60 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षष्टितमः सर्गः

कदाचन भद्रासनमलंकुर्वाणेरामभद्रे सुमन्त्रेणतंप्रति च्यवनमुखमुनिगणस्य तद्दिदृक्षयाद्वारदेशावस्थाननिवेदनम् ॥ १ ॥ रामेण स्वचोदनयासुमन्त्रप्रवेशितानांमुनीनां -सत्कारपूर्वकं तान्प्रति तत्कार्यकरणप्रतिज्ञानपूर्वकं कार्यप्रश्नः ॥ २ ॥ मुनिभिस्तप्रतिज्ञामात्रा -न्निजकार्यनिष्पत्तिनिर्धारणेन हर्षाद्रामप्रशंसनम् ॥ ३ ॥

तयोः संवदतोरेवं रामलक्ष्मणयोस्तदा ।

वासन्तिकी निशा प्राप्ता न शीता न च घर्मदा ॥ १ ॥

ततः प्रभाते विमले कृतपौर्वाह्णिकक्रियः ।

अभिचक्राम काकुत्स्थो दर्शनं पौरकार्यवित् ॥ २ ॥

तयोरित्यादि ॥ वासन्तिकी वसन्ते भवा । एवं । प्रतिदिवसं संवदतोर्धर्मसंवादं कुर्वतोः । तत्पूर्वं प्रजारक्षणं कुर्वतोरिति शेषः । वासन्तिकी निशा प्राप्तेति । कालान्तर इति शेषः । एतेन वसन्ते समानीता देवी पुनर्वसन्ते त्यक्तेति सूचयति । इदं च कालवचनमृषिकार्योचितत्वप्रदर्शनार्थं ॥ १-२ ।।

 

ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत् ।

एते प्रतिहता राजन्द्वारि तिष्ठन्ति तापसाः ॥ ३ ॥

द्वारि प्रतिहताः निरुद्धा इत्यर्थः ॥ ३ ॥

 

भार्गवच्यवनं चैव पुरस्कृत्य महर्षयः ।

दर्शनं ते महाराज्ञश्चोदयन्ति कृतत्वराः ।

प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः ॥ ४ ॥

भृगोर्गोत्रापत्यं भार्गवः स चासौ च्यवनश्च तं । महाराज्ञः महाराजस्य । दर्शनं प्रति अस्मदादीन चोदयन्ति प्रेरयन्ति । महाराज्ञश्चोदयन्तीति च पाठः ॥ ४ ॥

 

तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित् ।

प्रवेश्यन्तां महाभागा भार्गवप्रमुखा द्विजाः ॥ ५ ॥

राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मृर्ध्नि कृताञ्जलिः ।

प्रवेशयामास तदा तापसान्त्सुदुरासदान् ।। ६ ।।

भार्गवप्रमुखाः च्यवनप्रमुखाः ।। ५-६ ॥

 

शतं समधिकं तत्र दीप्यमानं स्वतेजसा ।

प्रविष्टं राजभवनं तापसानां महात्मनाम् ॥ ७ ॥

ते द्विजा: पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतैः ।

गृहीत्वा फलमूलं च रामस्याभ्याहरन्बहु ॥ ८ ॥

प्रतिगृह्य तु तत्सर्वं रामः प्रीति पुरस्कृतः ।

तीर्थोदकानि सर्वाणि फलानि विविधानि च ॥ ९ ॥

उवाच च महाबाहुः सर्वानेव महामुनीन् ।

इमान्यासनमुख्यानि यथार्हमुपविश्यताम् ॥ १० ॥

रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः ।

बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते ॥ ११ ॥

उपविष्टानृषींस्तत्र दृष्ट्वा परपुरञ्जयः ।

प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमनवीत् ॥ १२ ॥

समधिकं अधिकसहितं ॥ ७-१२ ।।

 

किमागमन कार्यं वः किं करोमि समाहितः ।

आज्ञाप्योऽहं महर्षीणां सर्वकामकरः सुखम् ॥ १३ ॥

इदं राज्यं च सकलं जीवितं च हृदि स्थितम् ।

सर्वमेतद्विजार्थं मे सत्यमेतद्ब्रवीमि वः ॥ १४ ॥

किं करोमि किं कुर्यां । सर्वकामकरः सर्वाभीष्टसाधकः ।। १३-१४ ॥

 

तस्य तद्वचनं श्रुत्वा साधुकारो महानभूत् ।

ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ॥ १५ ॥

साधुकारः साधु साध्विति संभाषणं ॥ १५

 

ऊचुश्च ते महात्मानो हर्षेण महताऽऽवृताः ।

उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः ॥ १६ ॥

॥ नान्यतः नान्यस्य ॥ १६ ॥

 

बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः ।

कार्यस्य गौरवं मत्वा प्रतिज्ञां नाभ्यरोचयन् ॥ १७ ॥

त्वया पुनर्ब्राह्मण गौरवादियं कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम् ।

ततश्च कर्ता ह्यसि नात्र संशयो महाभयात्रातुमृषींस्त्वमर्हसि ॥ १८ ॥

कार्यस्य गौरवं मत्वा ततः पूर्वं करिष्यामीति प्रतिज्ञां नाभ्यरोचयन् न कुर्वन्ति । अशक्यनियोगापत्तिभयादिति शेषः ।। १७-१८ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षष्टितमः सर्गः ॥ ६० ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षष्टितमः सर्गः ॥ ६० ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.