93 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिनवतितमःसर्गः

रामाश्वमेधदर्शनाय कुशलवादिशिष्यगणेन सह समागतवतावाल्मीकिना ऋषिवाटनिक -टेपर्णशालानिर्मापणेनतत्रवासः ॥ १ ॥ तथा कुशलवौप्रति परेद्युः प्रभाते यज्ञवाटनिकटादिषु -श्रीरामायणगानचोदनपूर्वकं रामेणप्रश्ने आत्मनोर्वाल्मीकिशिष्यत्वकीर्तननियोजनम् ॥ २ ॥

वर्तमाने तथाभूते यज्ञे च परमाद्भुते ।

सशिष्य आजगामाशु वाल्मीकिर्मुनिपुङ्गवः ॥ १ ॥

तथाभूते प्रागुक्तप्रकारं प्रवृत्ते ।। १ ।।

 

स दृष्ट्वा दिव्यसङ्काशं यज्ञमद्भुतदर्शनम् ।

एकान्ते ऋषिवाटानां चकार उटजान्छुभान् ॥ २ ॥

ऋषिवाटानामिति । समीप इति शेषः । उटजानिति बहुवचनं बहुशिष्यत्वात् ॥ २ ॥

 

शकटांश्च बहून्पूर्णान्फलमूलैश्च शोभनान् ।

वाल्मीकिवाटे रुचिरे स्थापयन्नविदूरतः ॥ ३ ॥

आसीत्सुपूजितो राज्ञा मुनिभिश्च महात्मभिः ।

वाल्मीकिः सुमहातेजा न्यवसत्परमात्मवान् ।। ४ ।।

स शिष्यावब्रवीद्धृष्टौ युवां गत्वा समाहितौ ।

कृत्स्नं रामायणं काव्यं गायेथां परया मुदा ॥ ५ ॥

ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च ।

रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च ॥ ६ ॥

रुचिर इति । अभूदिति शेषः ॥ ३-६ ॥

 

रामस्य भवनद्वारि यत्र कर्म प्रवर्तते ।

ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः ॥ ७ ॥

यत्र कर्म चेति । अश्वमेधयाग इत्यर्थः ॥ ७ ॥

 

इमानि च फलान्यत्र स्वादूनि विविधानि च ।

जातानि पर्वताग्रेषु चास्वाद्यास्वाद्य गायताम् ।। ८ ।।

अत्रास्माकं वाटे । विद्यमानान्यास्वाद्य । गायतामिति लोट् प्रथमपुरुषद्विवचनं । यदा यदा श्रमः तदा तदैवं कुरुतं । भवन्ताविति शेषः ॥ ८ ॥

 

न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै ।

मूलानि च सुमृष्टानि नगराद्बहिरास्यथः ॥ ९ ॥

नगराद्बहिरास्यथः । क्षत्रियकुलेष्विति शेषः । नगराद्बहि: उटज इत्यर्थः । आस्यथः अधितिष्ठतमिति यावत् । आसेच्छान्दसः श्यन् परस्मैपदं च ॥ ९ ॥

 

यदि शब्दापयेद्रामः श्रवणाय महीपतिः ।

ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम् ॥ १० ॥

शब्दापयेत् आह्वयेत् ॥ १० ॥

 

दिवसे विंशतिः सर्गा गेया मधुरया गिरा ।

प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टा मया पुरा ॥ ११ ॥

लोभश्चापि न कर्तव्यः स्वल्पोपि धनकाङ्क्षया ।

किं धनेनाश्रमस्थानां फलमूलोपजीविनाम् ।। १२ ।।

तत्र रामायणे । बहुभिः सर्गप्रमाणैर्यथा मया पुरा सर्गा उद्दिष्टाः तेषु सर्गेषु दिवसे दिवसे विंशतिसर्गा गेयाः ॥ ११-१२ ॥

 

यदि पृच्छेत्स काकुत्स्थो युवां कस्येति दारकौ ।

आवां वाल्मीकिशिष्यौ स्वो ब्रूतमेवं नराधिपम् ।। १३ ।।

आवां वाल्मीकिशिष्यौ स्व इत्येवं ब्रूतं नामुकदारकाविति ।। १३ ।।

 

इमास्तन्त्री: सुमधुराः स्थानं वा पूर्वदर्शनम् ।

सूर्च्छयित्वा सुमधुरं गायेथां विगतज्वरौ ॥ १४ ॥

इमास्तन्त्रीरिति । वीणाशिरा इत्यर्थः । अपूर्वदर्शनं अपूर्वस्वराणां दर्शनं यत्र तत्तथा तादृशं स्थानं षड्जादिस्वरभेदसिद्धये वीणादण्डोपरि कल्पितं शिराणां स्पर्शविशेषसिद्धिप्रयोजनस्थानपङ्कि: स्थानमित्युच्यते । तद्वा मूर्च्छयित्वा तत्र वा नादव्याप्तिं कृत्वा ॥ १४ ॥

 

आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम् ।

पिता हि सर्वभूतानां राजा भवति धर्मतः ॥ १५ ॥

तद्युवां हृष्टमनसौ श्वः प्रभाते समास्थितौ ।

गायेथां मधुरं गेयं तन्त्रीलयसमन्वितम् ॥ १६ ॥

इति सन्दिश्य बहुशो मुनिः प्राचेतसस्तदा ।

वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः ॥ १७ ॥

सन्दिष्टौ मुनिना तेन तावुभौ मैथिलीसुतौ ।

तथैव करवावेति निर्जग्मतुररिन्दमौ ॥ १८ ॥

आदिप्रभृतीति संक्षेपमारभ्येत्यर्थः । पार्थिवं न चावज्ञायेति । तत्समीपे स्थलान्तर इव लीलापरिहासादिकं न कर्तव्यमित्यर्थः । तत्र हेतु:-पिता हि सर्वभूतानामिति ।। १५-१८ ।।

 

तामद्भुतां तौ हृदये कुमारौ निवेश्य वाणीमृषिभाषितां तदा ।

समुत्सुकौ तौ सममृषतुर्निशां यथाऽश्विनौ भार्गवनीतिसंहिताम् ॥ १९ ॥

नीतिसंहितां अश्विनाविव तौ तां वाणीं हृदये निवेश्य । श्वो गातव्यां स्मृत्वेत्यर्थः । निशां निशायां । सममिति । ऋषिभिरित्यर्थः । सममूषतुरिति च पाठः । भार्गव-नीतिसंस्कृतौ इति पाठान्तरे तु वाल्मीकिशिक्षितावित्यर्थः ॥ १९ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिनवतितमःसर्गः॥९३ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्रिनवतितमः सर्गः ॥ ९३ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.