07 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तमः सर्गः

श्रीनारायणेन बहुराक्षससेनासंहरणपूर्वकं मालिवधः ॥ १ ॥

नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः ।

ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ।। १ ॥

श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तंचरोत्तमैः ।

वृतोञ्जनगिरीवासीद्वर्षमाणैः पयोधरैः ॥ २ ॥

श्याम: सन्नवदातः शुभ्र: श्यामावदात: निर्मल इत्यर्थ: । अञ्जनगिरीवेति विभक्तिलोपश्छान्दसः ॥ २ ॥

 

शलभा इव केदारं मशका इव पर्वतम् ।

यथाऽमृतघटं दंशा मकरा इव चार्णवम् ॥ ३ ॥

अनृतघटं मधुघटं । दंशाः वनमक्षिकाः ॥ ३ ॥

 

तथा रक्षोधनुर्मुक्ता वज्रानिलमनोजवाः ।

हरिं विशन्ति स्म शरा लोका इव विपर्यये ॥ ४ ॥

स्यन्दनैः स्यन्दनगता गजैश्च गंजपृष्ठगाः ।

अश्वारोहास्तथाऽश्वैश्च पादाताश्चाम्बरे स्थिताः ॥ ५ ॥

वज्राः वज्रधारा इव स्थिताः अनिलमनोजवाश्च । विपर्यये संहारकाले । हरिं लोका: प्रजा इव ।। ४-५ ।।

 

राक्षसेन्द्रा गिरिनिभाः शरैः शक्त्यृष्टितोमरैः ।

निरुच्छ्वासं हरिं चक्रुः प्राणायामा इव द्विजम् ॥ ६ ।।

निशाचरैस्ताड्यमाने मीनैरिव महोदधिः ।

शार्ङ्गमायम्य दुर्धर्षो राक्षसेभ्योसृजच्छरान् ॥ ७ ॥

हरिं निरुच्छ्वासं चक्रुः उच्छ्वासा नवसरवन्तं कृतवन्तः ॥ ६-७ ॥

 

शरैः पूर्णायतोत्सृष्टैर्वर्ज्रवक्त्रैर्मनोजवैः ।

चिच्छेद विष्णुर्निशितैः शतशोथ सहस्रशः ॥ ८ ॥

विद्राव्य शरवर्षेण वर्षं वायुरिवोत्थितम् ।

पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः ॥ ९ ॥

पूर्णायततया उत्सृष्टैः वज्रवक्त्रैः वज्रमिवाकुण्ठं वक्रं येषां तैः ॥ ८-९ ॥

 

सोम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट् ।

ररास भीमनिर्ह्रादस्त्रैलोक्यं व्यथयन्निव ॥ १० ॥

शङ्खराजरवः सोथ त्रासयामास राक्षसान् ।

मृगराज इवारण्ये समदानिव कुञ्जरान् ॥ ११ ॥

अम्बुजः शङ्खः । सर्वप्राणेन सर्वबलेन । ध्मातः आध्मानितः ॥ १०-११ ॥

 

न शेकुरश्वाः संस्थातुं विमदाः कुञ्जराभवन् ।

स्यन्दनेभ्यश्च्युता वीराः शङ्खरावितदुर्बलाः ॥ १२ ॥

शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः ।

विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम् ॥ १३ ॥

भिद्यमानाः शरैः संख्ये नारायणकरच्युतैः ॥

निपेतू राक्षसा भूमौ शैला वज्रहता इव ॥ १४ ॥

व्रणानि परगात्रेभ्यो विष्णुचक्रकृतानि वै ।

असृक् क्षरन्ति धाराभिः स्वर्णधारा इवाचलाः ।। १५ ।।

शङ्खराजरवश्चापि शार्ङ्गचापरवस्तथा ।

राक्षसानां रवांश्चापि ग्रसते वैष्णवो रवः ॥ १६ ॥

तेषां शिरोधरान्धूताञ्छरध्वजधनूंषि च ।

रथान्पताकास्तूणीरांश्चिच्छेद स हरिः शरैः ॥ १७ ॥

सूर्यादिव करा घोरा ऊर्मयः सागरादिव ।

पर्वतादिव नागेन्द्रा धारौघा इव चाम्बुदात् ॥ १८ ॥

कुञ्जराभवन्नित्यार्षः संधिः । भवन्निति वा च्छेदः । शङ्करावितेन शङ्खध्वनिना । स्वार्थे णिः ।। १२-१८ ।।

 

तथा शार्ङ्गविनिर्मुक्ताः शरा नारायणेरिताः ।

निर्धावन्तीषवस्तूर्णं शतशोथ सहस्रशः ॥ १९ ॥

शार्ङ्गविनिर्मुक्ता इत्येतद्विवृणोति – निर्धावन्तीति ॥ १९ ॥

 

शरभेण यथा सिंहा: सिंहेन द्विरदा यथा ।

द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा ॥ २० ॥

द्वीपिनः क्षुद्रव्याघ्राः ॥ २० ॥

 

द्वीपिनेव यथा श्वान: शुना मार्जारका यथा ।

मार्जारेण यथा सर्पा: सर्पेण च यथाऽऽखवः ॥ २१ ॥

तथा ते राक्षसाः सर्वे विष्णुना प्रभविष्णुना ।

द्रवन्ति द्राविताश्चान्ये शायिताश्च महीतले ॥ २२ ॥

आखवो मूषिका: ।। २१-२२ ।।

 

राक्षसानां सहस्राणि निहत्य मधुसूदनः ।

वारिजं पूरयामास तोयदं सुरराडिव ॥ २३ ॥

सुरराडिवेति इन्द्रस्य मेघनियन्तृत्वात्तथोक्तं ॥ २३ ॥

 

नारायणशरत्रस्तं शङ्खनादसुविह्वलम् ।

ययौ लङ्कामभिमुखं प्रभग्नं राक्षसं बलम् ॥ २४ ॥

प्रभग्ने राक्षसबले नारायणशराहते ।

सुमाली शरवर्षेण निववार रणे हरिम् ॥ २५ ॥

स तु तं छादयामास नीहार इव भास्करम् ।

राक्षसाः सत्त्वसंपन्नाः पुनर्धैर्य समादधुः ॥ २६ ॥

अथ सोभ्यपतद्रोषाद्राक्षसो चलदर्पितः ।

महानादं प्रकुर्वाणो राक्षसाञ्जीवयन्निव ॥ २७ ॥

उत्क्षिप्य लम्बाभरणं धुन्वन्करमिव द्विपः ।

ररास राक्षसो हर्षात्सतडित्तोयदो यथा ॥ २८ ॥

राक्षसं रक्षःसंबन्धि ॥ २४-२८ ॥

 

सुमार्नर्दतस्तस्य शिरो ज्वलितकुण्डलम् ।

चिच्छेद येन्तुरश्वाश्च भ्रान्तास्तस्य तु रक्षसः ॥ २९ ॥

यन्तुः सारथेः । भ्रान्ताः नष्टसारथिकत्वादनवस्थितगतिका इत्यर्थः ॥ २९ ॥

 

तैरश्वैर्भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः ।

इन्द्रियाश्वैः परिभ्रान्तैर्धृतिहीनो यथा नरः ॥ ३० ॥

ततो विष्णुं महाबाहुं प्रापतन्तं रणाजिरे ।

हृते सुमालेरश्वैश्च रथे विष्णुरथं प्रति ।

माली चाभ्यद्रवद्युक्तः प्रगृह्य सशरं धनुः ॥ ३१ ॥

मालेर्धनुश्च्युता बाणा: कार्तस्वरविभूषिताः ।

विविशुर्हरिमासाद्य क्रौञ्चं पत्ररथा इव ॥ ३२ ॥

अर्द्यमानः शरैः सोथ मालिमुक्तैः सहस्रशः ।

चुक्षुभे न रणे विष्णुर्जितेन्द्रिय इवाधिभिः ॥ ३३ ॥

इन्द्रियार्थैरश्वैः धृतिहीनो नरः यथा तथा सुमाली बभ्रामेत्यर्थः ॥ ३०-३३ ॥

 

अथ मौर्वीस्वनं श्रुत्वा भगवान्भूतभावनः ।

मालिनं प्रति बाणौघान्ससर्जारिनिषूदनः ॥ ३४ ॥

मौर्वीस्वनं श्रुत्वेत्यनेन मालिशरस्याच्छिन्नगतिर्गम्यते ॥ ३४ ॥

 

ते मालिदेहमासाद्य वज्रवविद्युत्प्रभाः शराः ।

पिबन्ति रुधिरं तस्य नागा इव सुधारसम् ॥ ३५ ॥

नागाः सर्पाः । सुधारसं अमृतं गरुडानीतं ॥ ३५ ॥

 

मालिनं विमुखं कृत्वा शङ्खचक्रगदाधरः ।

मालिमौलिं ध्वजं चापं वाजिनश्चाप्यपातयत् ।। ३६ ॥

विरथस्तु गदां गृह्य माली नक्तंचरोत्तमः ।

आपुप्लुवे गदापाणिर्गिर्यग्रादिव केसरी  ३७ ॥

मालिमौलिं मालिमुकुटं ॥ ३६-३७ ॥

 

गदया गरुडेशानमीशानमिव चान्तकः ।

ललाटदेशेऽभ्यहनद्वज्रेणेन्द्रो यथाऽचलम् ॥ ३८ ॥

गदयाऽभिहतस्तेन मालिना गरुडो भृशम् ।

रणात्पराङ्मुखं देवं कृतवान्वेदनातुरः ॥ ३९ ॥

पराङ्मुखे कृते देवे मालिना गरुडेन वै ।

उदतिष्ठन्महाञ्छन्दो रक्षसामभिनर्दताम् ॥ ४० ॥

गरुडा: पक्षिणः तदीशानं वैनतेयं ।। ३८-४० ।।

 

रक्षसां रवतां रावं श्रुत्वा हरिहयानुजः ।

तिर्यगास्थाय संक्रुद्धः पक्षीशे भगवान्हरिः ॥ ४१ ॥

पराङ्मुखोप्युत्ससर्ज मालेश्चक्रं जिघांसया ॥ ४२ ॥

तत्सूर्यमण्डलाभासं स्वभासा भासयन्नभः ।

कालचक्रनिभं चक्रं माले: शीर्षमपातयत् ॥ ४३ ॥

तच्छिरो राक्षसेन्द्रस्य चक्रकृत्तं विभीषणम् ।

पपात रुधिरोद्गारि पुरा राहुशिरो यथा ॥ ४४ ॥

हरिहयानुजः इन्द्रानुजः ॥ ४१-४४ ॥

 

ततः सुरैः सुसंहृष्टैः सर्वप्राणसमीरितः ।

सिंहनादरवोन्मुक्तः साधु देवेति वादिभिः ॥ ४५ ॥

मालिनं निहतं दृष्ट्वा सुमाली माल्यवानपि ।

सबलौ शोकसंतप्तौ लङ्कामेव प्रधावितौ ॥ ४६ ॥

गरुडस्तु समाश्वस्त: सन्निवृत्य यथा पुरा ।

राक्षसान्द्रावयामास पक्षवातेन कोपितः ॥ ४७ ॥

चक्रकृत्तास्यकमला गदासंचूर्णितोरसः ।

लाङ्गलग्लपितग्रीवा मुसलैर्भिन्नमस्तकाः ॥ ४८ ॥

केचिच्चैवासिना च्छिन्नास्तथाऽन्ये शरपीडिताः ।

निपेतुरम्बरात्तूर्णं राक्षसाः सागराम्भसि ॥ ४९ ॥

सर्वप्राणसमीरितः सर्वबलेन प्रवर्तितः ॥ ४५-४९ ॥

 

नारायणो बाणवराशनीभिर्विदारयामास धनुर्विमुक्तैः ॥

नक्तंचरान्मुक्तविधूतकेशान्यथाऽशनीभिः सतडिन्महाभ्राः ॥ ५० ॥

अशनीभिरित्यार्षो दीर्घः ॥ ५० ॥

 

भिन्नातपत्रं पतमानमस्त्रं शरैरपध्वस्तविनीतवेषम् ।

विनिस्रुतान्त्रं भयलोलनेत्रं बलं तदुन्मत्ततरं बभूव ॥ ५१ ॥

उन्मत्ततरं अतिशयेन विस्मृतस्वपरविवेकं ॥ ५१ ॥

 

सिंहार्दितानामिव कुञ्जराणां निशाचराणां सहकुञ्जराणाम् ।

रवाश्च वेगाश्च समं बभूवुः पुराणसिंहेन विमर्दितानाम् ॥ ५२ ॥

पुराणासिंहेन नरसिंहेन ॥ ५२ ॥

 

ते वार्यमाणा हरिबाणजालैः सबाणजालानि समुत्सृजन्तः ।

धावन्ति नक्तंचरकालमेघा वायुप्रभिन्ना इव कालमेघाः ॥ ५३ ॥

समुत्सृजन्तः व्यक्तवन्तः ॥ ५३ ॥

 

चक्रप्रहारैर्विनिकृत्तशीर्षा: संचूर्णिताङ्गाश्च गदाप्रहारैः ।

असिप्रहारैर्द्विविधा विभिन्नाः पतन्ति शैला इव राक्षसेन्द्राः ॥ ५४ ॥

विलम्बमानैर्मणिहारकुण्डलैर्निशाचरैर्नीलबलाहकोपमैः ।

निपात्यमानैर्ददृशे निरन्तरं निपात्यमानैरिव नील पर्वतैः ॥ ५५ ॥

द्विविधया द्विप्रकारेण विभिन्नाः । खण्डिता इत्यर्थः ॥ ५४-५५ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तमः सर्गः ॥ ७ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्तमः सर्गः ॥ ७ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.