28 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टाविंशः सर्गः

इन्द्रजिद्बाणाभिघातनिर्विण्णेजयन्ते तन्मातामहेनपुलोम्ना तस्यरणाङ्गणादपवाहन -पूर्वकं तेनसहसागरप्रवेशः ॥ १ पुत्रादर्शनरुष्टेनेन्द्रेण रणायेन्द्रजितंप्रत्यभियाने रावणेनेन्द्रजित्प्रति -निवर्तनेन स्वयमेवेन्द्रप्रत्यभियानम् ॥ २ ॥

सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् ।

स्वसैन्यं विद्रुतं चापि लक्षयित्वाऽर्दितं सुरैः ॥ १ ॥

ततः स बलवान्क्रुद्ध रावणस्य सुतस्तदा ।

निवर्त्य राक्षसान्सर्वान्मेघनादो व्यवस्थितः ॥ २ ॥

सुरथेनाग्निवर्णेन कामगेन महारथः ।

अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् ॥ ३ ॥

ततः प्रविशतस्तस्य विविधायुधधारिणः ।

विदुद्रुवुर्दिशः सर्वा दर्शनादेव देवताः ॥ ४ ॥

तां सेनां देवसेनां ॥ ३-४ ॥

 

न बभूव तदा कश्चिद्युयुत्सोरस्य संमुखे ।

सर्वानाविध्य वित्रस्तांस्ततः शक्रोऽब्रवीत्सुरान् ॥ ५ ॥

न भेतव्यं न गन्तव्यं निवर्तध्वं रणे सुराः ।

एष गच्छति पुत्रो मे युद्धार्थमपराजितः ॥ ६ ॥

ततः शक्रसुतो देवो जयन्त इति विश्रुतः ।

रथेनाद्भुतकल्पेन संग्रामे सोभ्यवर्तत ॥ ७ ॥

ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम् ।

रावणस्य सुतं युद्धे समासाद्य प्रजघ्निरे ॥ ८ ॥

आविध्य आवेधं प्राप्य वित्रस्तान् ॥ ५-८ ॥

 

तेषां युद्धं समभवत्सदृशं देवरक्षसाम् ।

महेन्द्रस्य च पुत्रस्य राक्षसेन्द्रसुतस्य च ॥ ९ ॥

तेषां सदृशं बलवीर्यानुरूपमित्यर्थः ॥ ९ ॥

 

ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः ।

सारथौ पातयामास शरान्कनकभूषणान् ॥ १० ॥

शचीसुतश्चापि तथा जयन्तस्तस्य सारथिम् ।

तं चापि रावणिः क्रुद्धः समन्तास्प्रत्यविध्यत ॥ ११ ॥

स हि क्रोधसमाविष्टो बली विस्फारितेक्षणः ।

रावणिः शक्रतनयं शरवर्षैरवाकिरत् ॥ १२ ॥

ततो नानाप्रहरणांश्छितधारान्त्सहस्रशः ।

पातयामास संक्रुद्धः सुरसैन्येषु रावणिः ॥ १३ ॥

शतघ्नीमुसलप्रासगदाखड्गपरश्वधान् ।

महान्ति गिरिशृङ्गाणि पातयामास रावणिः ॥ १४ ॥

गोमुख इति मातलिसुतनाम ।। १०-१४

 

ततः प्रव्यथिता लोकाः संजज्ञे च तमो महत् ।

तस्य रावणपुत्रस्य शत्रुसैन्यानि निघ्नतः ॥ १५ ॥

ततस्तद्दैवतबलं समन्तात्तं शचीसुतम् ।

बहुप्रकारमस्वस्थमभवच्छरपीडितम् ॥ १६ ॥

तमः संजज्ञे रावणपुत्रस्य माययेति । शेषः ।। १५-१६ ।।

 

नाभ्यजानन्त चान्योन्यं रक्षो वा देवताऽथवा ।

तत्र तत्र विपर्यस्तं समन्तात्परिधावति ॥ १७ ॥

देवा देवान्निजघ्नुस्ते राक्षसा राक्षसांस्तथा ।

संमूढास्तमसाच्छन्ना व्यद्रवन्नपरे तदा ॥ १८ ॥

विपर्यस्तं विशीर्णं ॥ १७-१८ ॥

 

एतस्मिन्नन्तरे वीर: पुलोमा नाम वीर्यवान् ।

दैत्येन्द्रस्तेन संगृह्य शचीपुत्रोपवाहितः ॥ १९ ॥

पुलोमा नामास्तीति शेषः । तेन पुलोम्ना ॥ १९ ॥

 

संगृह्य तं तु दौहित्रं प्रविष्टः सागरं तदा ।

आर्यकः स हि तस्यासीत्पुलोमा येन सा शची ।। २० ।।

येन सा शचीउत्पादितेति शेषः । तस्मात् शची पौलोमीति नामवती जातेत्यर्थः ।। २० ।।

 

ज्ञात्वा प्रणाशं तु तदा जयन्तस्याथ देवताः ।

अप्रहृष्टास्ततः सर्वा व्यथिताः संप्रदुद्रुवुः ॥ २१ ॥

रावणिस्त्वथ संक्रुद्धो बलैः परिवृतः स्वकैः ।

अभ्यधावत देवांस्तान्मुमोच च महास्वनम् ॥ २२ ॥

दृष्ट्वा प्रणाशं पुत्रस्य दैवतेषु च विद्रुतम् ।

मातलिं चाह देवेशो रथः समुपनीयताम् ॥ २३ ॥

स तु दिव्यो महाभीमः सज्ज एव महारथः ।

उपस्थितो मातलिना वाह्यमानो महाजवः ॥ २४ ॥

प्रणाशं अदर्शनं । व्यथिताः अतएवाप्रहृष्टाः ॥ २१-२४ ॥

 

ततो मेघा रथे तस्मिंस्तडिद्वन्तो महाबलाः ।

अग्रतो वायुचपला नेदुः परमनिस्वनाः ॥ २५ ।।

नानावाद्यानि वाद्यन्त गन्धर्वाश्च समाहिताः ।

ननृतुश्वाप्सरःसङ्घा निर्याते त्रिदशेश्वरे ॥ २६ ॥

रुद्रैर्वसुभिरादित्यैः साध्यैश्च समरुद्गणैः ।

वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः ॥ २७ ॥

निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ ।

भास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे ॥ २८ ॥

एतस्मिन्नन्तरे वीरो दशग्रीवः प्रतापवान् ।

आरुरोह रथं दिव्यं निर्मित विश्वकर्मणा ॥ २९ ॥

पन्नगैस्तु महाभोगैर्वेष्टितं रोमहर्षणैः ।

तेषां निश्वासवातेन प्रदीप्तमिव संयुगे ॥ ३० ॥

दैत्यैर्निशाचरैश्चैव सरथः परिवारितः ।

समराभिमुखो दैत्यो महेन्द्रं सोभ्यवर्तत ॥ ३१ ॥

पुत्रं तं वारयित्वा तु स्वयमेव व्यवस्थितः ।

सोपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत् ॥ ३२ ॥

ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह ।

शस्त्राणि वर्षतां घोरं मेघानामिव संयुगे ॥ ३३ ॥

वायुचपलाः वायुचलिताः ॥ २५-३३ ।।

 

कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः ।

नाज्ञायत तदा युद्धे सह केनाप्ययुध्यत ॥ ३४ ॥

नानाप्रहरणोद्यतः उद्यतनानाप्रहरणः । नाज्ञायत अयं मया योद्धव्य इत्येको लक्ष्यत्वेन न ज्ञायते । अपि तु केनापि अयुध्यत । येन केनापि प्राप्तेन सर्वेणाप्ययुध्यतेत्यर्थः ॥ ३४ ॥

 

दन्तैर्भुजाभ्यां पद्भ्यां च शक्तितोमरसायकैः ।

येन केनैव संरब्धस्ताडयामास वै सुरान् ॥ ३५ ॥

ततो रुद्रैर्महाघोरै: संगम्याथ निशाचरः ।

प्रयुद्धस्तैश्च संग्रामे क्षतः शस्खैर्निरन्तरम् ॥ ३६ ॥

बभौ शस्त्राचिततनुः कुम्भकर्णः क्षरन्नसृक् ।

विद्युत्स्तनितनिर्घोषो धारावानिव तोयदः ॥ ३७ ॥

ततस्तद्राक्षसं सैन्यं प्रयुद्धं समरुद्गणैः ।

रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः ॥ ३८ ॥

केचिद्विनिहताः कृत्ताश्चेष्टन्ति स्म महीतले ।

वाहनेष्ववसक्ताशश्च स्थिता एवापरे रणे ॥ ३९ ॥

प्रयुद्धः प्रकृष्टयुद्धः ॥ ३६-३९ ।।

 

रथान्नागान्खरानुष्ट्रान्पन्नगांस्तुरमान्रणे ।

शिंशुमारान्वराहांश्च पिशाचवदनांस्तथा ॥ ४० ॥

तान्समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रिताः ।

देवैस्तु शस्त्रसंभिन्ना मम्रिरे च निशाचरा: ।। ४१ ।।

रथानित्यादिश्लोकद्वयमेकं वाक्यं ॥ विष्टब्धाः अवलम्ब्य स्थिताः । केचिदुच्छ्रिताश्च केवलं स्थिताश्च ।। ४०-४१ ॥

 

चित्रकर्म इवाभाति स तेषां रणसंप्लवः ।

निहतानां प्रमत्तानां राक्षसानां महीतले ॥ ४२ ॥

शोणितोदकनिष्पन्द कङ्कगृध्रसमाकुला ।

प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ॥ ४३ ॥

एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान् ।

निरीक्ष्य तद्बलं कृत्स्नं दैवतैर्विनिपातितम् ॥ ४४ ॥

स तं प्रतिविगाह्याशु प्रवृद्धं सैन्यसागरम् ।

त्रिदशान्समरे निघ्नञ्शक्रमेवाभ्यवर्तत ॥ ४५ ॥

आगाच्छक्रो महच्चापं विस्फार्य सुमहास्वनम् ।

यस्य विस्फारघोषेण स्वनन्ति स दिशो दश ॥ ४६ ॥

तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि ।

निपातयामास शरान्पावकादित्यवर्चसः ॥ ४७ ॥

तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः ।

शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ॥ ४८ ॥

चित्रकर्म इवेति वाक्ये सन्धिरनित्यः । रणसंघर्षः रणसंमर्दः । चित्रकर्मेवाश्चर्यकर आभातीत्यर्थः ॥ ४२-४८ ।।

 

प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः ।

न ज्ञायते तदा किंचित्सर्वं हि तमसा वृतम् ॥ ४९ ॥

तमसावृतं उभयशरवर्षसर्वदिक्छादनकृतेनेति शेषः ॥ ४९ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टाविंशः सर्गः ॥ २८ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अष्टाविंशः सर्गः ॥ २८ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.