14 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्दशः सर्गः

त्रैलोक्यविजयप्रतिज्ञानपूर्वकं प्रहस्तादिसचिवैः सेनयाचसहनिर्गतेनरावणेन प्रथमंकुबेर -जयाय कैलासंप्रतिगमनम् ॥ १ ॥ कुबेरसेनाभिःसहयुध्यतारावणेन सूर्यभानुनामकयक्षवधे यक्षसेनाभी रावणभयात्पलायनम् ॥ २ ॥

ततस्तु सचिवैः सार्धं षड्भिर्नित्यं बलोद्धतैः ।

महोदरप्रहस्ताभ्यां मारीचशुकसारणैः ॥ १ ॥

धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना ।

संवृतः प्रययौ श्रीमान्क्रोधाल्लोकान्दहन्निव ॥ २ ॥

पुराणि स नदी: शैलान्वनान्युपवनानि च ।

अतिक्रम्य मुहूर्तेन कैलासं गिरिमागमत् ॥ ३ ॥

सन्निविष्टं गिरौ तस्मिन्राक्षसेन्द्रं निशम्य तु ।

युद्धेऽत्यर्थकृतोत्साहं दुरात्मानं समन्त्रिणम् ॥ ४ ॥

यक्षा न शेकुः संस्थातुं प्रमुखे तस्य रक्षसः ।

राज्ञो भ्रातेति विज्ञाय गता यत्र धनेश्वरः ॥ ५ ॥

ते गत्वा सर्वमाचख्युर्भ्रातुस्तस्य चिकीर्षितम् ।

अनुज्ञाता ययुर्हृष्टा युद्धाय धनदेन ते ॥ ६ ॥

ततो बलानां संक्षोभो व्यवर्धत महोदधेः ।

तस्य नैर्ऋतराजस्य शैलं संचालयन्निव ॥ ७ ॥

ततो युद्धं समभवद्यक्षराक्षससंकुलम् ।

व्यथिताश्चाभवंस्तत्र सचिवा राक्षसस्य ते ॥ ८ ॥

न शेकुरित्यत्र हेतुमाह – राज्ञो भ्रातेति ॥ ५-८ ॥

 

स दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरः ।

हर्षनादान्बहून्कृत्वा स क्रोधादभ्यधावत ॥ ९ ॥

हर्षनादं सिंहनादं ॥ ९ ॥

 

ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमाः ।

तेषां सहस्रमेकैकं यक्षाणां समयोधयन् ॥ १० ॥

ततो गदाभिर्मुसलैरसिभिः शक्तितोमरैः ।

हन्यमानो दशग्रीवस्तत्सैन्यं समगाहत ॥ ११ ॥

स निरुच्छ्वासवत्तत्र वध्यमानो दशाननः ।

वर्षद्भिरिव जीमूतैर्धाराभिरवरुध्यत ॥ १२ ॥

न चकार व्यथां चैव यक्षशस्त्रैः समाहतः ।

महीधर इवाम्भोदैर्घाराशतसमुक्षितः ॥ १३ ॥

स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम् ।

प्रविवेश ततः सैन्यं नयन्यक्षान्यमक्षयम् ॥ १४ ॥

स कक्षमिव विस्तीर्णं शुष्केन्धनमिवाकुलम् ।

वातेनाग्निरिवायत्तो यक्षसैन्यं ददाह तत् ॥ १५ ॥

तैस्तु तत्र महामात्यैर्महोदरशुकादिभिः ।

अल्पावशेषास्ते यक्षाः कृता वातैरिवाम्बुदाः ॥ १६ ॥

केचित्समाहता भग्नाः पतिताः समरक्षितौ ।

ओष्ठांश्च दशनैस्तीक्ष्णैरदशन्कुपिता रणे ॥ १७ ॥

श्रान्ताश्चान्योन्यमालिङ्ग्य भ्रष्टशस्त्रा रणाजिर ।

सीदन्ति च तदा यक्षाः कूला इव जलेन ह ॥ १८ ॥

सहस्राणां यक्षाणामेकैकं सहस्रं प्रत्येकमयोधयन् ॥ १०-१८ ।।

 

हतानां गच्छतां स्वर्गं युध्यतां पृथिवीतले ।

प्रेक्षतामृषिसङ्घानां न बभ्रुवान्तरं दिवि ॥ १९ ॥

भग्नांस्तु तान्समालक्ष्य यक्षेन्द्रांस्तु महाबलान् ।

धनाध्यक्षो महाबाहुः प्रेषयामास यक्षकान् ।। २० ।।

एतस्मिन्नन्तरे राम विस्तीर्णबलवाहनः ।

प्रेषितो न्यपतद्यक्षो नाम्ना संयोधकण्टकः ॥ २१ ॥

तेन चक्रेण मारीचो विष्णुनेव रणे हतः ।

पतितो भूतले शैलात्क्षीणपुण्य इव ग्रहः ॥ २२ ॥

ससंज्ञस्तु मुहूर्तेन स विश्रम्य निशाचरः ।

तं यक्षं योधयामास स च ममः प्रदुद्रुवे ॥ २३ ॥

ततः काञ्चनचित्राङ्गं वैडूर्यरजसोक्षितम् ।

मर्यादां प्रतिहाराणां तोरणान्तरमाविशत् ॥ २४ ॥

तं तु राजन्दशग्रीवं प्रविशन्तं निशाचरम् ।

सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत् ॥ २५ ॥

स वार्यमाणो यक्षेण प्रविवेश निशाचरः ।

यदा तु वारितो राम न व्यतिष्ठत्स राक्षसः ॥ २६ ॥

ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः ।

रुधिरं प्रस्रवन्भाति शैलो धातुस्रवैरिव ॥ २७ ॥

स शैलशिखराभेण तोरणेन समाहतः ।

जगाम न क्षतिं वीरो वरदानात्स्वयंभुवः ॥ २८ ॥

पृथिवीतले युध्यतां हतानामत एव स्वर्गस्थानां तथा व्योम्नि स्थित्वा युद्धं प्रेक्षतां प्रेक्षमाणानामृषिसंघानां च । दिवि आकाशे । अन्तरमवस्थातुमवकाशः न बभूव । व्योन्नि निबिडमभूदित्यर्थः ।। १९-२८ ॥

 

तेनैव तोरणेनाथ यक्षस्तेनाभिताडितः ।

नादृश्यत तदा यक्षो भस्मीकृततनुस्तदा ॥ २९ ॥

ततः प्रदुद्रुवुः सर्वे दृष्ट्वा रक्षःपराक्रमम् ।

ततो नदीर्गुहाश्चैव विविशुर्भयपीडिताः ।

व्यक्तप्रहरणाः शान्ता विवर्णवदनास्तदा ।। ३० ।।

भस्मीकृततनुरिति । रावणकृततोरणदण्डसमाहननेन चूर्णित इत्यर्थः ।। २९-३० ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्दशः सर्गः ॥ १४ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चतुर्दशः सर्गः ॥ १४ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.