87 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्ताशीतितमः सर्गः

रामेणलक्ष्मणंप्रति स्वस्याप्यश्वमेधमहिमाऽवगत्यवगमनाय इलोपाख्यानकथनारंभः ॥ १ ॥ मृगयार्थंवनंगतेनइलनाम्ना राज्ञा पार्वतीपरितोषणाय सर्वानुचरैः सहनारीभूय विहरतोहरस्य विहारवनगमनम् ॥ २ ॥ तत्प्रभावात्परिजनैस्सहस्त्रीभूतेनतेनराज्ञा तपस्तोषितपार्वतीप्रसादा -त्पर्यायेणैकैकस्मिन्मासे स्त्रीत्वस्य पुनरेकैकस्मिन्मासे पुंस्त्वस्यचाधिगमः ॥ ३ ॥

तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः ।

प्रत्युवाच महातेजाः प्रहसन्राघवो वचः ॥ १ ॥

एवमेव नरश्रेष्ठ यथा वदसि लक्ष्मण ।

वृत्रघातमशेषेण वाजिमेधफलं च यत् ॥ २ ॥

अश्वमेधवैभवं स्वयमपि जानामीति प्रहासः ॥ १-२ ॥

 

श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः ।

पुत्रो बाह्लीश्वरः श्रीमानिलो नाम महायशाः ॥ ३ ॥

स राजा पृथिवीं सर्वां वशे कृत्वा सुधार्मिकः ।

राज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत् ॥ ४ ॥

अथ वृषध्वजप्रियं विष्ण्वाराधनरूपं हयमेधं श्लाघयितुं राम उपक्रमते – श्रूयत इत्यादि । बाह्विर्देशविशेषः ॥ ३-४ ॥

 

सुरैश्च परमोदारैर्दैतेयैश्च महाधनैः ।

नागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः ।

पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन ॥ ५ ॥

भयार्तैरिति विशेषणं दैतेयादीनां ॥ ५ ॥

 

अबिभ्यंश्च त्रयो लोकाः सरोषस्य महात्मनः ॥ ६ ॥

स राजा तादृशो ह्यासीद्धर्मे वीर्ये च निष्ठितः ।

बुद्ध्या च परमोदारो बाह्लिकेशो महायशाः ।। ७ ।।

स प्रचक्रे महाबाहुर्मृगयां रुचिरे वने ।

चैत्रे मनोरमे मासि सभृत्यबलवाहनः ॥ ८ ॥

प्रजघ्ने च नृपोरण्ये मृगाञ्शतसहस्रशः ।

हत्वैव तृप्तिर्नाभूच्च राज्ञस्तस्य महात्मनः ॥ ९ ॥

भयहेतुश्च तद्रोष इत्याह – अबिभ्यन्निति । बिभियुरित्यर्थः ॥ ६-९ ॥

 

नानामृगाणामयुतं वध्यमानं महात्मना ।

यत्र जातो महासेनस्तं देशमुपचक्रमे ॥ १० ॥

तस्मिन्प्रदेशे देवेशः शैलराजसुतां हरः ।

रमयामास दुर्धर्षः सर्वैरनुचरैः सह ॥ ११ ॥

कृत्वा स्त्रीरूपमात्मानमुमेशो गोपतिध्वजः ।

देव्याः प्रियचिकीर्षुः संस्तस्मिन्पर्वतनिर्झरे ॥ १२ ॥

अयुतं अयुतसंख्याकं । वध्यमानमभूदिति शेषः । यत्र जात इत्यादि । महासेनः स्कन्दः ॥ १०-१२ ॥

 

ये तु तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः ।

वृक्षाः पुरुषनामानस्तेभवन्स्त्रीजनास्तदा ॥ १३ ॥

पुरुष इति वादो व्यपदेशो येषामिति पुरुषवादिनः । पुल्लिङ्गशब्दवाच्या ये पदार्थाः सन्ति ॥ १३ ॥

 

यच्च किंचन तत्सर्वं नारीसंज्ञं बभूव ह ।

एतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः ।

निघ्नन्मृगसहस्राणि तं देशमुपचक्रमे ॥ १४ ॥

अन्यच्च यच्च किंचन नपुंसकलिङ्गवाच्यमस्ति तत्सर्वं नारीसंज्ञं स्त्रीलिङ्गशब्दवाच्यतार्हं स्त्रीवेषं बभूव ॥ १४ ॥

 

स दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षिकम् ।

आत्मानं स्त्रीकृतं चैव सानुगं रघुनन्दन ॥ १५ ॥

आत्मानं च स्त्रीकृतं ॥ १५ ॥

 

तस्य दुःखं महच्चासीद्दृष्ट्वाऽऽत्मानं तथागतम् ।

उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत् ॥ १६ ॥

ततो देवं महात्मानं शितिकण्ठं कपर्दिनम् ।

जगाम शरणं राजा सभृत्यबलवाहनः ॥ १७ ॥

ततः प्रहस्य वरदः सह देव्या महेश्वरः ।

प्रजापतिसुतं वाक्यमुवाच वरदः स्वयम् ।। १८ ।।

तथागतं तथावस्थां प्राप्तमात्मानं दृष्ट्वा तच्चात्मनस्तथाप्राप्तिरूपं कर्म तदिच्छावशात्प्राप्तं ज्ञात्वा त्रासमुपागमत् ॥ १६-१८ ॥

 

उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल ।

पुरुषत्वमृते सौम्य वरं वरय सुव्रत ॥ १९ ॥

कार्दमेयेति शुभ्रादित्वाड्ढक् । पुरुषत्वं ऋते पुरुषत्वं विना ॥ १९ ॥

 

ततः स राजा दुःखार्त: प्रत्याख्यातो महात्मना ।

न च जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात् ॥ २० ॥

ततः शोकेन महता शैलराजसुतां नृपः ।

प्रणिपत्य ह्युमां देवीं सर्वेणैवान्तरात्मना ।। २१ ।।

न च जग्राह स्त्रीभूत इति । गुरुवैषम्यमार्षं । अन्यद्वरं पुंस्त्ववरणव्यतिरिक्तं वरं न जग्राह ॥ २०-२१ ।।

 

ईशे वराणां वरदे लोकानामसि भामिनी ।

अमोघदर्शने देवि भज सौम्येन चक्षुषा ॥ २२ ॥

हृद्गतं तस्य राजर्षेर्विज्ञाय हरसन्निधौ ।

प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता ॥ २३ ॥

सौम्येन चक्षुषा अनुग्रहचक्षुषा । मां भज अनुगृहाण ।। २२-२३ ।।

 

अर्धस्य देवो वरदो वरार्धस्य तव ह्यहम् ।

तस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि ॥ २४ ॥

तदद्भुततरं श्रुत्वा देव्या वरमनुत्तमम् ।

संप्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत् ॥ २५ ॥

स्त्रीपुंसोरर्धस्य । समासाजन्तनिपाताभाव आर्षः । पुरुषत्वप्राप्तिरूपे वरे अर्धस्य देवो वरदो दाता । अर्धस्यैवाहं दात्री । अस्मात्त्वं मत्तोर्धं गृहाण । यावदिच्छसि यदिच्छसि ॥ २४-२५ ॥

 

यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि ।

मासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः ॥ २६ ॥

ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना ।

प्रत्युवाच शुभं वाक्यमेवमेव भविष्यति ॥ २७ ॥

उपासित्वा प्राप्य ॥ २६-२७ ॥

 

राजन्पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि ।

स्त्रीभूतश्च परं मासं न स्मरिष्यसि पौरुषम् ॥ २८ ॥

अनुग्रहान्तरमाह-राजन्नित्यादि ॥ २८ ॥

 

एवं स राजा पुरुषो मासं भूत्वाऽथ कार्दमिः ।

त्रैलोक्यसुन्दरी नारी मासमेकमिलाऽभवत् ॥ २९ ॥

कार्दभिः । अत इचञ् ॥ २९ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्ताशीतितमः सर्गः ॥ ८७ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्ताशीतितमः सर्गः ॥ ८७ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.