41 Sarga उत्तरकाण्डः  

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकचत्वारिंशः सर्गः

रामेण कुबेरंप्रतिप्रेषितेनपुष्पकविमानेन पुनरयोध्यामेत्यान्तरिक्षावस्थानेनाशरीरवाण्या स्वस्यतत्सेवनायकुबेरचोदनानिवेदनपूर्वकं स्वपरिग्रहप्रार्थना ॥ १ ॥ रामेण पुष्पकस्य सबहुमानं -कार्यकालेसंविधानविधानेनेष्टदेशंप्रतिप्रेषणम् ॥ २ ॥

विसृज्य च महाबाहुर्ऋक्षवानरराक्षसान् ।

भ्रातृभिः सहितो रामः प्रमुमोद सुखं सुखी ॥ १ ॥

प्रमुमोद सुखं सुखी । स्वतः सुखी रामः आश्रितदुः स्वनिवृत्त्या सुखं प्रमुमोद । अविच्छिन्नप्रमोदमगमदित्यर्थः । अत्र प्रमुमोदेति दकारो गायत्र्यक्षरं ॥ १ ॥

 

अथापराह्नसमये भ्रातृभिः सह राघवः ।

शुश्राव मधुरां वाणीमन्तरिक्षात्प्रभाषिताम् ॥ २ ॥

सौम्य राम निरीक्षस्व सौम्येन वदनेन माम् ।

कुबेरभवनात्प्राप्तं विद्धि मां पुष्पकं प्रभो ॥ ३ ॥

तव शासनमाज्ञाय गतोस्मि भवनं प्रति ।

उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत ॥ ४ ॥

निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मना ।

निहत्य युधि दुर्धर्षं रावणं राक्षसेश्वरम् ॥ ५ ॥

ममापि परमा प्रीतिर्हते तस्मिन्दुरात्मनि ।

रावणे सगणे चैव सपुत्रे सहबान्धवे ॥ ६ ॥

स त्वं रामेण लङ्कायां निर्जितः परमात्मना ।

वह सौम्य तमेव त्वमहमाज्ञापयामि ते ॥ ७ ॥

अन्तरिक्षात्प्रभाषितां अन्तरिक्षगतेनोक्तां । पुष्पकामिमानिदेवतयोक्तामित्यर्थः । अन्तरिक्षाद्विनिस्सुतामिति च पाठः ॥ २-७ ॥

 

परमो ह्येष मे कामो यत्त्वं राघवनन्दनम् ।

वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः ॥ ८ ॥

सोहं शासनमाज्ञाय धनदस्य महात्मनः ।

त्वत्सकाशमनुप्राप्तो निर्विशङ्कः प्रतीक्ष माम् ॥ ९ ॥

अदृश्यः सर्वभूतानां सर्वेषां धनदाज्ञया ।

चराम्यहं प्रभावेण तवाज्ञां परिपालयन् ॥ १० ॥

एवमुक्तस्तदा रामः पुष्पकेण महाबलः ।

उवाच पुष्पकं दृष्ट्वा विमानं पुनरागतम् ॥ ११ ॥

यद्येवं स्वागतं तेऽस्तु विमानवर पुष्पक ।

आनुकूल्याद्धनेशस्य वृत्तदोषो न नो भवेत् ॥ १२ ॥

लाजैश्चैव तथा पुष्पैर्धूपैश्चैव सुगन्धिभिः ।

पूजयित्वा महाबाहू राघवः पुष्पकं तदा ॥ १३ ॥

लोकस्य संयानमिति । लोकसंचरणमित्यर्थः ।। ८-१३ ॥

 

गम्यतामिति चोवाच आगच्छ त्वं स्मरे यदा ।

सिद्धानां च गतौ सौम्य मा विषादेन योजय ।

प्रतिघातश्च ते मा भूद्यथेष्टं गच्छतो दिशः ॥ १४ ॥

न एवमस्त्विति रामेण पूजयित्वा विसर्जितम् ।

अभिप्रेतां दिशं तस्मात्प्रायात्तत्पुष्पकं तदा ॥ १५ ॥

एवमन्तर्हिते तस्मिन्पुष्पके सुकृतात्मनि ।

भरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम् ॥ १६ ॥

स्मरे स्मरामि । सिद्धानां च गतौ आकाशमार्गे । आत्मानं विषादेन अस्मद्वियोगदुःखेन मा योजय । विमुक्तगत्या गतदुःखः सुप्रतिष्ठितः सुखमास्वेत्यर्थः । सिद्धानां गतौ मा मां अविषादेन अश्रमेण योजय प्रापयेति वार्थः ॥ १४-१६ ॥

 

विविधात्मनि दृश्यन्ते त्वयि वीर प्रशासति ।

अमानुषाणां सत्त्वानां व्याहृतानि मुहुर्मुहुः ॥ १७ ॥

विविधात्मनि नानारूपे । चित्र इत्यर्थः । अमानुषाणां सत्त्वानां पुष्पकादीनामित्यर्थः ॥ १७ ॥

 

अनामयश्च संत्त्वानां साग्रो मासो गतो ह्ययम् ।

जीर्णानामपि सत्त्वानां मृत्युर्नायाति राघव ॥ १८ ॥

साग्रो मासो गत इति । अभिषेकानन्तरं साग्रो मासो गतः । तावन्मात्रेणानामयादिगुण -प्रादुर्भाव इत्याश्चर्यमित्यर्थः । अनेन पुष्पकागमनं मासाभ्यन्तर एव तत्कालवृत्तान्तः भरतेन निदर्शित इत्यवगम्यते । पुनः फाल्गुनमासप्राप्तेः पूर्वमुक्तत्वात् ॥ १८ ॥

 

अरोगप्रसवा नार्यो वपुष्मन्तो हि मानवाः ।

हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः ॥ १९ ॥

काले वर्षति पर्जन्यः पातयन्नमृतं पयः ।

वाताश्चापि प्रवान्त्येते स्पर्शयुक्ताः सुखाः शिवाः ।। २० ।।

ईदृशोऽनश्वरो राजा भवेदिति नरेश्वरः ।

कथयन्ति पुरे राजन्पौरजानपदास्तथा ॥ २१ ॥

एता वाचः सुमधुरा भरतेन समीरिता: ।

श्रुत्वा रामो मुदा युक्तो बभूव नृपसत्तमः ॥ २२ ॥

वपुष्मन्तः हृष्टपुष्टवपुर्युक्ताः । सुखी सुखमिति वक्ष्यमाणसर्गकथानुवादसंग्रहः ।। १९-२२ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकचत्वारिंशः सर्गः ॥ ४१ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकचत्वारिंशः सर्गः ॥ ४१ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.