105 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चोत्तरशततमः सर्गः

रामरुसंवादसमये रामदर्शनार्थं दुर्वाससः समागमे शापदानभीत्यारामेतदागमन निवेदनम् ॥ १ ॥ रुद्रविसर्जनपूर्वकं स्वदर्शनार्थमागतं रामंप्रति दुर्वाससा बुभुक्षापरिहारायअन्नयाचने तेनतस्मै तत्कालसिद्धान्नदानम् ॥ २ ॥ प्रतिगतेचदुर्वाससि रामेणरुद्रचोदनया स्वकृतप्रतिज्ञा -स्मरणेन दुःखाधिगमः ॥ ३ ॥

तथा तयोः संवदतोर्दुर्वासा भगवानृषिः ।

रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत् ॥ १ ॥

सोभिगम्य तु सौमित्रिमुवाच ऋषिसत्तमः ।

रामं दर्शय मे शीघ्रं पुरा मेऽर्थोतिवर्तते ॥ २ ॥

मुनेस्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा ।

अभिवाद्य महात्मानं वाक्यमेतदुवाच ह ॥ ३ ॥

पुरा मेर्थोतिवर्तत इति । यावन्मे प्रयोजनमतिक्रामति ततः पूर्वमेव रामं शीघ्रं दर्शयेत्यर्थः ॥ २-३ ॥

 

किं कार्यं ब्रूहि भगवन्को वाऽर्थः किं करोम्यहम् ।

व्यग्रो हि राघवो ब्रह्मन्मुहूर्तं प्रतिपाल्यताम् ।। ४ ।।

तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः ।

उवाच लक्ष्मणं वाक्यं निर्दहन्निव चक्षुषा ॥ ५ ॥

किं कार्य किं कर्तव्यं को वार्थः किं प्रयोजनं अहमस्मिन् काले किं करोमि । वर्तमानसामीप्ये भविष्यति लट् । किं करिष्ये ॥ ४-५ ॥

 

अस्मिन्क्षणे मां सौमित्रे रामाय प्रतिवेदय ।

अस्मिन्क्षणे मां सौमित्रे न निवेदयसे यदि ॥ ६ ॥

विषयं त्वां पुरं चैव शपिष्ये राघवं तथा ।

भरतं चैव सौमित्रे युष्माकं या च सन्ततिः ॥ ७ ॥

न हि शक्ष्याम्यहं भूयो मन्युं धारयितुं हृदि ।

तच्छ्रुत्वा घोरसङ्काशं वाक्यं तस्य महात्मनः ।

चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम् ॥ ८ ॥

एकस्य मरणं मेऽस्तु मा भूत्सर्वविनाशनम् ।

इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत् ॥ ९ ॥

लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च ।

निसृत्य त्वरितं राजा अत्रेः पुत्रं ददर्श ह ॥ १० ॥

सोभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।

किं कार्यमिति काकुत्स्थः कृताञ्जलिरभाषत ॥ ११ ॥

तद्वाक्यं राघवेणोक्तं श्रुत्वा मुनिवरः प्रभुम् ।

प्रत्याह राम दुर्वासाः श्रूयतां धर्मवत्सल ॥ १२ ॥

मां राघवाय निवेदयेति । न निवेदयसि यदि तर्हि शपिष्य इति ॥ ६-१२ ॥

 

अद्य वर्षसहस्रस्य समाप्तिस्तपसो मम ।

सोहं भोजनमिच्छामि यथासिद्धं तवानघ ॥ १३ ॥

वर्षसहस्रस्येति । अनशननियमोपगृहीत वर्षसहस्रस्येत्यर्थः । यथासिद्धं यथोपपन्नं ॥ १३ ॥

 

तच्छ्रुत्वा वचनं राजा राघवः प्रीतमानसः ।

भोजनं मुनिमुख्याय यथासिद्धमुपाहरत् ॥ १४ ॥

स तु भुक्त्वा मुनिश्रेष्ठस्तदन्नममृतोपमम् ।

साधु रामेति संभाष्य स्वमाश्रममुपागमत् ॥ १५ ॥

तस्मिन्गते मुनिवरे स्वाश्रमं लक्ष्मणाग्रजः ।

संस्मृत्य कालवाक्यानि ततो दुःखमुपागमत् ॥ १६ ॥

दुःखेन च सुसंतप्तः स्मृत्वा तद्धोरदर्शनम् ।

अवाङ्मुखो दीनमना व्याहर्तुं न शशाक ह ॥ १७ ॥

राघवः प्रीतमानस इति । मुनिकोपः परिहृत इति प्राप्तसंतोष इत्यर्थः ॥ १४-१७ ॥

 

ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः ।

नैतदस्तीति निश्चित्य तूष्णीमासीन्महायशाः ॥ १८ ॥

ततोऽनन्तरं कालवाक्यानि बुद्ध्या विनिश्चित्य सभ्रातृपुत्रभृत्यवर्गस्य सर्वोपसंहारकाल: प्राप्तः उचित एवेति निश्चित्य सामान्यतो नैतदस्तीति एतन्मम भ्रातृभृत्यादिपरिकरजातं सर्वमपि नास्तीति चोक्त्वा तूष्णीमासीत् । लक्ष्मणस्यापराधं नोद्भावितवानित्यर्थः ॥ १८ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चोत्तरशततमः सर्गः ॥ १०५ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चोत्तरशततमः सर्गः ॥ १०५ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.