29 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनत्रिंशःसर्गः

ससैन्येनेन्द्रेण रावणेसमाक्रान्ते इन्द्रजिताकोपादिन्द्रेणसहयोधनम् ॥ १ ॥ तथा माययेन्द्रस्यबन्धनेन स्वसेनामध्यप्रापणम् ॥ २ ॥ रावणेनेन्द्रजितंप्रति इन्द्रस्यरथारोपणेनलङ्का -प्रापणचोदनपूर्वकं पश्चाल्लकांप्रतिगमनम् ॥ ३ ॥

ततस्तमसि संजाते सर्वे ते देवराक्षसाः ।

अयुध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् ॥ १ ॥

ततस्तु देवसैन्येन राक्षसानां बृहद्बलम् ।

दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् ॥ २ ॥

तस्मिंस्तु तामसे युद्धे सर्वे ते देवराक्षसाः ।

अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् ॥ ३ ॥

इन्द्रश्च रावणश्चैव रावणिश्च महाबलः ।

तस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः ॥ ४ ॥

स तु दृष्ट्वा बलं सर्वं निहतं रावणः क्षणात् ।

क्रोधमभ्यागमत्तीव्रं महानादं च मुक्तवान् ॥ ५ ॥

क्रोधात्सूतं च दुर्धर्षः सन्दनस्थमुवाच ह ।

परसैन्यस्य मध्येन यावदन्तो नयस्व माम् ॥ ६ ॥

अद्यैतांस्त्रिदशान्सर्वान्विक्रमैः समरे स्वयम् ।

नानाशस्त्रैर्महाघोरैर्नयामि यमसादनम् ॥ ७ ॥

यावदन्त इति । परसैन्यस्यान्तो यावत् तावन्मध्येन मां नयस्व ॥ ६-७ ॥

 

अहमिन्द्रं वधिष्यामि धनदं वरुणं यमम् ।

त्रिदशान्विनिहत्याथ स्वयं स्थास्याम्यथोपरि ।

विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् ॥ ८ ॥

अथोपरि सर्वेषामुपरिष्टादित्यर्थः ॥ ८ ॥

 

द्विः खलु त्वां ब्रवीम्यद्य यावदन्तो नयस्व माम् ॥ ९ ॥

देवसेनामध्ये प्रवेशे किं भविष्यतीति विषण्णं सारथिं पुनश्चाह-द्विः खल्वित्यादि ।। यावदन्तो नयस्व मामिति द्विः द्विवारं त्वां ब्रवीमि खलु । तत्कथं न नयसीत्यर्थः ॥ ९ ॥

 

अयं स नन्दनोद्देशो यत्र वर्तामहे वयम् ।

नय मामद्य तत्र त्वमुदयो यत्र पर्वतः ॥ १० ॥

तस्य तद्वचनं श्रुत्वा तुरङ्गान्त्स मनोजवान् ।

आदिदेशाथ शत्रूणां मध्येनैव च सारथिः ॥ ११ ॥

तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा ।

रथस्थः समरस्थांस्तान्देवान्वाक्यमथाब्रवीत् ॥ १२ ॥

सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते ।

जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् ॥ १३ ॥

एष ह्यतिबलः सैन्ये रथेन पवनौजसा ।

गमिष्यति प्रवृद्धोर्मि: समुद्र इव पर्वणि ॥ १४ ॥

न ह्येष हन्तुं शक्योऽद्य वरदानात्सुनिर्भयः ।

तद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे ॥ १५ ॥

अपरिमितदेवसेनायाः क आदिः कोन्त इत्यत्राह-अयमिति ॥ वयं यत्र वर्तामहे स नन्दनोद्देशः । एष आदिः । एनमारभ्य उदयपर्वतो यत्र तत्र मामद्य नय । सोन्तो देवसेनायाः ॥ १०-१५ ॥

 

यथा बलौ निरुद्धे च त्रैलोक्यं भुज्यते मया ।

एवमेतस्य पापस्य निरोधो मम रोचते ॥ १६ ॥

बलौ महाबलौ । निरुद्धे अहत्वैव कृतविरोधे सति । एवमेतस्य निरोधोपीत्यब्रवीदिति पूर्वेणान्वयः ॥ १६ ॥

 

ततोऽन्यं देशमास्थाय शक्रः संत्यज्य रावणम् ।

अयुध्यत महाराज राक्षसांस्त्रासयन्रणे ॥ १७ ॥

ततोन्यमिति  रावणावस्थितदेशादित्यर्थः । रावणं संत्यज्येति । वज्रादिना प्रहर्तुमशक्यत्वात् पुरस्थितिर्निष्प्रयोजनेति मत्वेति शेषः ॥ १७ ॥

 

उत्तरेण दशग्रीवः प्रविवेशानिवर्तकः ।

दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः ॥ १८ ॥

ततः स योजनशतं प्रविष्टो राक्षसाधिपः ।

देवतानां बलं सर्वं शरवर्षैरवाकिरत् ।। १९ ।।

उत्तरेणेति  देवसेनामिति शेषः ॥ १८-१९ ।।

 

ततः शक्रो निरीक्ष्याथ प्रनष्टं तु स्वकं बलम् ।

न्यवर्तयदसंभ्रान्त समावृत्य दशाननम् ॥ २० ॥

एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः ।

हा हताः स्म इति ग्रस्तं दृष्ट्वा शक्रेण रावणम् ॥ २१ ॥

न्यवर्तयत् स्वसेनया दशाननं समावृत्य न्यवर्तयत् ।। २०-२१ ॥

 

ततो रथं समास्थाय रावणिः क्रोधमूर्च्छितः ।

तत्सैन्यमतिसंक्रुद्धः प्रविवेश सुदारुणम् ॥ २२ ॥

तत्सैन्यं देवसैन्यं ॥ २२ ॥

 

तां प्रविश्य महामायां प्राप्तां गोपतिना पुरा ।

प्रविवेश सुसंरब्धस्तत्सैन्यं समभिद्रवत् ॥ २३ ॥

स सर्वा देवतास्त्यक्त्वा शक्रमेवाभ्यधावत ।

महेन्द्रश्च महातेजा नापश्यच्च सुतं रिपोः ॥ २४ ॥

विमुक्तकवचस्तत्र वध्यमानो हि रावणिः ।

त्रिदशैः सुमहावीरैर्न चकार च किंचन ॥ २५ ॥

समातलिं समायान्तं ताडयित्वा शरोत्तमैः ।

महेन्द्रं बाणवर्षेण भूय एवाभ्यवाकिरत् ॥ २६ ॥

ततस्त्यक्त्वा रथं शक्रो विससर्ज च सारथिम् ।

ऐरावतं समारुह्य मृगयामास रावणिम् ॥ २७ ॥

स तत्र मायाबलवानदृश्योथान्तरिक्षगः ।

इन्द्रं मायापरिक्षितं कृत्वा स प्राद्रवच्छरैः ॥ २८ ॥

गोपतिना रुद्रेण ॥ २३-२८ ॥

 

स तं यदा परिश्रान्तमिदं जज्ञेऽथ रावणिः ।

तदैनं मायया बध्वा स्वसैन्यमभितोनयत् ॥ २९ ॥

तं तु दृष्ट्वा बलात्तेन नीयमानं महारणात् ।

महेन्द्रममरा: सर्वे किंनु सादित्यचिन्तयन् ॥ ३० ॥

स्वसैन्यमभितः स्वसेनायाः पार्श्वं ॥ २९-३० ॥

 

दृश्यते न स मायावी शक्रजित्समितिंजयः ।

विद्यावानपि येनेन्द्रो मायया नीयते बलात् ।। ३१ ।।

एतस्मिन्नन्तरे क्रुद्धाः सर्वे सुरगणास्तदा ।

रावणं विमुखीकृत्य शरवर्षैरवाकिरन् ॥ ३२ ॥

रावणस्तु समासाद्य आदित्यांश्च वसूंस्तथा ।

न शशाक स संग्रामे योद्धुं शत्रुभिरर्दितः ॥ ३३ ॥

विद्यावानपि असुरमायासंहार्यपि येनानेन रावणिना मायया नीयते । एतत्किंन्विति चुक्रशुः ।। ३१-३३ ॥

 

स तं दृष्ट्वा परिम्लानं प्रहारैर्जर्जरीकृतम् ।

रावणिः पितरं युद्धेऽदर्शनस्थोऽब्रवीदिदम् ॥ ३४ ॥

युद्धे अदर्शनस्थोब्रवीदिति । सति दर्शने महेन्द्र एव नाशयेदिति भावः ॥ ३४ ॥

 

आगच्छ तात गच्छामो रणकर्म निवर्तताम् ।

जितं नो विदितं तेऽस्तु स्वस्थो भव गतज्वरः ।। ३५ ।।

अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः ।

स गृहीतो दैवबलाद्भग्नदर्पाः सुराः कृताः ॥ ३६ ॥

यथेष्टं भुङ्क्ष्व लोकांस्त्रीन्निगृह्यारातिमोजसा ।

वृथा किं ते श्रमेणेह युद्धमद्य तु निष्फलम् ॥ ३७ ।।

ततस्ते दैवतगणा निवृत्ता रणकर्मणः ।

तच्छ्रुत्वा रावणेर्वाक्यं स्वस्थचेता बभूव ह ॥ ३८ ॥

निवर्ततां निवृत्तमस्तु समाप्तमस्तु । कथं निवृत्तिरित्यत्राह-जितमिति । भावे निष्ठा ।। ३५ ।। दैवबलात् देवसेनायाः ।। ३६-३८ ।।

 

अथ रणविगतज्वरः प्रभुर्विजयमवाप्य निशाचराधिपः ॥

स्वभवनमभितो जगाम हृष्टः स्वसुतमवाप्य च वाक्यमब्रवीत् ॥ ३९ ॥

अतिबलसदृशैः पराक्रमैस्तैर्मम कुलमानविवर्धनं कृतम् ।

यदयमतुल्यबलस्त्वयाऽद्य वै त्रिदशपतिस्त्रिदशाश्च निर्जिताः ॥ ४० ॥

रणविगतज्वरः विगतरणज्वर इत्यर्थः ॥ ३९-४० ॥

 

नय रथमधिरोप्य वासवं नगरमितो व्रज सेनया वृतस्त्वम् ।

अहमपि तवै गच्छतो द्रुतं सह सचिवैरनुयामि पृष्ठतः ॥ ४१ ॥

त्वरितमुपनयस्वेति पाठे निर्जिता इति पूर्वेणान्वयः ॥ ४१ ॥

 

अथ स बलवृतः सवाहनस्त्रिदशपतिं परिगृह्य रावणिः ।

स्वभवनभिगम्य वीर्यवान्कृतसमरान्विससर्ज राक्षसान् ॥ ४२ ॥

[ तान्विसृज्य तदा रक्षो महेन्द्रं पाकशासनम् ।

बबन्ध नगरद्वारि मध्ये क्रीडननिर्वृतः ॥ ४३ ॥

राक्षसान्विससर्जेति स्वं स्वं निवेशं प्रतीति शेषः ॥ ४२-४३ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनत्रिंशःसर्गः ॥ २९ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोनत्रिंशः सर्गः ॥ २९ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.