02 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वितीयः सर्गः

रामेणेन्द्रजित्प्रतापातिशयंपृष्टेनागस्त्येन तदुपोद्धाततया रावणकुलमूलानुकीर्तनारंभः ।। १ ।। पुलस्त्यविश्रवसोरुत्पत्तिः ।। २ ।।

तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।

कुम्भयोनिर्महातेजा राममेतदुवाच ह ॥ १ ॥

शृणु राम कथावृत्तं तस्य तेजोबलं महत् ।

जघान शत्रून्येनासौ न च वध्यः स शत्रुभिः ॥ २ ॥

असौ रावणिः न च शत्रुभिर्वध्यः । तत्कारणं शृण्विति संबन्धः ॥ २ ॥

 

तावत्ते रावणस्येदं कुलं जन्म च राघव ।

वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते ॥ ३ ॥

तावत् प्रथमं । रावणस्यैव कुलादिकं यमहं ते ब्रवीमि । पश्चाद्रावणेश्चेति शेषः ॥ ३ ॥

 

पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः ।

पुलस्त्यो नाम ब्रह्मर्षि: साक्षादिव पितामहः ॥ ४ ॥

तत्र प्रथमं कुलमाह – पुरेत्यादि । पुलस्त्यः दशप्रजापतिष्वेकः । पितामह इव पितृतुल्य इत्यर्थः ॥ ४ ॥

 

नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा ।

प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः ॥ ५ ॥

प्रजापतिसुतत्वेन देवानां वल्लभो हि सः ।

हृष्टः सर्वस्य लोकस्य गुणैः शुभ्रैर्महामतिः ॥ ६ ॥

तदेवाह – नानुकीर्त्या इति । धर्मतः शीलतश्चोत्पन्न इति शेषः । ते गुणा नानुकीर्याः विविच्याशक्यवर्णनाः । किंतु प्रजापतिपुत्रनामत एव तत्संकीर्तनमात्रं तत एतस्यैव वैभवं वक्तुं शक्यं । प्रजापतिपुत्रत्वोक्त्त्यैव तस्य वैभवं वर्णितं भवतीत्यर्थः ॥ ५-६ ॥

 

स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः ।

तृणबिन्द्वाश्रमं गत्वा न्यवसन्मुनिपुङ्गवः ॥ ७ ॥

तपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः ।

गत्वाऽऽश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः ॥ ८ ॥

देवपन्नगकन्याश्च राजर्षितनयाश्च याः ।

क्रीडन्त्योप्सरसश्चैव तं देशमुपपेदिरे ॥ ९ ॥

धर्मप्रसङ्गेन तपःसंपादनेच्छयेत्यर्थः । तृणबिन्दुर्नाम ऋषिः ॥ ७-९ ।।

 

सर्वर्तुषूपभोग्यत्वाद्रम्यत्वात्काननस्य च ।

नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः ॥ १० ॥

तं देशं आश्रमपदं ।। १० ।।

 

देशस्य रमणीयत्वात्पुलस्त्योयत्र स द्विजः ।

गायन्त्यो वादयन्त्यश्च लासयन्त्यस्तथैव च ।

मुनेस्तपस्विनस्तस्य विघ्नं चक्रुरनिन्दिताः ॥ ११ ॥

अथ क्रुद्धो महातेजा व्याजहार महामुनिः ।

या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति ॥ १२ ॥

तास्तु सर्वा: प्रतिश्रुत्य तस्य वाक्यं महात्मनः ।

ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः ॥ १३ ॥

तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् ॥ १४ ॥

गत्वाऽऽश्रमपदं तत्र विचचार सुनिर्भया ।

न साऽपश्यत्स्थिता तत्र कांचिदभ्यागतां सखीम् ॥ १५ ॥

लासयन्त्यः नृत्यन्त्यः ।। ११-१५ ।।

 

तस्मिन्काले महातेजाः प्राजापत्यो महानृषिः ।

स्वाध्यायमकरोत्तत्र तपसा भावितः स्वयम् ॥ १६ ॥

स्वाध्यायमकरोत् । वेदमपठदित्यर्थः ॥ १६ ॥

 

सा तु वेदश्रुतिं श्रुत्वा दृष्ट्वा वै तपसो निधिम् ।

अभवत्पाण्डदेहा सा सुव्यञ्जितशरीरजा ॥ १७ ॥

वेदश्रुतिं वेदध्वनिं श्रुत्वा कोऽधीत इति गत्वा दृष्ट्वा चेत्यर्थः । पाण्डुदेहा गर्भिणीत्वात् । सुव्यञ्जितः शरीरजो यस्याः सा तथा ॥ १७ ॥

 

बभूव च समुद्विग्ना दृष्ट्वा तद्दोषमात्मनः ।

इदं मे किंत्विति ज्ञात्वा पितुर्गत्वाऽऽश्रमे स्थिता ॥ १८ ॥

तां तु दृष्ट्वा तथाभूतां तृणबिन्दुरथाब्रवीत् ।

किं त्वमेतत्वसदृशं धारयस्यात्मनो वपुः ॥ १९ ॥

सा तु कृत्वाऽञ्जलिं दीना कन्योवाच तपोधनम् ।

न जाने कारणं तात येन मे रूपमीदृशम् ।। २० ।।

किं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः ।

पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् ॥ २१ ॥

न च पश्याम्यहं तत्र कांचिदभ्यागतां सखीम् ।

रूपस्य तु विपर्यासं दृष्ट्वा त्रासादिहागता ।। २२ ।।

तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः ।

ध्यानं विवेश तच्चापि ह्यपश्यदृषिकर्मजम् ॥ २३ ॥

इदं मे किं एतत्किमिति ज्ञात्वा गर्भकारणमिदं किंत्विति ज्ञात्वेत्यर्थः ॥ १८-२३ ॥

 

स तु विज्ञाय तं शापं महर्षेर्भावितात्मनः ।

गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् ॥ २४ ॥

तनयां गृहीत्वा पुलस्त्यं गत्वेत्यन्वयः ॥ २४ ॥

 

भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् ।

भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् ॥ २५ ॥

तपश्चरणयुक्तस्य श्रम्यमाणेन्द्रियस्य ते ।

शुश्रूषणपरा नित्यं भविष्यति न संशयः ॥ २६ ॥

तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा ।

जिघृक्षुरब्रवीत्कन्यां वाढमित्येव स द्विजः ॥ २७ ॥

इमां भिक्षां गृहाणेति भिक्षात्वेन स्वीकुरुष्वेति अब्रवीदिति पूर्वेणान्वयः । ननूर्ध्वरेतसा मया कथं ग्राह्या किं वा मेऽनया प्रयोजनमित्यत्राह – उद्यतामिति । उद्यतामाहृतां भिक्षां पुरस्तादप्रवेदिताम् । भोज्यां मेने प्रजानाथो ह्यपि दुष्कृतकर्मणः इत्युक्ते: स्वयमुद्यतेयं ग्राह्यैवेत्यर्थः ॥ २५-२७ ॥

 

दत्त्वा स तु यथान्यायं स्वमाश्रमपदं गतः ।

साऽपि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः ॥ २८ ॥

तस्यास्तु शीलवृत्ताभ्यां तुतोष मुनिपुङ्गवः ।

प्रीतः स तु महातेजा वाक्यमेतदुवाच ह ॥ २९ ॥

यथान्यायं पाणिग्रहणपूर्वकमित्यर्थः ॥ २८-२९ ॥

 

परितुष्टोस्मि सुश्रोणि गुणानां संपदा भृशम् ।

तस्माद्देवि ददाम्यद्य पुत्रमात्मसमं तव ।

उभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम् ॥ ३० ।।

उभयोरपि मातुः पितुश्चेत्यर्थः ॥ ३० ॥

 

यस्मात्तु विश्रुतो वेदस्त्वयैषोऽध्ययतो मम ।

तसात्स विश्रवा नाम भविष्यति न संशयः ॥ ३१ ॥

एवमुक्ता तु सा देवी प्रहृष्टेनान्तरात्मना ।

अचिरेणैव कालेनासूत विश्रवसं सुतम् ।

त्रिषु लोकेषु विख्यातं यशोधर्मसमन्वितम् ।। ३२ ।।

श्रुतिमान्समदर्शी च व्रताचाररतस्तथा ।

पितेव तपसा युक्तो ह्यभवद्विश्रवा मुनिः ॥ ३३ ॥

अध्ययतः अधीयानस्येत्यर्थः । वेदो विश्रुतः गर्भहेतुरिति शेषः ॥ ३१-३३ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वितीयः सर्गः ॥ २ ॥

इति श्रीगोविन्दराजविरचितेश्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्वितीयः सर्गः ॥ २ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.