37 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तत्रिंशः सर्गः

श्रीरामेणागस्त्यादिनिर्गमानन्तरंसुखेनतद्रात्रियापनपूर्वकंप्रभातेभरतादिभिः सहपौरप्रधा -नाधिष्ठितसभाप्रवेशः ॥ १ ॥

अभिषिक्ते तु काकुत्स्थे धर्मेण विदितात्मनि ।

व्यतीता या निशा पूर्वा पौराणां हर्षवर्धिनी ॥ १ ।।

तस्यां रजन्यां व्युष्टायां प्रातर्नृपतिबोधकाः ।

वन्दिनः समुपातिष्ठन्सौम्या नृपतिवेश्मनि ॥ २ ॥

ते रक्तकण्ठिनः सर्वे किन्नरा इव शिक्षिताः ।

तुष्टुवुर्नृपतिं वीरं यथावत्संप्रहर्षिणः ।। ३ ॥

ऋषिगणास्त्वभिषेककाले संप्राप्ताः कथितकथा: विसृष्टाश्च । अभिषेकदिनस्य या निशा पौराणां हर्षवर्धिनी पूर्वा प्रथमा निशाऽसीत् सा च व्यतीता ॥ १-३ ॥

 

वीर सौम्य प्रबुध्यस्व कौसल्याप्रीतिवर्धन ।

जगद्धि सर्वं स्वपिति त्वयि सुप्ते नराधिप ॥ ४ ॥

त्वयि सुप्ते सर्वं स्वपितीति त्वयि ब्राह्मे मुहूर्ते उत्थाय धर्मानुष्ठानरहिते सति सर्वं जगत्सुप्तधर्मकं भवति । यथा राजा तथा प्रजाः इति-न्यायादिति भावः ॥ ४ ॥

 

विक्रमस्ते यथा विष्णो रूपं चैवाश्विनोरिव ।

बुद्ध्या बृहस्पतेस्तुल्यः प्रजापतिसमो ह्यसि ॥ ५ ॥

क्षमा ते पृथिवीतुल्या तेजसा भास्करोपमः ।

वेगस्ते वायुना तुल्यो गाम्भीर्यमुदधेरिव ॥ ६ ॥

बृहस्पतेस्तुल्यो बुद्ध्येति । प्रजापतिसमोसिप्रजापरिपालन इति शेषः ॥ ५-६ ॥

 

अप्रकम्प्यो यथा स्थाणुश्चन्द्रे सौम्यत्वमीदृशम् ।

नेदृशाः पार्थिवाः पूर्वं भवितारो नराधिप ॥ ७ ॥

अप्रकम्प्य इति ।। ईदृशाः पार्थिवाः पूर्वं नाभूवन्निति शेषः । न भवितार इति । अग्र इति शेषः ॥ ७ ॥

 

यथा त्वमतिदुर्धर्षो धर्मनित्यः प्रजाहितः ।

न त्वां जहाति कीर्तिश्च लक्ष्मीश्च पुरुषर्षभ ॥ ८ ॥

श्रीश्च धर्मश्च काकुत्स्थ त्वयि नित्यं प्रतिष्ठितौ ।

एताश्चान्याश्च मधुरा वन्दिभिः परिकीर्तिताः ॥ ९ ॥

सुताश्च संस्तवैर्दिव्यैर्बोधयन्ति स्म राघवम् ।

स्तुतिभिः स्तूयमानाभिः प्रत्यबुध्यत राघवः ॥ १० ॥

स तद्विहाय शयनं पाण्डुराच्छादनास्तृतम् ।

उत्तस्थौ नागशयनाद्धरिर्नारायणो यथा ॥ ११ ॥

न जहाति न त्यजति ।। ८-११ ।।

 

समुत्थितं महात्मानं प्रह्वाः प्राञ्जलयो नराः ।

सलिलं भाजनै: शुभ्रैरुपतस्थुः सहस्रशः ॥ १२ ॥

सलिलं गृहीत्वेति शेषः ॥ १२ ॥

 

कृतोदकशुचिर्भूत्वा काले हुतहुताशन: ।

देवागारं जगामाशु पुण्यमिक्ष्वाकु सेवितम् ॥ १३ ॥

तत्र देवान्पितृन्विप्रानर्चयित्वा यथाविधि ।

बाह्यकक्ष्यान्तरं रामो निर्जगाम जनैर्वृतः ॥ १४ ॥

उपतस्थुर्महात्मानो मन्त्रिण: सपुरोहिताः ।

वसिष्ठप्रमुखाः सर्वे दीप्यमाना इवाग्नयः ॥ १५ ॥

क्षत्रियाश्च महात्मानो नानाजनपदेश्वराः ।

रामस्योपाविशन्पार्श्वे शक्रस्येव यथामराः ॥ १६ ॥

भरतो लक्ष्मणश्चात्र शत्रुघ्नश्च महायशाः ।

उपासांचक्रिरे हृष्टा वेदास्त्रय इवाध्वरम् ॥ १७ ॥

याताः प्राञ्जलयो भूत्वा किंकरा मुदिताननाः ।

मुदिता नाम पार्श्वस्था बहवः समुपाविशन् ।। १८ ।।

वानराश्च महावीर्या विंशतिः कामरूपिणः ।

सुग्रीवप्रमुख राममुपासन्ते महौजसः ॥ १९ ॥

विभीषणश्च रक्षोभिश्चतुर्भि: परिवारितः ।

उपासते महात्मानं धनेशमिव गुह्यकाः ॥ २० ॥

तथा निगमवृद्धाश्च कुलीना ये च मानवाः ।

शिरसा वन्ध राजानमुपासन्ते विचक्षणाः ॥ २१ ॥

तथा परिवृतो राजा श्रीमद्भर्ऋषिभिर्वृतः ।

राजभिश्च महावीर्यैर्वानरैश्च सराक्षसैः ॥ २२ ॥

यथा देवेश्वरो नित्यमृषिभिः समुपास्यते ।

अधिकस्तेन रूपेण सहस्राक्षाद्विरोचते ॥ २३ ॥

तेषां समुपविष्टानां तास्ताः सुमधुराः कथाः ।

कथ्यन्ते धर्मसंयुक्ताः पुराणज्ञैर्महात्मभिः ॥ २४ ॥

कृतोदकशुचिः उदकेन कृतशौच इत्यर्थः । देवागारं देवपूजागृहं ।। १३-२४ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तत्रिंशः सर्गः ॥ ३७ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्तत्रिंशः सर्गः ॥ ३७ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.