96 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षण्णवतितमः सर्गः

परेद्युः प्रभाते रामाह्वापनेन सभांप्रविष्टेचातुर्वर्ण्ये सीतयासह समागतेन वाल्मीकिना रामंप्रति शपथकरणेन सीताया निर्दोषत्वोद्धोषपूर्वकं कुशलवयोः सीतारामसुतत्वोत्कीर्तनेनसह सीतायाः शपथकरणेऽभ्यनुज्ञानप्रार्थनम् ॥ १ ॥

तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः ।

ऋषीन्त्सर्वान्महातेजाः शब्दापयति राघवः ॥ १ ॥

वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।

विश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः ॥ २ ॥

पुलस्त्योपि तथा शक्तिर्भार्गवश्चैव वामनः ।

मार्कण्डेयश्च दीर्घायुमौद्गल्यथ महायशाः ॥ ३ ॥

गर्गश्च च्यवनश्चैव शतानन्दश्च धर्मवित् ।

भरद्वाजश्व तेजस्वी ह्यग्निपुत्रश्च सुप्रभः ॥ ४ ॥

नारदः पर्वतश्चैव गौतमश्च महायशाः ।

कात्यायनः सुयज्ञश्च ह्यगस्त्यस्तपसांनिधिः ॥ ५ ॥

एते चान्ये च बहवो मुनयः संशितव्रताः ।

कौतूहलसमाविष्टाः सर्व एव समागताः ॥ ६ ॥

राक्षसाश्च महावीर्या वानराश्च महाबलाः ।

सर्व एव समाजग्मुर्महात्मानः कुतूहलात् ॥ ७ ॥

क्षत्रिया ये च शूद्राश्च वैश्याश्चैव सहस्रशः ।

नानादेशगताश्चैव ब्राह्मणाः संशितव्रताः ॥ ८ ॥

ज्ञाननिष्ठाः कर्मनिष्ठा योगनिष्ठास्तथाऽपरे ।

सीताशपथवीक्षार्थं सर्व एव समागताः ॥ ९ ॥

तदा समागतं सर्वमश्मभूतमिवाचलम् ।

श्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत् ॥ १० ।।

तमृषिं पृष्ठतः सीता त्वन्वगच्छदवाङ्मुखी ।

कृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम् ॥ ११ ॥

दृष्ट्वा श्रुतिमिवायान्तीं ब्रह्माणमनुगामिनीम् ।

वाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत् ।। १२ ।।

शब्दापयति आह्वयति स्म । यङभाव आर्षः ॥ १-१२ ॥

 

ततो हलहलाशब्द: सर्वेषामेवभाबभौ ।

दुःखजन्मविशालेन शोकेनाकुलितात्मनाम् ॥ १३ ॥

साधु रामेति केचित्तु साधु सीतेति चापरे ।

उभावेव च तत्रान्ये प्रेक्षकाः संप्रचुक्रुशुः ॥ १४ ॥

ततो मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः ।

सीतासहायो वाल्मीकिरिति होवाच राघवम् ॥ १५ ॥

इयं दाशरथे सीता सुव्रता धर्मचारिणी ।

अपवादैः परित्यक्ता ममाश्रमसमीपतः ॥ १६ ॥

लोकापवादभीतस्य तव राम महाव्रत ।

प्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि ॥ १७ ॥

दुःखजन्मविशालेन दुःखोत्पत्त्या विस्तीर्णेन ।। १३-१७ ॥

 

इमौ तु जानकी पुत्रावुभौ च यमजातकौ ।

सुतौ तवैव दुर्धर्षो सत्यमेतद्ब्रवीमि ते ॥ १८ ॥

यमजातकौ यमलतयोत्पन्नौ ॥ १८ ॥

 

प्रचेतसोऽहं दशमः पुत्रो राघवनन्दन ।

न स्मराभ्यनृतं वाक्यमिमौ तु तव पुत्रकौ ॥ १९ ॥

बहुवर्षसहस्राणि तपश्चर्या मया कृता ।

नोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली ॥ २० ॥

यथाहं प्रचेतसो दशमः औरसः पुत्रः तथैव तवेमौ पुत्रौ । अनृतं वाक्यं अहं मनसा न स्मरामि । कथनं तु दूरत एवेति भावः ॥ १९-२० ॥

 

मनसा कर्मणा वाचा भूतपूर्वं न किल्बिषम् ।

तस्याः फलमुपाश्नीयामपापा यदि मैथिली ॥ २१ ॥

तस्याः फलमिति । यथेयमपापा एवं तपश्चर्यायाः फलं उपाश्नीयां । यथा तपसः फलभोगः निश्चितस्तथेयमपापेत्यर्थः । तस्याः फलमुपाश्नीयामपापा यदि मैथिलीति च पाठः । तस्य किल्बिषानाचरणस्येत्यर्थः ॥ २१ ॥

 

अहं पञ्चसु भूतेषु मनष्षष्ठेषु राघव ।

विचिन्त्य सीतां शुद्धेति जग्राह वननिर्झरे ॥ २२ ॥

इयं शुद्धसमाचारा अपापा पतिदेवता ।

लोकापवादभीतस्य प्रत्ययं तव दास्यति ॥ २३ ॥

तस्मादियं नरवरात्मज शुद्धभावा दिव्येन दृष्टिविषयेण तदा प्रविष्टा ।

लोकापवादकलुषीकृतचेतसा या त्यक्ता त्वया प्रियतमा विदिताऽपि शुद्धा ॥ २४ ॥

पञ्चसु भूतेष्विति । श्रोत्रादिपञ्चेन्द्रियेष्वित्यर्थः ॥ २२-२४ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षण्णवतितमः सर्गः ॥ ९६ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षण्णवतितमः सर्गः ॥ ९६ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.