72 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विसप्ततितमःसर्गः

वाल्मीक्यभ्यनुज्ञयाऽयोध्यांगतेनशत्रुघ्नेन श्रीरामंप्रति साभिवादनं लवणमारणादिवि -षयकतदाज्ञापरिपालननिवेदनम् ॥ १ ॥ श्रीरामेण स्ववियोगासहिष्णुतया पुनर्मधुरागमनमन -भिरोचयमानस्यशत्रुघ्नस्य ससान्त्वनं पुनर्मधुरानगरप्रेषणम् ॥ २ ॥

तं शयानं नरव्याघ्रं निद्रा नाभ्यागमत्तदा ।

चिन्तयन्तमनेकार्थं रामगीतमनुत्तमम् ॥ १ ॥

तस्य शब्दं सुमधुरं तन्त्रीलयसमन्वितम् ।

श्रुत्वा रात्रिर्जगामाशु शत्रुघ्नस्य महात्मनः ॥ २ ॥

तस्यां निशायां व्युष्टायां कृत्वा पौर्वाह्णिकक्रमम् ।

उवाच प्राञ्जलिर्वाक्यं शत्रुघ्नो मुनिपुङ्गवम् ।। ३ ।।

भगवन्द्रष्टुमिच्छामि राघवं रघुनन्दनम् ।

त्वयानुज्ञातुमिच्छामि सहैभिः संशितव्रतैः ॥ ४ ॥

इत्येवंवादिनं तं तु शत्रुघ्नं शत्रुतापनम् ।

वाल्मीकिः संपरिष्वज्य विससर्ज च राघवम् ॥ ५ ॥

सोभिवाद्य मुनिश्रेष्ठं रथमारुह्य सुप्रभम् ।

अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः ॥ ६ ॥

स प्रविष्टः पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः ।

प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः ॥ ७ ॥

स राम मन्त्रिमध्यस्थं पूर्णचन्द्रनिभाननम् ।

पश्यन्नमरमध्यस्थं सहस्रनयनं यथा ॥ ८ ॥

अभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।

उवाच प्राञ्जलिर्वाक्यं रामं सत्यपराक्रमम् ॥ ९ ॥

यथाज्ञप्तं महाराज सर्वं तत्कृतवानहम् ।

हतः स लवणः पापः पुरी चास्य निवेशिता ॥ १० ॥

द्वादशैते गता वर्षास्त्वां विना रघुनन्दन ।

नोत्सहेयमहं वस्तुं त्वया विरहितो नृप ॥ ११ ॥

स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम ।

मातृहीनो यथा वत्सो न चिरं प्रवसाम्यहम् ॥ १२ ॥

राघवं रघुगोत्रापत्यं । रघुनन्दनं रघुकुलनन्दनं । त्वयानुज्ञातमिति तवानुज्ञामित्यर्थः । एभिरिति । मुनिभिरिति शेषः ॥ ४-१२ ॥

 

एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत् ।

मा विषादं कृथाः शूर नैतत्क्षत्रियचेष्टितम् ॥ १३ ॥

नावसीदन्ति राजानो विप्रवासेषु राघव ।

प्रजा नः परिपाल्या हि क्षत्रधर्मेण राघव ॥ १४ ॥

काले काले तु मां वीर ह्ययोध्यामवलोकितुम् ।

आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव ॥ १५ ॥

ममापि त्वं सुदयितः प्राणैरपि न संशयः ।

अवश्यं करणीयं च राज्यस्य परिपालनम् ॥ १६ ॥

तस्मात्त्वं वत्स काकुत्स्थ सप्तरात्रमिहावस ।

ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः ॥ १७ ॥

रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोगतम् ।

शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत् ॥ १८ ॥

सप्तरात्रं च काकुत्स्थो राघवस्य यथाज्ञया ।

उष्य तत्र महेष्वासो गमनायोपचक्रमे ॥ १९ ॥

आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम् ।

भरतं लक्ष्मणं चैव महारथमुपारुहत् ॥ २० ॥

दूरमाभ्यामनुगतो लक्ष्मणेन महात्मना ।

भरतेन च शत्रुघ्नो जगामाशु पुरं ततः ॥ २१ ॥

क्षत्रियचेष्टितं क्षत्र्त्रियविचारः ।। १३-२१ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विसप्ततितमःसर्गः॥७२ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्विसप्ततितमः सर्गः ॥ ७२ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.