111 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायामुत्तरकाण्डे एकादशोचरशततमः सर्गः

वाल्मीकिना श्रीरामायणस्यवेदसमत्वोक्तिपूर्वकं तत्पठनादेः फलनिरूपणम् ॥ १ ॥

एतावदेतदाख्यानं सोत्तरं ब्रह्मपूजितम् ।

रामायणमिति ख्यातं मुख्यं वाल्मीकिना कृतम् ॥ १ ॥

अस्य काव्यस्य अपवर्गान्तसाधकतया कथाशेषानुवादपूर्वकं पठनश्रवणादिषु फलमुपदिश्यते – एतावदित्यादि । सोत्तरंउत्तरकाण्डसहितं । मुख्यं सर्वाख्यानेभ्यः प्रशस्तमेतदाख्यानं । एतावदेव समर्यादं एतावच्छ्लोकसर्गकाण्डसंख्याकमेव । न न्यूनं नाधिकं ॥ १ ॥

 

ततः प्रतिष्ठितो विष्णुः स्वर्गलोके यथापुरम् ।

येन व्याप्तमिदं सर्व त्रैलोक्यं सचराचरम् ॥ २ ॥

ततः स्वभक्तजनस्य स्वर्लोकप्रापणानन्तरं विष्णुः स्वर्गलोके परमस्वर्गे वैकुण्ठे यथापुरं यथापूर्वं प्रतिष्ठितः । स्वर्गशब्दस्य लोकपरत्वभ्रमव्यावृत्त्यर्थं विष्णुं विशिनष्टि-येनेति ॥ २ ॥

 

ततो देवाः सगन्धर्वा: सिद्धाश्च परमर्षयः ।

नित्यं शृण्वन्ति संतुष्टा दिव्यं रामायणं दिवि ॥ ३ ॥

इदं च रामायणं न केवलं मनुष्याणां भोग्यं किंतु देवतानामपि भोग्यमेवेस्याह – तत इति ॥ ततः ब्रह्मस्थानपूजितत्वादेः ।। ३ ।।

 

इदमाख्यानमायुष्यं सौभाग्यं पापनाशनम् ।

रामायणं वेदसमं श्राद्धेषु श्रावयेद्बुधः ।

[ गायत्र्याश्च स्वरूपं तद्रामायणमनुत्तमम् ॥ ४ ॥ ]

अपुत्रो लभते पुत्रमधनो लभते धनम् ।

सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ॥ ५ ॥

पापान्यपि च यः कुर्यादहन्यहनि मानवः ।

पठत्येकमपि श्लोकं पापात्स परिमुच्यते ॥ ६ ॥

वाचकाय च दातव्यं वस्त्रं धेनुं हिरण्यकम् ।

वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः ॥ ७ ॥

इदमाख्यानं रामायणरूपं आयुष्यं आयुर्वर्धनं सौभाग्यं सौभाग्यवर्धनं श्राद्धे च श्रावयेत् । अक्षय्यपितृतृप्त्यर्थमिति शेषः ॥ ४-७ ॥

 

एतदाख्यानमायुष्यं पठन्रामायणं नरः ।

सपुत्रपौत्रो लोकेस्मिन्प्रेत्य चेह महीयते ॥ ८ ।।

लोकेस्मिन् महीयत इत्यनुकर्षः ॥ ८ ॥

 

[ रामायणं गोविसर्गे मध्याह्ने वा समाहितः ।

सायाह्ने वाऽपराह्ने च वाचयन्नावसीदति ॥ ९ ॥ ]

निवासं सुजनाश्रयत्वं ॥ ९ ॥

 

अयोध्याऽपि पुरी रम्या शून्या वर्षगणान्बहून् ।

ऋषभं प्राप्य राजानं निवासमुपयास्यति ॥ १० ॥

एतदाख्यानमायुष्यं सभविष्यं सहोत्तरम् ।

कृतवान्प्रचेतसः पुत्रस्तद्ब्रह्माप्यन्वमन्यत ॥ ११ ॥

अश्वमेधसहस्रस्य वाजपेयायुतस्य च ।

लभते श्रवणादेव सर्गस्यैकस्य मानवः ॥ १२ ॥

प्रयागादीनि तीर्थानि गङ्गाद्याः सरितस्तथा ।

नैमिशादीन्यरण्यानि कुरुक्षेत्रादिकान्यपि ।

गतानि तेन लोकेस्मिन्येन रामायणं श्रुतम् ॥ १३ ॥

हेमभारं कुरुक्षेत्रे ग्रस्ते भानौ प्रयच्छति ।

यश्च रामायणं लोके शृणोति सदृशावुभौ ॥ १४ ॥

सम्यक्छ्रद्धासमायुक्तः शृणुते राघवीं कथाम् ।

सर्वपापात्प्रमुच्येत विष्णुलोकं स गच्छति ॥ १५ ॥

आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् ।

यः शृणोति सदा भक्त्या स गच्छेद्वैष्णवीं तनुम् ॥ १६ ॥

पुत्रदाराश्च वर्धन्ते संपदः सन्ततिस्तथा ।

सत्यमेतद्विदित्वा तु श्रोतव्यं नियतात्मभिः ।

गायत्र्याश्च स्वरूपं तद्रामायणमनुत्तमम् ॥ १७ ॥

अपुत्रो लभते पुत्रमधनो लभते धनम् ।

सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ॥ १८ ॥

यः पठेच्छृणुयान्नित्यं चरितं राघवस्य ह ।

भक्त्या निष्कल्मषो भूत्वा दीर्घमायुरवाप्नुयात् ॥ १९ ॥

चिन्तयेद्राघवं नित्यं श्रेयः प्राप्तुं य इच्छति ।

श्रावयेदिदमाख्यानं ब्राह्मणेभ्यो दिने दिने ।। २० ।।

यस्त्विदं रघुनाथस्य चरितं सकलं पठेत् ।

सोसुक्षये विष्णुलोकं गच्छत्येव न संशयः ॥ २१ ॥

पिता पितामहस्तस्य तथैव प्रपितामहः ।

तत्पिता तत्पिता चैव विष्णुं यान्ति न संशयः ॥ २२ ॥

चतुर्वर्गप्रदं नित्यं चरितं राघवस्य तु ।

तस्माद्यत्नवता नित्यं श्रोतव्यं परमं सदा ॥ २३ ॥

शृण्वन्रामायणं भक्त्या यः पादं पदमेव वा ।

स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ॥ २४ ॥

एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः ।

प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ।। २५ ।।

सहोत्तरमिति । अभिषेकानन्तरवृत्तान्तः । सीताभूप्रवेशानन्तरभाविवृत्तान्तस्तु सभविष्यमित्युच्यते । कृतवान् प्रचेतस इति । तद्रामायणं ब्रह्माप्यन्वमन्यत । अपिः प्राधान्ये । अन्वमन्यत अङ्गीकृतवान् । सदा पठतिस्मेत्यर्थः । अत्र यकारो गायत्र्यक्षरं तेन गायत्री विवरणं रामायणमिति सूचितम् ॥ १०-२५ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायामुत्तरकाण्डे एकादशोचरशततमः सर्गः ॥ १११ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकादशोत्तरशततमः सर्गः ॥ १११ ॥

इति उत्तरकाण्ड: समाप्तः ॥ ७ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.