73 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिसप्ततितमःसर्गः

कदाचनकेनचिज्जनपदवासिनावृद्धद्विजेन मृतपुत्रादानेन राजद्वारमेत्य निजबालपुत्रमृतेः राजदोषमूलकत्वाक्रोशनपूर्वकं दुःखादुच्चैरोदनम् ॥ १ ॥

प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः ।

प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् ॥ १ ॥

ततः कतिपयाहस्सु वृद्धो जानपदो द्विजः ।

मृतं बालमुपादाय राजद्वारमुपागमत् ॥ २ ॥

अथ मृतबालकब्राह्मणस्य राजद्वारि विलापः- प्रस्थाप्येत्यादि ॥ १-२ ॥

रुदन्बहुविधा वाचः स्नेहदुःखसमन्विताः ।

असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह ॥ ३ ॥

किंनु मे दुष्कृतं कर्म पुरा देहान्तरे कृतम् ।

यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम् ॥ ४ ॥

असकृत् पुत्र पुत्रेति स्नेहसमन्विता बहुविधा वाचः रुदन् विलपन् । रुदन् बहुविधं विप्र इति च पाठः ॥ ३-४ ॥

 

अप्राप्तयौवनं बालं पञ्चवर्षसहस्रकम् ।

अकाले कालमापनं मम दुःखाय पुत्रक ॥ ५ ॥

अल्पैरोभिर्निधनं गमिष्यामि न संशयः ।

अहं च जननी चैव तव शोकेन पुत्रक ॥ ६ ॥

कालमापन्नं कालवशं गतं ॥ ५-६ ॥

 

न स्मराम्यनृतं युक्तं न च हिंसां स्मराम्यहम् ।

सर्वेषां प्राणिनां पापं कृतं नैव स्मराम्यहम् ॥ ७ ॥

केनाद्य दुष्कृतेनायें बाल एव ममात्मजः ।

अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम् ॥ ८ ॥

न स्मरामि । अकृतत्वादेवेति भावः ॥ ७-८ ॥

 

नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम् ।

मृत्युरप्राप्तकालानां रामस्य विषये यथा ॥ ९ ॥

विषये देशे । यथा सर्वानुभवादितः पूर्वं नेदृशं दृष्टपूर्वं ॥ ९ ॥

 

रामस्य दुष्कृतं किंचिन्महदस्ति न संशयः ।

यथा हि विषयस्थानां बालानां मृत्युरागतः ॥ १० ॥

अद्य तु रामस्य दुष्कृतमित्यादि ॥ १० ॥

 

न ह्यन्यविषयस्थानां बालानां मृत्युतो भयम् ।

त्वं राजञ्जीवयस्वैनं बालं मृत्युवशं गतम् ॥ ११ ॥

त्वं राजन्नित्यादिना आभिमुख्येन वादः ॥ ११ ॥

 

राजद्वारि मरिष्यामि पत्न्या सार्धमनाथवत् ।

ब्रह्महत्यां ततो राम समुपेत्य सुखी भव ॥ १२ ॥

सुखी भवेत्यादिव्यङ्र्योक्तिः ॥ १२ ॥

 

भ्रातृभिः सहितो राजन्दीर्घमायुरवाप्स्यसि ।

उषिताः स्म सुखं राज्ये तवास्मिन्सुमहाबल ॥ १३ ॥

उषिताः स्म । एतावत्कालमिति शेषः ॥ १३ ॥

 

इदं तु पतितं ह्यस्मात्तव राम वशे स्थिताः ।

कालस्य वशमापन्नाः स्वल्पं हि न हि नः सुखम् ॥ १४ ॥

तव वशे राज्ये नोस्माकं स्वल्पमपि सुखं न ॥ १४ ॥

 

संप्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम् ।

रामं नाथमिहासाद्य बालान्तकरणं ध्रुवम् ॥ १५ ॥

अन्तं करोतीत्यन्तकरण । कर्तरि ल्युट् । बालान्तकरणं राममासाद्य महात्मना -मिक्ष्वाकूणां विषयः संप्रत्यनाथो जातः । रक्षकसुराजरहितो जात इत्यर्थः ॥ १५ ॥

 

राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः ।

असद्वृत्ते तु नृपतावकाले म्रियते जनः ॥ १६ ॥

कथमित्थं कथ्यते इत्यत्राह – राजदोषैरित्यादि ॥ १६ ॥

 

यद्वा पुरेष्वयुक्तानि जना जनपदेषु च ।

कुर्वते न च रक्षाऽस्ति तदा कालकृतं भयम् ॥ १७ ॥

अयुक्तानि अनुचितकृत्यानि । न च रक्षास्ति अनुचितकृत्यनिवारणं यदा नास्ति तदैव कालकृतं भयं नान्यथेत्यर्थः ॥ १७ ॥

 

सुव्यक्तं राजदोषो हि भविष्यति न संशयः ।

पुरे जनपदे चापि ततो बालवधी ह्ययम् ॥ १८ ॥

सुव्यक्तमिति तस्मादेव ह्ययमकालवधः ॥ १८ ॥

 

एवं बहुविधैर्वाक्यैरुपरुध्य मुहुर्मुहुः ।

राजानं दुःखसंतप्तः सुतं तमुपगूहते ॥ १९ ॥

राजानमुपरुध्य ॥ १९ ॥

 

[ नृपवरमिति निन्दयन्द्रिजात्मा सुजनसमूहसमावृतोऽभ्यशान्तः ।

मृतशिशुमुपगूहयन्स्वमूर्त्या व्यलपदहो सुतशोकमभ्यगच्छत् ॥ २० ॥ ]

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिसप्ततितमःसर्गः॥७३ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्रिसप्ततितमः सर्गः ॥ ७३ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.