80 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अशीतितमःसर्गः

कदाचनवसन्तेशुक्रासंनिधाने तदाश्रमंगतेनदण्डनाम्नाराज्ञाअरजानामिकायास्तत्कन्या -या बलात्कारेणोपभोगः ॥ १ ॥

एतदाख्याय रामाय महर्षि: कुम्भसंभवः ।

अस्यामेवापरं वाक्यं कथायामुपचक्रमे ॥ १ ॥

ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् ।

अकरोत्तत्र दान्तात्मा राज्यं निहतकण्टकम् ॥ २ ॥

एतदित्यादि ।। अस्यामेवापरं वाक्यमिति । प्रोक्तदानकथायामेव संबद्धं अपरं तत्पृष्टोत्तरभूतं कथान्तरमित्यर्थः ॥ १-२ ।।

 

अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम् ।

रमणीयमुपाक्रामच्चैत्रे मासि मनोहरे ॥ ३ ॥

भार्गवः शुक्रः तस्यायमपि भार्गवः तं ॥ ३ ॥

 

तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि ।

विचरन्तीं वनोद्देशे दण्डोपश्यदनुत्तमाम् ॥ ४ ॥

स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः ।

अभिगम्य सुसंविग्नां कन्यां वचनमब्रवीत् ॥ ५ ॥

कुतस्त्वमसि सुश्रोणि कस्य वाऽसि सुता शुभे ।

पीडितोऽहमनङ्गेन गच्छामि त्वां शुभानने ॥ ६ ॥

तस्य चैवंब्रुवाणस्य मोहोन्मत्तस्य कामिनः ।

भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् ॥ ७ ॥

भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः ।

अरजांनाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ॥ ८ ॥

मा मां स्पृश बलाद्राजन्कन्या पितृवशा ह्यहम् ।

गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः ।

व्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः ॥ ९ ॥

मोहेन काममोहेन । उन्मत्तः उचितानुचितवचनकर्मविवेकरहितः ॥ ७-९ ॥

 

यदि वाऽन्यन्मया कार्यं धर्मदृष्टेन सत्पथा ।

वरयस्व नृपश्रेष्ठ पितरं मे महाद्युतिम् ॥ १० ॥

यदि वा अन्यत् कामभोगानुकूलम् ॥ १० ॥

 

अन्यथा तु फलं तुभ्यं भवेद्धोराभिसंहितम् ।

क्रोधेन हि पिता मेऽसौ त्रैलोक्यमपि निर्दहेत् ॥ ११ ॥

दास्यते चानवद्याङ्ग तव मां याचितः पिता ॥ १२ ॥

एवंब्रुवाणामरजां दण्डः कामवशं गतः ।

प्रत्युवाचं मदोन्मत्तः शिरस्याधाय चाञ्जलिम् ॥ १३ ॥

घोराभिसंहितं महानर्थसंबद्धम् ॥ ११-१३ ॥

 

प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि ।

त्वत्कृते हि मम प्राणा विदीर्यन्ते वरानने ॥ १४ ॥

कालं क्षेप्तुं विलम्बं कर्तुमित्यर्थः ॥ १४ ॥

 

त्वां प्राप्य मे वधो वा स्याच्छापो वा यदि दारुणः ।

भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् ।। १५ ।।

त्वां प्राप्य मे यदि वधादिर्भवेत् । भवतु नामेति शेषः ॥ १५ ॥

 

एवमुक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद्बली ।

विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे ।। १६ ।।

विस्फुरन्तीं विलुठन्तीम् ॥ १६ ॥

 

एतमर्थं महाघोरं दण्डः कृत्वा सुदारुणम् ।

नगरं प्रययावाशु मधुमन्तमनुत्तमम् ॥ १७ ॥

अरजापि रुदन्ती सा आश्रमस्याविदूरतः ।

प्रतीक्षन्ती सुसंत्रस्ता पितरं देवसन्निभम् ॥ १८ ॥

प्रतीक्षन्ती पितरमास्त इति शेषः । प्रतीक्षन्ते स्म संत्रस्तेति पाठः ॥ १८ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अशीतितमःसर्गः॥ ८० ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अशीतितमः सर्गः ॥ ८० ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.