18 Sarga उत्तरकाण्डः

श्रीमद्रामायणे चाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टादशः सर्गः

कदाचिदिन्द्रादिदेवगणमण्डितंमरुत्तराजयज्ञवाटंप्रविष्टेरावणे तद्भयादिन्द्रादिदेवैर्मयूर -वायसादिरूपपरिग्रहः ॥ १ ॥ रावणेनयुद्धायसमाहूतेमरुत्ते युद्धसंनद्धे संवर्तनाम्नापुरोधसा दीक्षितस्ययुद्धानौचित्योक्त्त्या तत्प्रतिनिवर्तनम् ॥ २ ॥ निवृत्तेतस्मिन्रावणेन जयघोषणपूर्वकं निर्गमनम् ॥ ३ ॥ ततोनिजनिजरूपधारिभिरिन्द्रादिभिः परितोषान्मयूरादीनां नानावरप्रदानम् ॥ ४ ॥

प्रविष्टायां हुताशं तु वेदवत्यां स रावणः ।

पुष्पकं तु समारुह्य परिचक्राम मेदिनीम् ॥ १ ॥

ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः ।

उशीरबीजमासाद्य ददर्श स तु रावणः ॥ २ ॥

संवर्तो नाम ब्रह्मर्षि: साक्षाद्भ्राता बृहस्पतेः ।

याजयामास धर्मज्ञः सर्वैर्देवगणैर्वृतः ॥ ३ ॥

दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् ।

तिर्यग्योनिं समाविष्टास्तस्य दर्शनभीरवः ॥ ४ ॥

इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः ।

कृकलासो धनाध्यक्षो हंसश्च वरुणोऽभवत् ॥ ५ ॥

अन्येष्वपि गतेष्वेवं देवेष्वरिनिषूदन ।

रावणः प्राविशद्यज्ञं सारमेय इवाशुचिः ॥ ६ ॥

तं च राजा समासाद्य रावणो राक्षसाधिपः ।

प्राह युद्धं प्रयच्छेति निर्जितोस्मीति वा वद ॥ ७ ॥

ततो मरुत्तो नृपतिः को भवानित्युवाच तम् ।

अपहासं ततो मुक्त्वा रावणो वाक्यमब्रवीत् ॥ ८ ॥

उशीरबीजमिति देशनाम ।। २-८ ।।

 

अकुतूहलभावेन प्रीतोस्मि तव पार्थिव ।

धनदस्यानुजं यो मां नावगच्छसि रावणम् ॥ ९ ॥

त्रिषु लोकेषु कोऽन्योस्ति यो न जानाति मे बलम् ।

भ्रातरं येन निर्जित्य विमानमिदमाहृतम् ।

ततो मरुत्तः स नृपस्तं रावणमथाब्रवीत् ॥ १० ॥

धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः ।

न त्वया सदृशः श्लाघ्यस्त्रिषु लोकेषु विद्यते ॥ ११ ॥

नाधर्मसहितं श्लाघ्यं तल्लोकं प्रतिसंहितम् ।

कर्म दौरात्म्यकं कृत्वा श्लाघ्यसे भ्रातृनिर्जयात् ।। १२ ।।

अकुतूहुलभावेनमां दृष्ट्वाऽप्यविस्मय- निर्भयानादरभावेनेत्यर्थः । यो नावगच्छसि तस्य तवेत्यन्वयः ॥ ९-१२ ॥

 

कं त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान्वरम् ।

श्रुतपूर्वं हि न मया भाषसे यादृशं स्वयम् ॥ १३ ॥

तिष्ठेदानीं न मे जीवन्प्रतियास्यसि दुर्मते ।

अद्य त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् ॥ १४ ॥

प्राक् पूर्वं । त्वं केवलं धर्मं दोषहीनं धर्मं चरित्वा किमपि वरं लब्धवानिति श्रुतपूर्वं । इदानीं यादृशं भ्रातृविजयरूपमधर्मं भाषसे तन्न श्रुतपूर्वमित्यर्थः ॥ १३-१४ ।।

 

ततः शरासनं गृह्य सायकांश्च नराधिपः ।

रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् ।। १५ ।।

मार्गमावृणोत् । निर्यातस्येति शेषः ॥ १५ ॥

 

सोब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः ।

श्रोतव्यं यदि मद्वाक्यं संप्रहारो न ते क्षमः ॥ १६ ॥

माहेश्वरमिदं सत्रमलमाप्तं कुलं दहेत् ॥ १७ ॥

दीक्षितस्य कुतो युद्धं क्रोधित्वं दीक्षिते कुतः ।

संशयश्च जये नित्यं राक्षसश्च सुदुर्जयः ॥ १८ ॥

स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः ।

विसृज्य सशरं चापं स्वस्थो मखमुखोऽभवत् ।। १९ ।।

ततस्तं निर्जितं मत्वा घोषयामास वै शुकः ।

रावणो जयतीत्युच्चेर्हर्षान्नादं विमुक्तवान्  ।। २० ।।

तान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान् ।

वितृप्तो रुधिरैस्तेषां पुनः संप्रययौ महीम् ॥ २१ ॥

महानृषिः । तत्पुरोहित इत्यर्थः ।। १६-२१ ॥

 

रावणे तु गते देवा: सेन्द्राश्चैव दिवौकसः ।

ततः स्वां योनिमासाद्य तानि सत्त्वानि चाब्रुवन् ।। २२ ।।

हर्षात्तदाऽब्रवीदिन्द्रो मयूरं नीलबर्हिणम् ।

प्रीतोस्मि तव धर्मज्ञ भुजङ्गाद्धि न ते भयम् ॥ २३ ॥

स्वां योनिं स्वस्वप्रकृतिमासाद्य । तानि सत्त्वानि । प्राक्कार्यवशगृहीतमूर्तिसजातीय -प्राणिनइत्यर्थः ।। २२-२३ ।।

 

इदं नेत्रसहस्रं तु यत्वद्बर्हे भविष्यति ।

वर्षमाणे मयि मुदं प्राप्स्य से प्रीतिलक्षणाम् ।

एवमिन्द्रो वरं प्रादान्मयूरस्य सुरेश्वरः ॥ २४ ॥

प्रीतिलक्षणां मत्प्रीतिचिह्नभूतां ॥ २४ ॥

 

नीलाः किल पुरा बर्हा मयूराणां नराधिप ।

सुराधिपाद्वरं प्राप्य गताः सर्वेऽपि बर्हिणः ॥ २५ ॥

नीलाः किलेति । नेत्ररहिता इत्यर्थः ।। २५ ।।

 

धर्मराजोऽब्रवीद्राम प्राग्वंशे वायसं स्थितम् ।

पक्षिंस्तवास्मि सुप्रीतः प्रीतस्य वचनं शृणु ॥ २६ ॥

प्राग्वंशे यज्ञशालादारुणि ॥ २६ ॥

 

यथाऽन्यैर्विविधै रोगैः पीड्यन्ते प्राणिनो मया ।

ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः ।। २७ ।।

ते तव । ते रोगाः । न प्रभविष्यन्ति । प्रीते इति च्छेदः ॥ २७ ॥

 

मृत्युतस्ते भयं नास्ति वरान्मम विहंगम ।

यावत्वां न वधिष्यन्ति नरास्तावद्भविष्यसि ।। २८ ।।

जातस्य हि ध्रुवो मृत्युः इत्यशक्यपरिहारत्वादाह-यावत्त्वामित्यादि ॥ २८ ॥

 

एते मद्विषयस्था वै मानवाः क्षुद्भयार्दिताः ।

त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः ।। २९ ।।

वरुणस्त्वब्रवीद्धंसं गङ्गातोयविहारिणम् ।

श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर ॥ ३० ॥

वर्णो मनोहरः सौम्य चन्द्रमण्डलसन्निभः ।

भविष्यति तवोदग्रः शुद्धफेनसमप्रभः ॥ ३१ ॥

मद्विषयस्था: यमलोकस्थाः ॥ २९-३१ ॥

 

मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि ।

प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् ।। ३२ ।।

मच्छरीरं जलमूर्ति ॥ ३२ ॥

 

हंसानां हि पुरा राम नीलवर्ण: सपाण्डुरः ।

पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः ॥ ३३ ॥

अथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम् ।

हैरण्यं संप्रयच्छामि वर्णं प्रीतस्तवाप्यहम् ॥ ३४ ॥

क्रोड: भुजान्तरं । शष्पाग्रनिर्मलाः बालतृणाग्रवन्निर्मला: । कोमलश्यामवर्णा इत्यर्थः ॥ ३३-३४ ॥

 

सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् ।

एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति ।। ३५ ।।

सद्रव्यमिति ॥ एतदेवाह – एष काञ्चनक इति ॥ ३५ ॥

 

एवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः ।

निवृत्ता: सह राज्ञा ते पुनः स्वभवनं गताः ।। ३६ ।।

स्वभवनमिति । मरुत्तेन सह स्वर्गमित्यर्थः ॥ ३६ ॥

 

इत्यार्षे श्रीमद्रामायणे चाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टादशः सर्गः ॥ १८ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अष्टादशः सर्गः ॥ १८ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.