त्वत्तो राजन्मम श्रुतः ॥ १९ ॥

तस्य क्रूरत्वान्मायाचारित्रव्यवस्थानेन विना किं कृतमित्यत्राह — दृष्टमित्यादिना ॥ त्वत्तः त्वया । मम मया । समुद्योग इति । प्रतिक्रियाकरणायेतिशेष: ॥ १९ ॥

 

निराकृतश्च बहुशस्त्वयाऽहं राक्षसाधिप ।

अपराद्धा हि बाल्याच्च रमणीयाः स्वबान्धवाः ।। २० ।।

रमणीयाः तोषणीयाः । स्वबान्धवाः बाल्यादज्ञानापराद्धाः त्वया कृतापराधा आसन्नित्यर्थः ॥ २० ॥

 

अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम् ।

रौद्रं वृत्तं समास्थाय नियतो नियतेन्द्रियः ॥ २१ ॥

तत्र देवो मया दृष्टः सह देव्या मया प्रभुः ।

सव्यं चक्षुर्मया दैवात्तत्र देव्यां निपातितम् ।। २२ ।।

का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना ।

रूपं ह्यनुपमं कृत्वा रुद्राणी तत्र तिष्ठति ।। २३ ।।

देव्या दिव्यप्रभावेन दग्धं सव्यं ममेक्षणम् ।

रेणुध्वस्तमिव ज्योतिः पिङ्गलत्वमुपागतम् ॥ २४ ॥

ततोऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम् ।

तूष्णीं वर्षशतान्यष्टौ समाधारं महाव्रतम् ॥ २५ ॥

समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरः ।

प्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः ॥ २६ ॥

पैङ्गल्यं यदवाप्तं हि देव्या रूपनिरीक्षणात् ।

प्रीतोस्मि तव धर्मज्ञ तपसा तेन सुव्रत ॥ २७ ॥

मया चैतद्व्रतं चीर्णं त्वया चैव धनाधिप ।

तृतीयः पुरुषो नास्ति यश्चरेद्व्रतमीदृशम् ।

व्रतं सुनिश्चयं ह्येतन्मया ह्युत्पादितं पुरा ॥ २८ ॥

रौद्रं रुद्रप्रसादकव्रतं । इदंतु केदारव्रतमित्याहुः ॥ २१-२८ ॥

 

तत्सखित्वं मया सौम्य रोचयस्व धनेश्वर ।

तपसा निर्जितश्चैव सखा मम भवानघ ॥ २९ ।।

॥ देव्या दग्धं प्रभावेन यच्च सव्यं तवेक्षणम् ।

[ पैङ्गल्यं यदवाप्तं हि देव्या रूपनिरीक्षणात् ॥ ]

एकाक्षिपिङ्गलेत्येवं नाम स्थास्यति शाश्वतम् ॥ ३० ॥

रोचयस्व स्वरुचितं कुरु ॥ २९-३० ॥

 

एवं तेन सखित्वं च प्राप्यानुज्ञां च शंकरात् ।

आगत्य च श्रुतोऽयं मे तव पापविनिश्चयः ॥ ३१ ॥

आगत्य स्वगृहमागत्य । मे स्थितेन मया । अधर्म: तव पापविनिश्चयः श्रुतः ॥ ३१ ॥

 

तदधर्मिष्ठसंयोगाभिवर्त कुलदूषणात् ।

चिन्त्यते हि वधोपायः सर्षिसङ्घैः सुरैस्तव ॥ ३२ ॥

एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः ।

हस्तौ दन्तांश्च संपीड्य वाक्यमेतदुवाच ह ॥ ३३ ॥

तदधर्मत्वाद्धेतोः । कुलदूषणादधर्मिष्ठसंसर्गान्निवर्त निवर्तस्व ॥ ३२-३३ ।।

 

विज्ञातं ते मया दूत वाक्यं यस्य प्रभाषसे ।

नैतत्त्वमसि नैवासौ भ्रात्रा येनासि चोदितः ॥ ३४ ॥

वाक्यं विज्ञातमिति वाक्यतात्पर्यार्थो विज्ञातइत्यर्थः ॥ ३४ ॥

 

हितं नैष ममैतद्धि ब्रवीति धनरक्षकः ।

महेश्वरसखित्वं तु मूढ श्रावयसे किल ॥ ३५ ॥

धनरक्षको मे हितमिति ब्रवीति । एतद्धि मे न हितं न सममनुचितं चेत्यर्थः । हे मूढ महेश्वरसखित्वं तद्रूपबलसंपत्तिं । श्रावयसे किल ॥ ३५ ॥

 

न चेदं क्षमणीयं मे यदेतद्भाषितं त्वया ।

यदेतावन्मया कालं दूत तस्य तु मर्षितम् ॥ ३६ ॥

इदं न मर्षणीयं यत्त्वयाभिहितं भाषितं तदपि न मर्षणीयमित्यर्थः ।। ३६ ।।

 

न हन्तव्यो गुरुर्ज्येष्ठो ममायमिति मन्यते ।

तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः ।

त्रीँल्लोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः  ।। ३७ ॥

मम हृदयं गुरुः न हन्तव्य इति पूर्वमेवमन्यते स्म । तथापि एषा मतिर्जायेत | कृतशब्दार्थमाह – त्रीनिति ॥ ३७ ॥

 

एतन्मुहूर्तमेवाहं तस्यैकस्य तु वै कृते ।

चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम् ॥ ३८ ॥

तस्यैकस्य कृते वधप्रसङ्ग इति शेषः ।। ३८ ।।

 

एवमुक्त्वा तु लङ्गेशो दूतं खङ्गेन जघ्निवान् ।

ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम् ॥ ३९ ॥

एवं कृतस्वस्त्ययनो रथमारुह्य रावणः ।

त्रैलोक्यविजयाकाङ्क्षी ययौ यत्र धनेश्वरः ॥ ४० ॥

एनं खड्गच्छिन्नमित्यर्थः ॥ ३९-४० ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रयोदशः सर्गः ॥ १३ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्रयोदशः सर्गः ॥ १३ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.