05 Sarga उत्तरकाण्डः

श्रीमद्रामायणे चाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चमः सर्गः

सुकेशान्माल्यवान्सुमालीमालीचेति त्रयाणांरक्षसामुत्पत्तिः ॥ १ ॥ स्वतपस्तुष्टपरमेष्ठिवर -दृप्तैस्तैः सुरासुरादिप्रबोधनपूर्वकं लङ्कायांविश्वकर्मवचनान्निवासः ॥ २ ॥ तैर्निजकलत्रेषु बहुरूक्षरक्षोपत्यसमुत्पादनम् ॥ ३ ॥

सुकेशं धार्मिक दृष्ट्वा वरलब्धं च राक्षसम् ।

ग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः ॥ १ ॥

तस्य देववती नाम द्वितीया श्रीरिवात्मजा ।

त्रिषु लोकेषु विख्याता रूपयौवनशालिनी ।

तां सुकेशाय धर्मेण ददौ रक्षः श्रियं यथा ॥ २ ॥

वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् ।

आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः ॥ ३ ॥

सुकेशमित्यादि सार्धंद्वयं । वरलब्धं लब्धवरं । गन्धर्व आसीत् स तं सुकेशं दृष्ट्वा तस्मै सुकेशाय ददावित्यन्वयः । रक्षः श्रियं राक्षसश्रियं ॥ १-३ ॥

 

स तया सह संयुक्तो रराज रजनीचरः ।

अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः ॥ ४ ॥

देववत्यां सुकेशस्तु जनयामास राघव ॥ ५ ॥

त्रीपुत्राञ्जनयामास त्रेताग्निसमविग्रहान् ।

माल्यवन्तं सुमालिं च मालिं च बलिनां वरम् ।

त्रींस्त्रिनेत्रसमान्पुत्रान्राक्षसान्राक्षसाधिपः ।। ६ ।।

अञ्जनादञ्जनाख्यगजात् अभिनिष्क्रान्तः उत्पन्न: महागज: करेण्वेव रराज ॥ ४-६ ॥

 

त्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयः ।

त्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः ॥ ७ ॥

त्रयः सुकेशस्य सुतास्त्रेताग्निंसमतेजसः ।

विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव ॥ ८ ॥

वरप्राप्तिं पितुस्ते तु ज्ञात्वेश्वरतपोबलात् ।

तपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः ॥ ९ ॥

प्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तम ।

विचेरुस्ते तपो घोरं सर्वभूतभयावहम् ॥ १० ॥

सत्यार्जवशमोपेतैस्तपोभिरतिदुष्करैः ।

सन्तापयन्तस्त्रीँल्लोकान्सदेवासुरमानुषान् ॥ ११ ॥

ततो विभुश्चतुर्वक्रो विमानवरमास्थितः ।

सुकेश पुत्रानामन्त्र्य वरदोस्मीत्यभाषत ॥ १२ ॥

ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम् ।

ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः ॥ १३ ॥

त्रयो लोका इत्यादि श्लोकद्वयं । त्रयो मन्त्राः उत्साहप्रभुमन्त्रशक्तयः । त्रयो वेदा वा । त्रय आमया: वातपित्तश्लेष्मरूपाः । त्रेताग्निसमवर्चस इति तेजोतिशय उक्तः । पूर्वसाहत्यप्रधानात् (१) । व्याधयोपेक्षिता इति संधिरार्षः ॥ ७-१३ ॥

 

तपसाऽऽराधितो देव यदि नो दिशसे वरम् ।

अजेया: शत्रुहन्तारस्तथैव चिरजीविनः ।

प्रभविष्ण्वो भवामेति परस्परमनुव्रताः ॥ १४ ॥

प्रभविष्ण्वः यणार्षः । अनुव्रताः । अनुरक्ताश्च भवामेत्यनुकर्षः ॥ १४ ॥

 

एवं भविष्यतीत्युक्त्वा सुकेशतनयान्विभुः ।

स ययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः ॥ १५ ॥

वरं लब्ध्वा तु ते सर्वे राम रात्रिंचरास्तदा ।

सुरासुरान्प्रबाधन्ते वरदानसुनिर्भयाः ॥ १६ ॥

तैर्वध्यमानास्त्रिदशा: सर्षिसङ्घाः सचारणाः ।

त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः ।। १७ ।।

अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम् ।

ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम ॥ १८ ॥

ओजस्तेजोबलवतां महतामात्मतेजसा ।

गृहकर्ता भवानेव देवानां हृदयेप्सितम् ॥ १९ ॥

अस्माकमपि तावत्त्वं गृहं कुरु महामते ।

हिमवन्तमपाश्रित्य मेरुं मन्दरमेव वा ।

महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् ॥ २० ॥

विश्वकर्मा ततस्तेषां राक्षसानां महाभुजः ।

निवासं कथयामास शक्रस्येवामरावतीम् ॥ २१ ॥

ब्रह्मलोकाय ब्रह्मलोकं गन्तुं । तुमर्थ-इत्यादिना चतुर्थी ॥ १५-२१ ॥

 

दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ।

सुवेल इति चाप्यन्यो द्वितीयस्तत्र सत्तमाः ॥ २२ ॥

शिखरे तस्य शैलस्य मध्यमेऽम्बुदसन्निभे ।

शकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि ॥ २३ ॥

त्रिंशद्योजनविस्तीर्णा शतयोजनमायता ।

स्वर्णप्राकारसंवीता हेमतोरणसंवृता ।

मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता ॥ २४ ॥

तस्यां वसत दुर्घर्षा यूयं राक्षस पुङ्गवाः ॥ २५ ॥

दक्षिणस्येत्यादि सार्धत्रयं ॥ अम्बुदसन्निभे मेघसमानरूपे मध्यमे शिखरे । शकुनैरपि दुष्प्राप इत्यत्र हेतुः टङ्कच्छिन्नचतुर्दिशीति ॥ २२-२५ ॥

 

अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः ।

लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः ।

भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः ॥ २६ ॥

अमरावतीं समासाद्येति पदवशाक्षराधिक्यं ॥ २६ ॥

 

विश्वकर्मवचः श्रुत्वा ततस्ते राक्षसोत्तमाः ।

सहस्रानुचरा भूत्वा गत्वा तामवसन्पुरीम् ॥ २७ ॥

दृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम् ।

लङ्कामवाप्य ते हृष्टा व्यवसन्रजनीचराः ॥ २८ ॥

एतस्मिन्नेव काले तु यथाकामं च राघव ।

नर्मदा नाम गन्धर्वी बभूव रघुनन्दन ॥ २९ ॥

सहस्रमनेके अनुचरा येषां ते सहस्रानुचराः ॥ २७-२९ ॥

 

तस्याः कन्यात्रयं ह्यासीद्धीश्री कीर्तिसमद्युति ।

ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी ॥ ३० ॥

कन्यास्ता: प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः ।

त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः ॥ ३१ ॥

अराक्षसी राक्षसजातिव्यतिरिक्ता ॥ ३०-३१ ॥

 

दत्ता मात्रा महाभागा नक्षत्रे भगदैवते ।

कृतदारास्तु ते राम सुकेशतनयास्तदा ।

चिक्रीडु: सह भार्याभिरप्सरोभिरिवामराः ॥ ३२ ॥

ततो माल्यवतो भार्या सुन्दरी नाम सुन्दरी ।

स तस्यां जनयामास यदपत्यं निबोध तत् ॥ ३३ ॥

वज्रमुष्टिर्विरूपाक्षो दुर्मुखश्चैव राक्षसः ।

सुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च ।

अनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी ॥ ३४ ॥

सुमालिनोपि भार्याऽऽसीत्पूर्णचन्द्रनिभानना ।

नाम्ना केतुमती नाम प्राणेभ्योपि गरीयसी ।। ३५ ।।

सुमाली जनयामास यदपत्यं निशाचरः ।

केतुमत्यां महाराज तन्निबोधानुपूर्वशः ।। ३६ ॥

प्रहस्तोऽकम्पनश्चैव विकटः कलकार्मुकः ।

धूम्राक्षश्चैव दण्डथ सुपार्श्वश्च महाबलः ।। ३७ ॥

संह्रादिः प्रघसश्चैव भासकर्णश्च राक्षसः ।

राको पुष्पोत्कटा चैव कैकसी च शुचिस्मिता ।

कुम्भीनसी च इत्येते मुमाले: प्रसवाः स्मृताः ॥ ३८ ॥

मालेस्तु वसुधा नाम गन्धर्वी रूपशालिनी ।

भार्याऽऽसीत्पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा ।। ३९ ।।

सुमालेरनुजस्तस्यां जनयामास यत्प्रभो ।

अपत्यं कथ्यमानं तु मया त्वं शृणु राघव ॥ ४० ॥

भगदैवतनक्षत्रमुत्तरफल्गुनी ।। ३२-४० ।।

 

अनिलश्चानलश्चैव हरः सम्पातिरेव च ।

एते विभीषणामात्या मालेयास्तु निशाचराः ॥ ४१ ॥

ततस्तु ते राक्षसपुङ्गवास्त्रयो निशाचरैः पुत्रशतैश्च संवृताः ।

सुरान्सहेन्द्रानृषिनाग यक्षान्बबाधिरे तान्बहुवीर्यदर्पिताः ॥ ४२ ॥

मालेया इति । इतश्च इति ढक् ॥ ४१-४२ ।।

 

जगद्भमन्तोऽनिलवद्दुरासदा रणेषु मृत्युप्रतिमानतेजसः ।

वरप्रदानादतिगर्विता भृशं ऋतुक्रियाणां प्रशमंकरा: सदा ॥ ४३ ॥

प्रशमंकराइत्यार्ष: खचू ।। ४३ ॥

इत्यार्षे श्रीमद्रामायणे चाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चमः सर्गः ॥ ५ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चमः सर्गः ॥ ५ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.