52 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विपञ्चाशः सर्गः

सुमन्त्रेणसहकेशिन्यांरात्रियापनेन प्रभातेअयोध्यामागतेनलक्ष्मणेन श्रीरामे सप्रणामं -वाल्मीक्याश्रमेसीता विसर्जन निवेदनपूर्वकं रामसमाश्वासनम् ॥ १ ॥

तत्र तां रजनीमुष्य केशिन्यां रघुनन्दनः ।

प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा ॥ १ ॥

ततोर्धदिवसे प्राप्ते प्रविवेश महारथः ।

अयोध्यां रत्नसंपूर्णां हृष्टपुष्टजनावृताम् ॥ २ ॥

सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः ।

रामपादौ समासाद्य वक्ष्यामि किमहं गतः ॥ ३ ॥

तस्यैवं चिन्तयानस्य भवनं शशिसन्निभम् ।

रामस्य परमोदारं पुरस्तात्समदृश्यत ॥ ४ ॥

राज्ञस्तु भवनद्वारि सोवतीर्य रथोत्तमात् ।

अवाङ्मुखो दीनमनाः प्रविवेशानिवारितः ॥ ५ ॥

तत्र पथीत्यर्थः ॥ १-५ ।।

 

स दृष्ट्वा राघवं दीनमासीनं परमासने ।

नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः ॥ ६ ॥

जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः ।

उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः ॥ ७ ॥

आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम् ।

गङ्गातीरे यथोद्दिष्टे वाल्मीकेराश्रमे शुचौ ॥ ८ ॥

नेत्राभ्यामश्रुपूर्णाभ्यामुपलक्षितमग्रजं ॥ ६-८ ॥

 

तत्र तां च शुभाचारामाश्रमान्ते यशस्विनीम् ।

पुनरप्यागतो वीर पादमूलमुपासितुम् ॥ ९ ॥

मा शुच: पुरुषव्याघ्र कालस्य गतिरीदृशी ।

त्वद्विधा न हि शोचन्ति बुद्धिमन्तो मनस्विनः ।। १० ।।

सर्वे क्षयान्ता निचया: पतनान्ता: समुच्छ्रयाः ।

संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ।। ११ ।।

पादमूलं तवेति शेषः ।। ९-११ ।।

 

तस्मात्पुत्रेषु दारेषु मित्रेषु च धनेषु च ।

नातिप्रसङ्गः कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ॥ १२ ॥

अतिप्रसङ्गः अत्यासक्तिः ॥ १२ ॥

 

शक्तस्त्वमात्मनाऽऽत्मानं विनेतुं मनसैव हि ।

लोकान्त्सर्वांश्च काकुत्स्थ किं पुनः शोकमात्मनः ।। १३ ।।

शक्तस्त्वमात्मनात्मानं विनेतुं मनसैव हीति ॥ आत्मना स्वयमेव मनसैव करणेनात्मानं स्वात्मानं लोकांश्च विनेतुं शिक्षितुं शक्तः । सांसारिकदुःखाद्वारयितुमित्यर्थः ॥ १३ ॥

 

नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः ।

अपवादः स किल ते पुनरेष्यति राघव ॥ १४ ॥

अपवादः पुनरेष्यति प्रकारान्तरेणेति शेषः ॥ १४ ॥

 

यदर्थं मैथिली त्यक्ता अपवादभयान्नृप ।

सोपवादः पुरे राजन्भविष्यति न संशयः ॥ १५ ॥

स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः ।

त्यजैनां दुर्बलां बुद्धि संतापं मा कुरुष्व ह ॥ १६ ॥

एवमुक्तः स काकुत्स्थो लक्ष्मणेन महात्मना ।

उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलः ।। १७ ॥

तदेवोपपादयति- यदर्थमिति ॥ हे नृप परीवादद्भयाद्भीतेन त्वया यदर्थं यदपवादपरिहारार्थं मैथिली त्यक्ता सोपवादः पुनः प्रकारान्तरेण भविष्यति । सीतामपवादात्त्यक्त्वा पुनः शोचति । तस्मात्तस्यामतिमात्रोयं कामुकस्य रामस्यानुराग इति पुनरप्यपवादोभविष्यतीत्यर्थः ॥ १५-१७ ॥

 

एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण ।

परितोषश्च मे वीर मम कार्यानुशासने ॥ १८ ॥

कार्यानुशासने गङ्गातीरत्यागरूपे त्वत्कृते ॥ १८ ॥

 

निर्वृतिश्चागता सौम्य संतापश्च निराकृतः ।

भवद्वाक्यैः सुरुचिरैरनुनीतोस्मि लक्ष्मण ॥ १९ ॥

निर्वृतिः सुखं ॥ १९ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विपञ्चाशः सर्गः॥ ५२ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्विपञ्चाशः सर्गः ॥ ५२ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.