106 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षडुत्तरशततमः सर्गः

सौमित्रिणा रामंप्रति स्वहननेनस्वप्रतिज्ञापालनकरणनिवेदने तेनतंप्रति त्यागस्यवध -प्रतिनिधित्वकथनेन तत्त्यागः ॥ १ ॥ सौमित्रिणा स्वगृहाप्रवेशेनैव सरयूनद्यामवगाहनेन स्वर्गगमनम् ॥ २ ॥

अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवप्लुतम् ।

राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत् ॥ १ ॥

आप्लुतं राहुग्रस्तं । हृष्ट इति । सुमन्त्रवाक्यतः पूर्वमेव रामेण स्वपरित्यागस्यावगतत्वाद -विषाद इत्यर्थः ॥ १ ॥

न संतापं महाबाहो मदर्थं कर्तुमर्हसि ।

पूर्वनिर्माणबद्धा हि कालस्य गतिरीदृशी ॥ २ ॥

जहि मां सौम्य विस्रब्धं प्रतिज्ञां परिपालय ।

हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः ॥ ३ ॥

यदि प्रीतिर्महाराज यद्यनुग्राह्यता मयि ।

जहि मां निर्विशङ्कस्त्वं धर्मं वर्धय राघव ॥ ४ ॥

तदेव दर्शयति – पूर्वेत्यादि । पूर्वनिर्माणेन प्राग्भावीयकर्मणा बद्धा कल्पिता प्रथा । ईदृशीति । संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् इत्युपदिष्टन्यायवतीत्यर्थः ॥ २-४ ॥

 

लक्ष्मणेन तथोक्तस्तु रामः प्रचलितेन्द्रियः ।

मन्त्रिणः समुपानीय तथैव च पुरोधसम् ॥ ५ ॥

अब्रवीच्च तदा वृत्तं तेषां मध्ये स राघवः ।

दुर्वासोभिगमं चैव प्रतिज्ञां तापसस्य च ॥ ६ ॥

तच्छ्रुत्वा मत्रिणः सर्वे सोपाध्यायाः समासत ।

वसिष्ठस्तु महातेजा वाक्यमेतदुवाच ह ॥ ७ ॥

दृष्टमेतन्महाबाहो क्षयं ते रोमहर्षणम् ।

लक्ष्मणेन वियोगश्च तव राम महायशः ॥ ८ ॥

त्यजैनं बलवान्कालो मा प्रतिज्ञां वृथा कृथाः ।

विनष्टायां प्रतिज्ञायां धर्मोपि च लयं व्रजेत् ॥ ९ ॥

ततो धर्मे विनष्टे तु त्रैलोक्यं सचराचरम् ।

सदेवर्षिगणं सर्वं विनश्येत्तु न संशयः ॥ १० ॥

प्रचलितेन्द्रियः त्यक्तावाङ्मुखमौनतया प्रवृत्तवागादीन्द्रियः ॥ ५-१० ॥

 

स त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनात् ।

लक्ष्मणेन विना चाद्य जगत्स्वस्थं कुरुष्व ह ॥ ११ ॥

तेषां तत्समवेतानां वाक्यं धर्मार्थसंहितम् ।

श्रुत्वा परिषदो मध्ये रामो लक्ष्मणमब्रवीत् ॥ १२ ।।

विसर्जये त्वां सौमित्रे मा भूद्धर्मविपर्ययः ।

त्यागो वधो वा विहितः साधूनां तूभयं समम् ।। १३ ।।

अभिपालनात् । हेतौ पञ्चमी । अभिपालनार्थमित्यर्थः ।। ११-१३ ।।

 

रामेण भाषिते वाक्ये बाष्पव्याकुलितेन्द्रियः ।

लक्ष्मणस्त्वरितं प्रायात्स्वगृहं न विवेश ह ॥ १४ ॥

रामेण भाषित इत्युक्तरीत्येति शेषः ॥ १४ ॥

 

स गत्वा सरयूतीरमुपस्पृश्य कृताञ्जलिः ।

निगृह्य सर्वस्रोतांसि निश्वासं न मुमोच ह ॥ १५ ॥

सर्वस्रोतांसि सर्वेन्द्रियाणि ॥ १५ ॥

 

अनिश्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः ।

देवाः सर्षिगणाः सर्वे पुष्पैरभ्यकिरंस्तदा ॥ १६ ॥

युक्तं योगयुक्तं अभ्यकिरन् ।। १६ ।।

 

अदृश्यं सर्वमनुजैः सशरीरं महाबलम् ।

प्रगृह्य लक्ष्मणं शक्रस्त्रिदिवं संविवेश ह ॥ १७ ॥

अदृश्यं यथा तथा ॥ १७ ॥

 

ततो विष्णोचतुर्भागमागतं सुरसत्तमाः ।

दृष्ट्वा प्रमुदिताः सर्वेऽपूजयन्समहर्षयः ॥ १८ ॥

चतुर्थो भागश्चतुर्भाग: । शेषसुपर्णविष्वक्सेनविष्णुरूपेण चतुर्विभागो विष्णुस्तत्र शेषरूपश्चतुर्थांशो लक्ष्मणः । सुपर्णभूतो भरतः । विष्वक्सेनरूपः शत्रुघ्न इति रहस्यार्थः । अतएव पुराणान्तरेषु शेषावतारो लक्ष्मण इति प्रसिद्धिः । अनन्तगरुडविष्वक्सेन विष्णुरूपेणात्मानं चतुर्धा व्यूह्य वर्तते सर्वेश्वर इति ज्ञेयम् ॥ १८ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षडुत्तरशततमः सर्गः ।। १०६ ।।

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षडुत्तरशततमः सर्गः ॥ १०६ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.