92 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विनवतितमःसर्गः

रामेणाश्वस्यक्षोणीप्रदक्षिणीकरणायलक्ष्मणप्रेरणपूर्वकमश्वमेधकरणारंभः ॥ १ ॥

तत्सर्वमखिलेनाशु संस्थाप्य भरताग्रजः ।

हयं लक्षणसंपन्नं कृष्णसारं मुमोच ह ॥ १ ॥

कृष्णसारं कृष्णप्रधानं । प्रायशः कृष्णवर्णमित्यर्थः । कृष्णशारमिति च पाठः ॥ १ ॥

 

ऋत्विग्भिर्लक्ष्मणं सार्धमश्वतन्त्रे नियोज्य च ।

ततोऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिशम् ।। २ ।।

यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् ।

प्रहर्षमतुलं लेभे श्रीमानिति वचोऽब्रवीत् ॥ ३ ॥

अश्वतन्त्र इति । चतुश्शता रक्षन्ति यज्ञस्याघाताय तथा शतेन राजपुत्रैः सहाध्वर्युः पुरस्तात्प्रत्यङ् तिष्ठन् प्रोक्षति इति श्रुतेः । अश्वरक्षादिसंबन्धयज्ञप्रयोगनिर्वर्तनार्थमित्यर्थः ॥ २-३ ।।

 

नैमिशे वसतस्तस्य सर्व एव नराधिपाः ।

आनिन्युरूपहारांश्च तान्रामः प्रत्यपूजयत् ॥ ४ ॥

उपकार्या महार्हाश्च पार्थिवानां महात्मनाम् ।

सानुगानां नरश्रेष्ठो व्यादिदेश महामतिः ॥ ५ ॥

उपहारा: उपदाः ।। ४-५ ।।

 

अन्नपानानि वस्त्राणि सानुगानां महात्मनाम् ।

भरत: संददावाशु शत्रुघ्नसहितस्तदा ॥ ६ ॥

वानराश्च महात्मानः सुग्रीवसहितास्तदा ।

विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम् ॥ ७ ॥

विभीषणश्च रक्षोभिर्बहुभिः स्रग्विभिर्वृतः ।

ऋषीणामुग्रतपसां पूजां चक्रे महात्मनाम् ॥ ८ ॥

राजपूजामाह-अन्नेत्यादि । राजसत्कारे भरतशत्रुघ्ननियोगः सुग्रीवादीनां विप्रपरिवेषणे विभीषणस्य ब्रह्मर्षिसत्कारे नियोग इत्याह – भरत इत्यादि ।। ६-८ ॥

 

एवं सुविहितो यज्ञो हयमेघोऽभ्यवर्तत ।

लक्ष्मणेनाभिगुप्ता च हयचर्या प्रवर्तत ॥ ९ ॥

हयचर्या अश्वमेधयागानुष्ठानं ॥ ९ ॥

 

ईदृशं राजसिंहस्य यज्ञप्रवरमुत्तमम् ।

नान्यः शब्दोऽभवत्तत्र हयमेधे महात्मनः ॥ १० ॥

याचकाः यावत्तुष्यन्ति तावद्देहि देहीति शब्दादन्यः शब्दो नाभवत् ॥ १० ॥

 

छन्दतो देहि देहीति यावत्तुष्यन्ति याचकाः ।

तावत्सर्वाणि दत्तानि ऋतुमध्ये महात्मनः ।

विविधानि च गौडानि खाण्डवानि तथैव च ॥ ११ ॥

सर्वाणि दत्तानीत्यस्यैव प्रपञ्चनं-विविधानीत्यादि । गौडानि गुडविकाररूपाणि ॥ ११ ॥

 

न निस्सृतं भवत्योष्ठाद्वचनं यावदर्शिनाम् ।

तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत ॥ १२ ॥

न कश्चिन्मलिनस्तत्र दीनो वाऽप्यथ कर्शितः ।

तसिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते ॥ १३ ॥

अर्थिनां मुखाद्देहीति वचनं यावन्न निस्सृतं, तावद्दत्तमेवाभ्यदृश्यत ॥ १२-१३ ॥

 

ये च तत्र महात्मानो मुनयश्चिरजीविनः ।

नास्मरंस्तादृशं यज्ञं नाप्यासीत्स कदाचन ॥ १४ ॥

यः कृत्यवान्सुवर्णेन सुवर्णं लभते म सः ।

वित्तार्थी लभते वित्तं रत्नार्थी रत्नमेव च ॥ १५ ॥

रजतानां सुवर्णानामश्मनामथ वाससाम् ।

अनिशं दीयमानानां राशिः समुपदृश्यते ॥ १६ ॥

चिरजीविनो मुनयः तादृशं यज्ञं । इतः पूर्वं तादृशो नासीदित्याहुरिति शेषः ॥ १४-१६ ॥

 

न शक्रस्य धनेशस्य यमस्य वरुणस्य वा ।

ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः ॥ १७ ॥

सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः ।

वासोधनान्नमार्थिभ्यः पूर्णहस्ता ददुर्भृशम् ॥ १८ ॥

उक्त एवार्थ आदरादभ्यस्यते -न शक्रस्येत्यादि ।। १७-१८ ॥

 

ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः ।

संवत्सरमथो साग्रं वर्तते न च हीयते ॥ १९ ॥

संवत्सरं वर्तते न च हीयते । संवत्सरात्परमपीति शेषः । पुनः पुनरश्वमेधः प्रावर्ततेत्यर्थः ॥ १९ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विनवतितमःसर्गः॥ ९२ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्विनवतितमः सर्ग: ।। ९२ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.