97 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तनवतितमः सर्गः

वाल्मीकिना सीतायाः शुद्धत्वंबोधितेनरामेण तंप्रति पूर्वमेवशपथकरणेन तच्छुद्धत्व -ज्ञातवतापिस्वेन लोकापवादभयात्तत्परित्यागनिवेदनेन क्षमापणं ॥ १ ॥ तथा तंप्रति कुशलवयोः स्वपुत्रत्वाङ्गीकरणपूर्वकं लोकसमक्षंशुद्धिप्रसिद्धौ स्वस्य सीतायां प्रीतिजनननिवेदनम् ॥ २ ॥ श्रीरामभावविज्ञानेन सीताशपथदर्शनार्थं चतुर्मुखपुरस्करणेन समागतेष्विन्द्वादिषु तान्प्रति रामेण जनापवादपरिहारेसत्येव वैदेह्यांस्वस्य प्रीतिसमुदयनिवेदनम् ॥ ३ ॥ ततः प्रादुर्भूतेन दिव्यगन्धवतावायु नाऽऽह्लादितानांसवर्जनानांपुरत: सीतया त्रिवारं रामादन्यस्यमनसाप्यचिन्तने भूमि देव्यास्वस्य विवरवितरणरूपशपथकरणम् ॥ ४ ॥ ततो भूतलात्प्रादुर्भूते दिव्यसिंहासने सीतायाउपवेशनपूर्वकं रसातलंप्रविष्टायां भूमिदेव्यां सीतायाउपरिपुष्पवृष्टिप्रादुर्भावः ॥ ५ ॥ ततोदेवर्ष्यादिषु सीतासौशील्यंप्रतिसाधुवादपूर्वकंसंतुष्टेषु सर्वैरपिमुहूर्तंमोहाधिगमः ॥ ६ ॥

वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत ।

प्राञ्जलिर्जगतो मध्ये दृष्ट्वा तां वरवर्णिनीम् ॥ १ ॥

एवमेतन्महाभाग यथा वदसि धर्मवित् ।

प्रत्ययस्तु मम ब्रह्मंस्तव वाक्यैरकल्मषैः ॥ २ ॥

प्रत्ययस्तु पुरा वृत्तो वैदेह्याः सुरसन्निधौ ।

शपथस्तु कृतस्तत्र तेन वेश्म प्रवेशिता ।

लोकापवादो बलवान्येन त्यक्ता हि मैथिली ॥ ३ ॥

सेयं लोकभयाद्ब्रह्मन्नपापेत्यभिजानता ।

परित्यक्ता मया सीता तद्भवान्क्षन्तुमर्हति ॥ ४ ॥

जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ ।

शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिरस्तु मे ।। ५ ।।

यथा वदसीति । प्रत्ययं दास्यतीत्येवमात्मनेत्यर्थः । एतदेवमेव कर्तव्यमित्यर्थः । एवंकरणं च न मम विश्वासार्थमित्याह – प्रत्ययो हीति ।। जात एवेति शेषः । तव वाक्यैरिति । बहुवर्षेत्यादिना प्रागुक्तशपथवाक्यैरित्यर्थः ॥ २-५ ॥

 

अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः ।

सीतायाः शपथे तस्मिन्महेन्द्राद्या महौजसः ॥ ६ ॥

पितामहं पुरस्कृत्य सर्व एव समागताः ॥ ७ ॥

आदित्या वसवो रुद्रा ह्यश्विनौ समरुद्गणाः ।

गन्धर्वाप्सरसञ्चैव सर्व एव समागताः ॥ ८ ॥

साध्याश्च विश्वेदेवाश्च सर्वे च परमर्षयः ।

नागाः सुपर्णा: सिद्धाश्च ते सर्वे हृष्टमानसाः ।

सीताशपथसंभ्रान्ताः सर्व एव समागताः ॥ ९ ॥

दृष्ट्वा देवानृषींश्चैव राघवः पुनरब्रवीत् ।

प्रत्ययो मे सुरश्रेष्ठा ऋषिवाक्यैरकल्मषैः ॥ १० ॥

शुद्धायां जगतो मध्ये वैदेह्यां प्रीतिरस्तु मे ॥ ११ ॥

ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः ।

तज्जनौघं सुरश्रेष्ठो ह्लादयामास सर्वतः ॥ १२ ॥

सीतायाः शपथ इति । शपथप्रसङ्ग इत्यर्थः ॥ ६-१२ ॥

 

तदद्भुतमिवाचिन्त्यं निरैक्षन्त समागताः ।

मानवाः सर्वराष्ट्रेभ्य: पूर्वं कृतयुगे यथा ॥ १३ ॥

सर्वान्त्समागतान्दृष्ट्वा सीता काषायवासिनी ।

अब्रवीत्प्राञ्जलिर्वाक्यमधोदृष्टिरवाङ्मुखी ॥ १४ ॥

यथाऽहं राघवादन्यं मनसाऽपि न चिन्तये ।

तथा मे माधवी देवी विवरं दातुमर्हति ॥ १५ ॥

मनसा कर्मणा वाचा यथा रामं समर्चये ।

तथा मे माधवी देवी विवरं दातुमर्हति ॥ १६ ॥

अचिन्त्यं अचिन्त्यहेतुकं वायुस्वरूपं यथा पूर्वं कृतयुगे पश्यन्ति स्म तथा तदानीं सर्वे मानवाः निरीक्षन्ते स्म ॥ १३-१६ ॥

 

यथैतत्सत्यमुक्तं मे वेद्मि रामात्परं न च ।

तथा मे माधवी देवी विवरं दातुमर्हति ॥ १७ ॥

रामात्परमन्यं पुरुषं न वेद्मीति यथोक्तमेतत्सत्यं चेत् । माधवी माधवपत्नी भूमिः ॥ १७ ॥

 

तथा शपन्त्यां वैदेह्यां प्रादुरासीत्तदद्भुतम् ।

भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम् ॥ १८ ॥

तथा शपन्त्यां त्रिः शपन्त्यां । तत्सिंहासनं ॥ १८ ॥

 

ध्रियमाणं शिरोभिस्तु नागैरमितविक्रमैः ।

दिव्यं दिव्येन वपुषा दिव्यरत्नविभूषितैः ॥ १९ ॥

तस्मिंस्तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम् ।

स्वागतेनाभिनन्द्यैनामासने चोपदेशयत् ॥ २० ॥

तामासनगतां दृष्ट्वा प्रविशन्तीं रसातलम् ।

पुष्पवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत् ॥ २१ ॥

साधुकारश्च सुमहान्देवानां सहसोत्थितः ।

साधु साध्विति वै सीते यस्यास्ते शीलमीदृशम् ।। २२ ।।

एवं बहुविधा वाचो ह्यन्तरिक्षगताः सुराः ।

व्याजह्रुर्हृष्टमनसो दृष्ट्वा सीताप्रवेशनम् ॥ २३ ॥

नागैः शिरोभिः ध्रियमाणमदृश्यतेति शेषः ।। १९-२३ ।।

 

यज्ञवाटगताश्चापि मुनयः सर्व एव ते ।

राजानश्च नरव्याघ्रा विस्मयान्नोपरेमिरे ।। २४ ॥

विस्मयात् आश्चर्याभिज्ञावेदनव्यवहारान्नोपरेमिरे नोपरता बभूवुः ॥ २४ ॥

 

अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः ।

दानवाश्च महाकायाः पाताले पन्नगाधिपाः ॥ २५ ॥

केचिद्विनेदुः संहृष्टाः केचिद्ध्यानपरायणाः ।

केचिद्रामं निरीक्षन्ते केचित्सीतामचेतनाः ॥ २६ ॥

संहृष्टा इति । सीतायाः अयशो गतमिति संहृष्टाः । अचेतनाः विसंज्ञाः ॥ २५-२६ ॥

 

सीताप्रवेशनं दृष्ट्वा तेषामासीत्समागमः ।

तन्मुहूर्तमिवात्यर्थं समं संमोहितं जगत् ॥ २७ ॥

तेषां मुन्यादीनां । समागमः हर्षसंबन्धः। यदेवमतः संमोहितमिव संमोहितमेवाभूत् ॥ २७ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तनवतितमः सर्गः ॥ ९७ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्तनवतितमः सर्गः ॥ ९७ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.