प्रक्षिप्तसर्गः उत्तरकाण्डः

॥ अथात्राधिकपाठश्लोकप्रारम्भः ॥

प्रक्षिप्तेषु प्रथमः सर्गः ॥ १ ॥

रावणेन वरुणलोकान्निवृत्य पुनरश्मनगरप्रवेशः ॥ १ ॥ तत्रमणिमयंमहाबलिभवनं -दृष्टवतारावणेन तत्पतिजिज्ञासयातत्रप्रहस्तप्रेषणम् ॥ २ ॥ तद्वारेज्वालामालामध्यवर्तिपुरुष दर्शनाद्भीतपरावृत्तेनप्रहस्तेन रावणंप्रति तन्निवेदनम् ॥ ३ ॥ स्वयमेवतद्भवनंप्रविष्टेन प्रहस्तदृष्टपुरुषदर्शनमात्रेणचकितकंपितेनरावणेन कथंचिद्धैर्यावलंबनेन पुरुषंप्रति तद्गृहपतिनामादिप्रश्नपूर्वकं तेनसहस्वस्ययुयुत्सानिवेदनम् ॥ ४ ॥ तद्भवनपतेर्महाबलित्वनिवेदन -पूर्वकतदनुज्ञयाऽन्तःप्रविष्टेनरावणेन महाबलिविलोकनम् ॥ ५ ॥ तेनस्वागमनकारणंपृष्टेन -रावणेन तंप्रति तंबद्धवताविष्णुनासहस्वस्ययुयुत्सानिवेदने बलिनातंप्रति विष्णुमहिमानुवर्णन -पूर्वकंस्वगृहद्वारस्थपुरुषस्यैव विष्णुत्वनिवेदनं ॥ ६ ॥ ततो रोषाद्युद्धायसमापततिरावणे -विष्णुनातत्काले तस्यहननानिच्छ्यातिरोधानं ॥ ७ ॥

हर्षान्नादांस्तु विसृजन्निष्क्रान्तो वरुणालयात् ।

महोदरेण संयुक्तो हर्षगद्गदभाषिणा ॥ १ ॥

ततोश्मनगरं भूयो विचेरुर्युद्धदुर्मदाः ।

यत्रापश्यद्दशग्रीवो गृहं परमभास्वरम् ।

वैडूर्य तोरणाकीर्णं मुक्ताजालविभूषितम् ॥ २ ॥

सुवर्णस्तम्भगहनं वेदिकाभिः समन्ततः ।

वज्रस्फटिकसोपानं किङ्किणीजालसंयुतम् ॥ ३ ॥

बह्वासनयुतं रम्यं महेन्द्रभवनोपमम् ।

दृष्ट्वा गृहवरं रम्यं दशग्रीवः प्रतापवान् ॥ ४ ॥

कस्येदं भवनं सौम्यं मेरुमन्दरसन्निभम् ।

गच्छ ग्रहस्त शीघ्रं त्वं जानीष्व भवनोत्तमम् ॥ ५ ॥

एवमुक्तः प्रहस्तस्तु प्रविवेश गृहोत्तमम् ॥ ६ ॥

स शून्यं प्रेक्ष्य तद्वारं पुनः कक्ष्यान्तरं ययौ ।

सप्तकक्ष्यान्तरं गत्वा ततो ज्वालामपश्यत ॥ ७ ॥

ततो दृष्टः पुमांस्तत्र हृष्टो हासं मुमोच सः ।

स तु श्रुत्वा महाहासमृर्ध्वरोमाऽभवत्तदा ॥ ८ ॥

ज्वालामध्ये स्थितस्तत्र हेममाली विमोहितः ।

आदित्य इव दुष्प्रेक्ष्यः साक्षाद्यम इव स्थितः ॥ ९ ॥

तथा दृष्ट्वा तु वृत्तान्तं स्वरमाणो विनिर्गतः ।

विनिर्गम्याब्रवीत्सर्वं रावणाय निशाचरः ॥ १० ॥

अथ राम दशग्रीवः पुष्पकादवरुह्य सः ।

प्रवेष्टुमिच्छन्वेश्माथ भिन्नाञ्जनचयोपमः ॥ ११ ॥

चन्द्रमौलिर्व पुष्मांच पुरुषोऽस्याग्रतः स्थितः ।

द्वारमावृत्य सहसा ज्वालासक्तो भयानकः ॥ १२ ॥

रक्ताक्षः श्वेतवदनो बिम्बोष्ठश्चोर्ध्वरोमवान् ।

महाभीषणनासश्च कम्बुग्रीवो महाहनुः ॥ १३ ॥

गूढश्मश्रुर्निगूढास्थि दंष्ट्राभा रोमहर्षणः ।

एतादृशं वै पुरुषं ददर्श स तु रावणः ।

गृहीत्वा लोहमुसलं द्वारं विष्टभ्य सुस्थितम् ॥ १४ ॥

अथ संदर्शनात्तस्य ऊर्ध्वरोमा बभूव सः ।

अस्पन्दतास्य हृदयं वेपथुश्चाप्यजायत ॥ १५ ॥

निमित्तान्यमनोज्ञानि दृष्ट्वा राम व्यचिन्तयत् ।

अथ चिन्तयतस्तस्य स एव पुरुषोऽब्रवीत् ॥ १६ ॥

किं त्वं चिन्तयसे रक्षो ब्रूहि विस्रन्धमानसः ।

युद्धातिथ्यमहं वीर करिष्ये रजनीचर ॥ १७ ॥

एवमुक्त्वा स तद्रक्षः पुनर्वचनमब्रवीत् ।

योत्स्यसे बलिना सार्धं मया वा तद्विधीयताम् ॥ १८ ॥

रावणोऽभिहितो भूय ऊर्ध्वरोमा व्यजायत ।

अथ धैर्य समालम्ब्य रावणो वाक्यमब्रवीत् ॥ १९ ॥

गृहेऽत्र तिष्ठते को वा तं ब्रूहि वदतांवर ।

तेनैव सार्धं योत्स्यामि यथा वा मन्यते भवान् ॥ २० ॥

स एनं पुनरप्याह दानवेन्द्रोत्र तिष्ठति ॥ २१ ॥

एष वै परमोदारः शूरः सत्यपराक्रमः ।

वीरो बहुगुणोपेतः पाशहस्त इवान्तकः ॥ २२ ॥

बालार्क इव तेजस्वी समरेष्वनिवर्तकः ।

अमर्षी दुर्जयो जेता बलिर्हि गुणसागरः ॥ २३ ॥

प्रियंवदः संविभागी गुरुविप्रप्रियः सदा ।

कालकाङ्क्षी महासत्वः सत्यवाक्सौम्यदर्शनः ॥ २४ ॥

स च सर्वगुणोपेतः शूरः स्वाध्यायतत्परः ।

एष गर्जति वात्येष ज्वलते तपते सदा ॥ २५ ॥

देवैश्च भूतसंघैश्च पन्नगैश्च महर्षिभिः ।

भयं यो नाभिजानाति तेन किं योद्धुमिच्छसि ॥ २६ ॥

बलिना यदि ते योद्धुं रोचते राक्षसेश्वर ।

प्रविश त्वं महासत्वं संग्रामं कुरु मा चिरम् ॥ २७ ॥

एवमुक्तो दशग्रीवः प्रविवेश यतो बलिः ।

स विलोक्याथ लङ्केशमट्टहासं जहास च ॥ २८ ॥

आदित्य इव दुष्प्रेक्ष्यः स्थितो दानवसत्तमः ।

अथ संदर्शनादेव बलिर्वै विश्वरूपवान् ।। २९ ॥

स गृहीत्वा च तद्रक्षो ह्युत्सङ्गे स्थाप्य चाब्रवीत् ।

दशग्रीव महाबाहो कं ते कामं करोम्यहम् ।

किमागमनकृत्यं ते ब्रूहि त्वं राक्षसेश्वर ।। ३० ।।

एवमुक्तस्तु बलिना रावणो वाक्यमब्रवीत् ।

श्रुतं मया महाभाग वद्धस्त्वं विष्णुना पुरा ॥ ३१ ॥

सोहं मोचयितुं शक्तो बन्धनात्वां न संशयः ।

एवमुक्ते ततो हासं बलिः कृत्वेदमब्रवीत् ॥ ३२ ॥

श्रूयतामभिधास्यामि यं त्वं पृच्छसि रावण ।

य एष पुरुष: श्यामो द्वारि तिष्ठति नित्यदा ॥ ३३ ॥

एतेन दानवेन्द्राश्च तथाऽन्ये बलवत्तराः ।

वशं नीता बलवता पूर्वं पूर्वतराश्च ये ॥ ३४ ॥

बद्धश्चाहमनेनैवं कृतान्तो दुरतिक्रमः ।

क एनं पुरुषो लोके वञ्चयिष्यति रावण ॥ ३५ ॥

सर्वभूतापहर्ता वै य एष द्वारि तिष्ठति ।

कर्ता कारयिता चैव धाता च भुवनेश्वरः ॥ ३६ ॥

न त्वं वेद न चाहं वै भूतभव्यभवत्प्रभुम् ।

कलिश्चैव हि कालश्च सर्वभूतापहारकः ॥ ३७ ॥

लोकत्रयस्य सर्वस्य हर्ता स्रष्टा तथैव च ।

संहरत्येष भूतानि स्थावराणि चराणि च ॥ ३८ ॥

पुनश्च सृजते सर्वमनाद्यन्तो महेश्वरः ।

करणं कारणं कर्ता सोयं पुरुषसत्तमः ॥ ३९ ॥

इष्टं चैव हि दत्तं च हुतं चैव निशाचर ।

सर्वमेव हि लोकेशो धाता गोप्ता न संशयः ॥ ४० ॥

नैवंविधं महद्भुतं विद्यते भुवनत्रये ॥ ४१ ॥

अहं त्वं चैव पौलस्त्य ये चान्ये पूर्ववत्तराः ।

नेता तेषां महात्मैष पशुं रशनया यथा ॥ ४२ ॥

वृत्रो दनुः शुकः शुम्भो निशुम्भो दम्भुरेव च ।

कालनेमिश्च प्रह्लादस्तथा वैरोचनो बलिः ।। ४३ ।।

कालकेयास्तारकाख्यो मुचुकुन्दो विवर्धनः ।

हिरण्याक्षो मधुश्चैव कैटभो धूमशम्बरौ ॥ ४४ ॥
यमलार्जुनौ च कंसश्च कैटभो मधुना सह ।

एते तपन्ति द्योतन्ति वान्ति वर्षन्ति चैव हि ॥ ४५ ॥

सर्वैः क्रतुशतैरिष्टं सर्वैस्तप्तं महत्तपः ।

सर्वे ते सुमहात्मानः सर्वे वै योगधर्मिणः ॥ ४६ ॥

सर्वैरैश्वर्यमासाद्य भुक्तभोगैर्महत्तरैः ।

दत्तमिष्टमधीतं च प्रजाश्च परिपालिताः ॥ ४७ ॥

स्वपक्षेष्वनुगोप्तारः प्रहर्तारः परेष्वपि ।

समरेष्वपि लोकेषु नैतेषां विद्यते समः ॥ ४८ ॥

शूरास्त्वभिजनोपेताः सर्वशस्त्रास्त्रपारगाः ।

सर्वविद्याप्रवेत्तारः संग्रामेष्वनिवर्तकाः ॥ ४९ ॥

सर्वैस्त्रिदशराज्यानि काङ्क्षितानि महात्मभिः ।

युद्धे सुरगणाः सर्वे निर्जिताश्च सहस्रशः ॥ ५० ॥

देवानामपि ये शक्ताः स्वपक्षपरिपालकाः ।

प्रमत्ता भोगरक्ताश्च बालार्कसमतेजसः ॥ ५१ ॥

यत्स देवान्प्रधर्षेत तदेषो विष्णुरीश्वरः ।

उपायपूर्वकं नाशं संवेत्ता भगवान्हरिः ॥ ५२ ॥

प्रादुर्भावं विकुरुते येनैतन्निधनं नयेत् ।

पुनरेवात्मनात्मानमधिष्ठाय स तिष्ठति ॥ ५३ ।।

एवमेतेन देवेन दानवेन्द्रा महात्मना ।

ते हि सर्वे क्षयं नीता बलिना कामरूपिणा ॥ ५४ ॥

समरे च दुराधर्षा नृपास्ते च पराजिताः ।

तेन नीताः क्षयं सर्वे कृतान्तबलचोदिताः ॥ ५५ ॥

एवमुक्त्वाऽथ प्रोवाच राक्षसं दानवेश्वरः ।

यदेतदृश्यते वीर चक्रं दीप्तानलोपमम् ।। ५६ ।।

एतद्गृहीत्वाऽऽगच्छ त्वं मम पार्श्वं महाबल ।

ततोऽहं तव चाख्यास्ये मुक्तिकारणमव्ययम् ।। ५७ ।।

तत्कुरुष्व महाबाहो मा विलम्बस्व रावण ।

एतच्छ्रुत्वा गतो रक्षः प्रहसंश्च महाबलः ॥ ५८ ॥

यत्र स्थितं महद्दिव्यं कुण्डलं रघुनन्दन ।

लीलयोत्पाटनं चक्रे रावणो बलदर्पितः ॥ ५९ ॥

न च चालयितुं शक्तो रावणोऽभूत्कथंचन ।

लज्जया स पुनर्भूयो यत्नंप चक्रे महाबलः ॥ ६० ॥

उत्क्षिप्तमात्रे दिव्ये च पपात भुवि राक्षसः ।

छिन्नमूलो यथा शाखी रुधिरौघपरिप्लुतः ॥ ६१ ॥

एतस्मिन्नन्तरे जज्ञे शब्द: पुष्करसंभवः ।

राक्षसेन्द्रस्य सचिवैर्मुक्तो हाहाकृतो महान् ॥ ६२ ॥

ततो रक्षो मुहूर्तेन चेतनां लभ्य चोत्थितम् ।

लज्जयावनतीभूतं बलिर्वाक्यमुवाच ह ।। ६३ ।।

आगच्छ राक्षसश्रेष्ठ वाक्यं शृणु मयोदितम् ।

यत्त्वया चौद्धृतं वीर कुण्डलं मणिभूषितम् ॥ ६४ ॥

एतद्धि पूर्वजस्यासीत्कर्णाभरणमीक्ष्यताम् ।

एतत्पतितमत्रैवमन्यद्भूयो महाबल ॥ ६५ ॥

अन्यत्पर्वतसानौ हि पतितं कुण्डलादनु ।

सुकुटं वेदिसामीप्ये पतितं युध्यतो भुवि ॥ ६६ ॥

हिरण्यकशिपोः पूर्वं मम पूर्वपितामहात् ।

न तस्य कालो मृत्युर्वा न व्याधिर्न विहिंसकाः ॥ ६७ ॥

न दिवा मरणं तस्य न रात्रौ सन्ध्ययोरपि ।

न शुष्केण न चार्द्रेण न च शस्त्रेण केनचित् ।

विद्यते राक्षसश्रेष्ठ तस्य नास्त्रेण केनचित ॥ ६८ ॥

प्रह्लादेन समं चक्रे वादं परमदारुणम् ।

तस्य वादे समुत्पन्ने धीरो लोकभयंकरः ॥ ६९ ॥

सर्वदृश्यस्य वीरस्य प्रह्लादस्य महात्मनः ।

उत्पन्नो राक्षसश्रेष्ठ नृसिंहाकृतिरूपधृत् ॥ ७० ॥

दृष्टं च तेन रौद्रेण क्षुब्धं सर्वमशेषतः ॥ ७१ ॥

तत उद्धृत्य बाहुभ्यां नखैर्निन्ये यमक्षयम् ।

एष तिष्ठति द्वाः स्थो वै वासुदेवो निरञ्जनः ॥ ७२ ॥

तस्य देवादिदेवस्य तत्वत्तो मे शृणुष्व ह ।

वाक्यं परमभावेन यदि ते वर्तते हृदि ॥ ७३ ॥

इन्द्राणां च सहस्राणि सुराणामयुतानि च ।

ऋषीणां सप्तसंख्यानां शतान्यब्दसहस्रशः ।

वशं नीतानि सर्वाणि य एष द्वारि तिष्ठति ॥ ७४ ॥

तस्य तद्वचनं श्रुत्वा रावणो वाक्यमब्रवीत् ।

मया प्रेतेश्वरो दृष्टः कृतान्तः सह मृत्युना ॥ ७५ ॥

पाशहस्तो महाज्वाल ऊर्ध्वरोमा भयानकः ।

विद्युज्जिह्वश्च दंष्ट्रालः सर्पवृश्चिकरोमवान् ॥ ७६ ॥

रक्ताक्षो भीमवेगश्च सर्वसस्वभयंकरः ।

आदित्य इव दुष्प्रेक्ष्यः समरेष्वनिवर्तकः ॥ ७७ ॥

पापानां शमिता चैव स मया युधि निर्जितः ।

न च मे तत्र भीः काचिद्व्यथा वा दानवेश्वर ॥ ७८ ॥

एनं तु नाभिजानामि तद्भवान्वक्तुमर्हति ॥ ७९ ॥

रावणस्य वचः श्रुत्वा बलिर्वैरोचनोऽब्रवीत् ।

एष त्रैलोक्यधाता च हरिर्नारायणः प्रभुः ॥ ८० ॥

अनन्तः कपिलो विष्णुर्नारसिंहो महाद्युतिः ।

ऋतधामा सुधामा च पाशहस्तो भयानकः ।

द्वादशादित्यसदृशः पुराणपुरुषोत्तमः ॥ ८१ ॥

नीलजीमूतसंकाशः सुरनाथः सुरोत्तमः ।

ज्वालामाली महाबाहुर्योगी भक्तजनप्रियः ॥ ८२ ॥

एवं धारयते लोकानेष वै सृजते प्रभुः ।

एष संहरते चैव कालो भूत्वा महाबलः ॥ ८३ ॥

एष यज्ञश्च याज्यश्च चक्रायुधधरो हरिः ।

सर्वदेवमयश्चैव सर्वभूतमयस्तथा ॥ ८४ ।।

सर्वलोकमयश्चैव सर्वज्ञानमयस्तथा ।

सर्वरूपी महारूपी बलदेवो महाभुजः ॥ ८५ ॥

वीरहा वीरचक्षुष्मांस्त्रैलोक्यगुरुरव्ययः ।

एवं मुनिगणाः सर्वे कथयन्तीह मोक्षिणः ॥ ८६ ॥

य एनं वेत्ति पुरुषं न च पापैर्विलिप्यते ।

स्मृत्वा स्तुत्वा तथेष्ट्वा च सर्वमस्मादवाप्यते ॥ ८७ ॥

एतच्छ्रुत्वा च वचनं रावणो निर्ययौ तदा ।

क्रोधसंरक्तनयन उद्यतास्त्रो महाबलः ॥ ८८ ॥

तथाभूतं च तं दृष्ट्वा हरिर्मुसलधृत्प्रभुः ।

नैनं हन्म्यधुना पापं चिन्तयित्वेति विश्वधृत् ।

अन्तर्धानं गतो राम ब्रह्मणः प्रियकाम्यया ।। ८९ ॥

न च तं पुरुपं तत्र ददर्श रजनीचरः ॥ १० ॥

[ हर्षान्नादं विमुञ्चन्वै निष्क्रामन्यरुणालयात् ।

येनैव संप्रविष्टः स पथा तेनैव निर्ययौ ] ॥ ९१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे प्रथम सर्गः ॥ १ ॥

प्रक्षिप्तेषु द्वितीयः सर्गः ॥ २ ॥

सूर्यजिगीषया तन्मण्डलंगतेनरावणेनतंप्रति युद्ध करणपराजितत्ववचनान्यतरपक्षाङ्गी -करण निवेदनाय प्रहस्तप्रेषणम् ॥ १॥ सूर्यद्वारपालकेनदण्डिनाम्ना तस्मिन्प्रहस्तवचननिवेदने सूर्येणदण्डिनंप्रति स्वस्यकालक्षेपासहिष्णुत्वोक्त्या तंप्रत्येवान्यतरपक्षाङ्गीकरणाधिकारदाने तेनचरावणंप्रतितन्निवेदने रावणेन जयघोषणपूर्वकं ततोनिर्गमनम् ॥ २ ॥

अथ संचिन्त्य पौलस्त्यः सूर्यलोकं जगाम ह ।

मेरुशृङ्गे वरे रम्ये उषित्वा तत्र शर्वरीम् ॥ १ ॥

पुष्पकं तत्समारुह्य रवेस्तुरगसन्निभम् ।

मनोवातगतिं दिव्यं विहारवियति स्थितम् ।

तत्रापश्यद्रविं देवं सर्वतेजोमयं शुभम् ॥ २ ॥

वरकाञ्चन केयूररक्ताम्बरविभूषितम् ।

कुण्डलाभ्यां शुभाभ्यां तु भ्राजन्मुखविकासितम् ॥ ३ ॥

केयूरनिष्काभरणं रक्तमालावलम्बिनम् ।

रक्तचन्दनदिग्धाङ्गं सहस्रकिरणोज्ज्वलम् ॥ ४ ॥

तमादिदेवमादित्यं विभुं सप्ताश्ववाहनम् ।

अनाद्यन्तममध्यं च लोकसाक्षिणमीश्वरम् ॥ ५ ॥

तं दृष्ट्वा प्रवरं देवं रावणो राक्षसाधिपः ।

स प्रहस्तमुवाचाथ रवितेजोबलार्दितम् ॥ ६ ॥

गच्छामात्य वद ह्येनं संदेशान्मम शासनम् ।

मार्तण्ड भास्करं श्रेष्ठं तत्त्वत्तो ब्रूहि माचिरम् ॥ ७ ॥

युद्धार्थी रावणः प्राप्तो युद्धं तस्य प्रदीयताम् ।

निर्जितोस्मीति वा ब्रूहि पक्षमेकतरं कुरु ॥ ८ ॥

तस्य तद्वचनाद्रक्षः सूर्यस्यान्तिकमागमत् ।

पिङ्गलं दण्डिनं चैव सोपश्यद्वारपालकौ ॥ ९ ॥

आभ्यामाख्याय तत्सर्वं रावणस्य विनिश्चयम् ।

तूष्णीमास्ते प्रहस्तः स सूर्यतेजःप्रतापितः ॥ १० ॥

दण्डी गत्वा रवेः पार्श्वं प्रणम्याख्यातवान्विभुम् ।। ११ ।।

श्रुत्वा तु सूर्यस्तद्वृत्तं दण्डिनो रावणस्य ह ।

उवाच वचनं श्रीमान्बुद्धिपूर्वं दिवाकरः ॥ १२ ॥

गच्छ दण्डिञ्जयस्वैनं निर्जितोस्मीति वा वद ।

कुरु यत्ते कङ्क्षितं तं नाहं कालक्षिपां सहे ॥ १३ ॥

स गत्वा वचनात्तस्य राक्षसाय महात्मनः ।

कथयामास तत्सर्वं सूर्योक्तं वचनं यथा ॥ १४ ॥

स श्रुत्वा वचनं तस्य दण्डिनो वै महात्मनः ।

घोषयित्वा जगामाथ विजयं राक्षसेश्वरः ॥ १५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे द्वितीयः सर्गः ॥ २ ॥

प्रक्षिप्तेषु तृतीयः सर्गः ॥ ३ ॥

चन्द्रजिगीषयातन्मण्डलंप्रतिप्रस्थितस्यरावणस्य मध्येमार्गं पर्वतमहर्षिणासमागमः ॥ १ ॥ रावणेनतंप्रत्यप्सरोभिः सहविमानैः सहसंचरतांसुकृतिनां स्वरूपादिप्रश्ने तेनतंप्रतितत्कथनम् ॥ २ ॥ रावणेनयुद्धायप्रतियोद्धृप्रदर्शनंप्रार्थितेनपर्वतेन तंप्रतिमान्धातृप्रदर्शनं ॥ ३ ॥ रावण -मान्धातृभ्यांनानास्त्रप्रयोगपूर्वकंमहासमरप्रवर्तने अन्यतरापराजये गालवपुलस्त्याभ्यां सान्त्वनेनतयोर्युद्धप्रतिनिवर्तनम् ॥ ४ ॥

अथ संचिन्त्य पौलस्त्यः सोमलोकं जगाम ह ।

मेरुशृङ्गे वरे रम्ये रजनीमुष्य वीर्यवान् ॥ १ ॥

तदा कश्चिद्रथारूढो दिव्यस्रगनुलेपनः ।

अप्सरोगणमुख्येन सेव्यमानस्तु गच्छति ॥ २ ॥

रतिश्रान्तो सरोङ्गेषु चुम्बितः सन्विबुध्यते ।

रावणस्त्वथ तं दृष्ट्वा कौतूहलसमन्वितः ॥ ३ ॥

अथापश्यदृषिं तत्र पर्वतं मुनिसत्तमम् ।

दशग्रीवो महात्मानं दृष्ट्वा चेदमुवाच ह ।

स्वागतं तव देवर्षे दिष्ट्या चैवागतो ह्यसि ॥ ४ ॥

कोयं स्यन्दनमारूढो ह्यप्सरोगणसेवितः ।

निर्लज्ज इव संयाति भयस्थानं न विन्दति ॥ ५ ॥

रावणेनैवमुक्तस्तु पर्वतो वाक्यमब्रवीत् ।

शृणु वत्स यथातत्त्वं वक्ष्ये तव महामते ॥ ६ ॥

एतेन निर्जिता लोका ब्रह्मा चैवाभितोषितः ।

एष गच्छति मोक्षाय सुसुखं स्थानमुत्तमम् ॥ ७ ॥

तपसा निर्जिता लोका विक्रमेण यथा त्वया ।

प्रयाति पुण्यवान्वत्स सोमं पीत्वा न संशयः ।। ८ ।।

त्वं च राक्षसशार्दूल शूरः सत्यव्रतस्तथा ।

नेदृशेषु च क्रुध्यन्ति बलिनो ब्रह्मचारिषु ॥ ९ ॥

अथापश्यद्रथवरं महाकायं महौजसम् ।

जाज्वल्यमानं वपुषा गीतवादित्रसंकुलम् ॥ १० ॥

क्वैष गच्छति देवर्षे शोभमानो महाद्युतिः ।

किन्नरैश्च प्रगायद्भिर्नृत्यद्भिश्च मनोहरम् ॥ ११ ॥

श्रुत्वा चैनमुवाचाथ पर्वतो मुनिसत्तमः ।

एष शूरो रणे योद्धा संग्रामेष्वनिवर्तकः ।

युध्यमानस्तथैवैष प्रहारैर्जर्जरीकृतः ॥ १२ ॥

कृती शूरो रणे जेता स्वाम्यर्थे त्यक्तजीवितः ।

संग्रामे निहतो वीरान्हत्वा च सबलान्बहून् ।। १३ ।।

इन्द्रस्यातिथिरेवैष ह्यथवा यत्र चेच्छति ।

नृत्तगीतविलासैस्तु सेव्यते नरसत्तमः ॥ १४ ॥

पप्रच्छ रावणो भूयः कोयं यात्यर्कसन्निभः ।

रावणस्य वचः श्रुत्वा पर्वतो वाक्यमब्रवीत् ॥ १५ ॥

य एष दृश्यते राजन्विमाने सर्वकाञ्चने ।

अप्सरोगणसंयुक्ते पूर्णेन्दुसदृशाननः ॥ १६ ॥

सुवर्णदो महाराज विचित्राभरणाम्बरः ।

एष गच्छति शीघ्रेण यानेन सुमहाद्युतिः ॥ १७ ॥

पर्वतस्य वचः श्रुत्वा रावणो वाक्यमब्रवीत् ।

य एते यान्ति राजानो ब्रूहि तानृषिसत्तम ॥ १८ ॥

कोत्र मे याचतो दद्यायुद्धातिथ्यं महाद्युतिः ।

क्षिप्रमाख्याहि धर्मज्ञ पिता मे त्वं हि पर्वत ॥ १९ ॥

एवमुक्तः प्रत्युवाच रावणं पर्वतस्तदा ।

स्वर्गार्थिनो महाराज नैते युद्धार्थिनो नृपाः ॥ २० ॥

वक्ष्यामि च महाराज विचित्राभरणाम्बरः ।

यस्तु राजा महातेजाः सप्तद्वीपेश्वरो महान् ।

मान्धातेत्यभिविख्यातः स ते युद्धं प्रदास्यति ॥ २१ ॥

पर्वतस्य वचः श्रुत्वा रावणो वाक्यमब्रवीत् ।

कुत्रासौ वर्तते राजा तं ममाचक्ष्व तत्वतः ॥ २२ ॥

अहं यास्यामि तत्राद्य यत्रासौ नरपुङ्गवः ।

रावणस्य वचः श्रुत्वा मुनिर्वचनमब्रवीत् ॥ २३ ॥

युवनाश्वसुतो ह्येप मान्धाता राजसत्तमः ।

सप्तद्वीपान्समुद्रान्ताञ्जित्वाऽद्य स्वर्गमेष्यति ॥ २४ ॥

अथापश्यन्महाबाहुर्विरिञ्चिवरदर्पितः ।

अयोध्याधिपतिं वीरं मान्धातारं नृपोत्तमम् ॥ २५ ॥

सप्तद्वीपाधिपं यान्तं स्यन्दनेन विराजितम् ।

काञ्चनेन विचित्रेण महाहारेण भास्वता ॥ २६ ॥

जाज्वल्यमानं रूपेण दिव्यस्त्रगनुलेपनम् ।

तमुवाच दशग्रीवो युद्धं मे दीयतामिति ॥ २७ ॥

एवमुक्तो दशग्रीवं प्रहस्येदमुवाच ह ।

यदि ते जीवितं नेष्टं ततो युध्यस्व मामिति ॥ २८ ॥

मान्धातुर्वचनं श्रुत्वा रावणो वाक्यमब्रवीत् ।

वरुणस्य कुबेरस्य यमस्यापि न विव्यथे ।

किमरे मानुषात्वत्तो रावणो भयमाविशेत् ॥ २९ ॥

एवमुक्त्वा दशग्रीवः क्रोधात्तं प्रदहन्निव ।

आज्ञापयामास तदा राक्षसान्युद्धदुर्मदान् ॥ ३० ॥

अथ क्रुद्धास्तु सचिवा रावणस्य दुरात्मनः ।

ववृषुः शरवर्षाणि क्रूरा युद्धविशारदाः ॥ ३१ ॥

अथ राज्ञा बलवता कैङ्कपत्रैरजिह्यगैः ।

इषुभिस्ताडिताः सर्वे प्रहस्तशुकसारणाः ।

महोदरविरूपाक्षमारीचाकम्पनादयः ॥ ३२ ॥

अथ प्रहस्तो नृपतिं शरवर्षैरवाकिरत् ।

अप्राप्तानेव तान्सर्वान्प्रचिच्छेद नृपोत्तमः ॥ ३३ ॥

भुशुण्डीभिश्च भल्लैश्च भिण्डिपालैश्च तोमरैः ।

नरराजेन दह्यन्ते शलभा इव तेऽग्निना ॥ ३४ ॥

पुनर्नृपवर: क्रुद्धः पञ्चभिः प्रविभेद तम् ।

तोमरैः स महाघोरै: पुरा क्रौञ्चमिवाग्निजः ॥ ३५ ।।

ततो मुहुर्भ्रामयित्वा मुद्गरं वज्रसन्निभम् ।

सुमोच सोतिवेगेन राक्षसस्य रथं प्रति ।। ३६ ॥

स पपात महावेगो मुद्गरो वज्रसन्निभः ।

घूर्णितो रावणस्तेन पतितः शक्रकेतुवत् ॥ ३७ ॥

तदा स नृपतिः प्रीतो हर्षोद्भूतबलो बभौ ।

सकलेन्दुकरैः स्पृष्टं यथाम्बु लवणाम्भसः ॥ ३८ ॥

ततो रक्षोबलं सर्वं महाभूतमचेतनम् ।

परिवार्याथ तं तस्थौ राक्षसेन्द्रं समन्ततः ॥ ३९ ॥

ततश्विरात्समाश्वस्तो रावणो लोकरावणः ।

मान्धातुः पीडयामास देहं लङ्केश्वरो भृशम् ।

रथं चाश्वयुजं क्षिप्रं बभञ्ज च महाबलः ॥ ४० ॥

विरथः स रथं प्राप्य शक्तिं घण्टाट्टहासिनीम् ।

मान्धाता विप्रचिक्षेप तां बलाद्रावणं प्रति ॥ ४१ ॥

मरीचिमिव चार्कस्य चित्रभानोः शिखामिव ।

दीप्यन्तीं रुचिराभासं मान्धातृकरनिस्सृताम् ॥ ४२ ॥

तामापतन्तीं शूलेन पौलस्त्यो रजनीचरः ।

ददाह शक्तिं लङ्केशः पतङ्गभिव पावकः ॥ ४३ ॥

यमदत्तं तु नाराचं निकृष्याथ दशाननः ।

पातयामास वेगेन स तेनाभिहतो भृशम् ॥ ४४ ॥

मूर्च्छितं नृपतिं दृष्ट्वा प्रहृष्टास्ते निशाचराः ।

चुक्रुशुः सिंहनादांश्च क्ष्वेलन्तश्च निशाचराः ॥ ४५ ॥

लब्धसंज्ञो मुहूर्तेन ह्ययोध्याधिपतिस्तदा ।

तं दृष्ट्वा शत्रुभिः शत्रुं पूज्यमानं मुदान्वितैः ॥ ४६ ॥

जातकोपो दुराधर्षश्चन्द्रार्कसदृशद्युतिः ।

महता शरवर्षेण पीडयन्त्राक्षसं बलम् ॥ ४७ ॥

चापस्य च निनादेन तस्य बाणरवेण च ।

संचचाल ततः सैन्यमुद्भूत इव सागरः ॥ ४८ ॥

तद्युद्धमभवद्धोरं नरराक्षससंकुलम् ॥ ४९ ॥

क्रुधाविष्टौ महात्मानौ नरराक्षससत्तमौ ।

कार्मुकासिधरौ वीरौ शरासनगतौ तथा ॥ ५० ।।

मान्धाता रावणं चैव राक्षसश्चैव तं नृपम् ।

क्रोधेन महताऽऽविष्टौ शरवर्षं ववर्षतुः ॥ ५१ ॥

तौ परस्परसंक्षोभात्प्रहारैर्जर्जरीकृतौ ॥ ५२ ॥

रावणो रौद्रमस्त्रं तु प्रायुङ्ग स महाबलः ।

आग्नेयेन स मान्धाता तदस्त्रं प्रत्यवारयत् ॥ ५३ ॥

गान्धर्वेण दशग्रीवो वारुणेन स राजराट् ॥ ५४ ॥

गृहीत्वा स तु ब्रह्मास्त्रं सर्वभूतभयावहम् ।

तोलयामास मान्धाता दिव्यं पाशुपतं महत् ॥ ५५ ॥

तदस्त्रं घोररूपं तु त्रैलोक्यभयवर्धनम् ।

दृष्ट्वा त्रस्तानि भूतानि स्थावराणि चराणि च ।

वरदानात्तु रुद्रस्य तपसाऽधिगतं महत् ॥ ५६ ॥

ततः प्रकम्पितं सर्वं त्रैलोक्यं सचराचरम् ।

देवाः प्रकम्पिताः सर्वे लयं नागाश्च मेनिरे ॥ ५७ ॥

अथ तौ मुनिशार्दूलौ ध्यानयोगादपश्यताम् ।

पुलस्त्यो गालवश्चैव वारयामासतुर्नृपम् ।

उपलब्धैश्च विविधैर्वाक्यै राक्षससत्तमम् ॥ ५८ ॥

तौ तु कृत्वा परां प्रीतिं नरराक्षसयोस्तदा ।

संप्रस्थितौ तु तौ हृष्टौ पथा येनैव चागतौ ॥ ५९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे तृतीयः सर्गः ॥ ३ ॥

प्रक्षिप्तेषु चतुर्थः सर्गः ॥ ४ ॥

मेघमण्डलाद्यतिक्रमेणचन्द्रमण्डलसमीपंगतेनरावणेन सहचरेषुप्रहस्तादिषु चान्द्रतेज -स्सहनाक्षमेषु युयुत्सया चन्द्रप्रति शरगणवर्षणे ब्रह्मणातत्रसमागमनं ॥ १ ॥ तेनरावणंप्रति चन्द्रस्यलोकहितकरत्वोक्त्या तद्विहिंसनात्प्रतिनिवर्सनपूर्वकं तस्मैशिवनामाष्टोत्तरशतरूपमहा -मन्त्रोपदेशः ॥ २ ॥

गताभ्यामथ विप्राभ्यां रावणो राक्षसाधिपः ।

दशयोजनसाहस्रं प्रथमं स मरुत्पथम् ॥ १ ॥

अत्यक्रामन्महातेजाः पुष्पकेण महाबलः ।

यत्र तिष्ठन्ति संन्यस्ता हंसाः सर्वगुणान्विताः ॥ २ ॥

अत ऊर्ध्वं द्वितीयं तु गत्वा चैष मरुत्पथम् ।

दशयोजनसाहस्रं तद्धि वै परिगण्यते ॥ ३ ॥

तत्र मेघाः स्थिताः सर्वे त्रिविधा नित्यसंश्रिताः ।

आग्नेयाः पक्षजा ब्राह्मास्त्रिविधा इति संस्थिताः ॥ ४ ॥

अथ गत्वा तृतीयं तु वायोः पन्थानमुत्तमम् ।

नित्यं यत्र स्थिताः सिद्धाश्चारणाश्च मनस्विनः ।

दशैव तु सहस्राणि योजनानां तथैव च ॥ ५ ॥

चतुर्थ वायुमार्गं तु गतवान्रावणस्तथा ।

वसन्ति यत्र नित्यं वै भूताश्च सविनायकाः ॥ ६ ॥

अथ गत्वा तु वै शीघ्रं पञ्चमं वायुगोचरम् ।

दशैव तु सहस्राणि योजनानां तथैव च ॥ ७ ॥

गङ्गा यत्र सरिच्छ्रेष्टा नागाश्र कुमुदादयः ।

कुञ्जरा यत्र तिष्ठन्ति ये च मुञ्चन्ति शीकरान् ।

गङ्गातोयेषु तिष्ठन्तः पुण्यं कुर्वन्ति सर्वशः ।।  ८ ।।

ततः करिकराद्भ्रंष्टं वायुना लोलितं भृशम् ।

जलं कुञ्जेषु पतितं हिमं भवति राघव ॥ ९ ॥

ततो जगाम षष्ठं स वायुमार्ग महाद्युते ।

योजनानां सहस्राणि तथैव तु स राक्षसः ।

यत्रास्ते गरुडो नित्यं ज्ञातिबांन्धवसत्कृतः ॥ १० ॥

तथैव तु सहस्राणि योजनानां तथोपरि ।

सप्तमं वायुमार्गं तु यत्र वै ऋषयः स्थिताः ॥ ११ ॥

अत ऊर्ध्वं स गत्वाऽथ सहस्राणि दशैव तु ।

अष्टमं वायुमार्गं तु यत्र गङ्गा प्रतिष्ठिता ॥ १२ ॥

आकाशगङ्गा विख्याता ह्यादित्यपथमास्थिता ।

वायुना धार्यमाणा सा महावेगा महास्वना ॥१३ ॥

अत ऊर्ध्वं प्रवक्ष्यामि चन्द्रमा यत्र तिष्ठति ॥ १४ ॥

अशीतिं तु सहस्राणि योजनानां तथोपरि ।

चन्द्रमास्तिष्ठते यत्र ग्रहनक्षत्रसंयुतः ॥ १५ ॥

शतं शतसहस्राणि रश्मयश्चन्द्रमण्डलात् ।

प्रकाशयन्ति लोकांस्तु सर्वसत्वसुखावहाः ॥ १६ ॥

ततो दृष्ट्वा दशग्रीवं चन्द्रमा निर्दहन्निव ।

स तु शीताग्निना शीघ्रं प्रादहद्रावणं तदा ॥ १७ ॥

नासहंस्तस्य सचिवाः शीताग्निं भयपीडिताः ।

रावणं जयशब्देन प्रहस्तो वाक्यमब्रवीत् ॥ १८ ॥

राजञ्शीतन बाध्यामो निवर्ताम इतो वयम् ।

चन्द्ररश्मिप्रतापेन रक्षसां भयमाविशत् ॥ १९ ॥

स्वभासा ह्येष राजेन्द्र शीतांशुर्दहनात्मकः ॥ २० ॥

एतच्छ्रुत्वा प्रहस्तस्य रावणः क्रोधमूर्च्छितः ।

विस्फार्य धनुरुद्यम्य नाराचैस्तं ह्यपीडयत् ॥ २१ ॥

अथ ब्रह्मा समागम्य चन्द्रलोकं त्वरान्वितः ।

दशग्रीव महाबाहो साक्षाद्विश्रवसः सुत ।

गच्छ शीघ्रमितः सौम्य मा चन्द्रं पीडयाशुगैः ॥ २२ ॥

लोकस्य हितकामोऽयं द्विजराजो महाद्युतिः ।

मन्त्रं च ते प्रदास्यामि प्राणात्ययभयेऽभयम् ॥ २३ ॥

यस्त्विमं संस्मरेन्मन्त्रं न स मृत्युमवाप्नुयात् ।

एवमुक्तो दशग्रीवः प्राञ्जलिर्वाक्यमब्रवीत् ॥ २४ ॥

यदि तुष्टोसि मे देव अनुग्राह्यो यदि ह्यहम् ।

यदि मन्त्रेश्वरो देयो दीयतां मम धार्मिक ॥ २५ ॥

यं जप्त्वाऽहं महाभाग सर्वदेवेषु निर्भयः ।

अमरेषु च सर्वेषु दानवेषु पतत्रिषु ।

त्वत्प्रसादात्तु देवेश न भयं विद्यते मम ॥ २६ ॥

एवमुक्तो दशग्रीवं ब्रह्मा वचनमब्रवीत् ।

प्रणात्यये तु वै दद्मि न नित्यं राक्षसाधिप ॥ २७ ॥

अक्षसूत्रं गृहीत्वा तु जपेन्मन्त्रमिमं शुभम् ।

जप्त्वा तु राक्षसपते त्वमजेयो भविष्यसि ।

अजप्त्वा राक्षसश्रेष्ठ न ते सिद्धिर्भविष्यति ॥ २८ ॥

शृणु मन्त्रं प्रवक्ष्यामि येन राक्षसपुङ्गव ।

मन्त्रस्य कीर्तनादेव प्राप्स्यसे समरे जयम् ॥ २९ ॥

नमस्ते देवदेवेश सुरासुरनमस्कृत ।

भूतभव्यमहादेव हर पिङ्गललोचन ॥ ३० ॥

बालस्त्वं वृद्धरूपी च वैयाघ्रवसनच्छद ।

आरुणेयोसि देव त्वं त्रैलोक्यप्रभुरीश्वरः ॥ ३१ ॥

हरो हरित नेमिस्त्वं युगान्तदहनोऽनलः ।

गणेशो लोकशम्भुश्च लोकपालो महाभुजः ॥ ३२ ॥

महादेवो महाशूली महादंष्ट्रो महाभुजः ।

कालश्च कालरूपी च नीलग्रीवो महोदरः ॥ ३३ ॥

वेदान्तगो वेदमयः पशूनांपतिरव्ययः ।

शूलधृच्छूलकेतुश्च नेता गोप्ता हरिः शिवः ॥ ३४ ॥

जटी मुण्डी शिखण्डी च लगुडी च महायशाः ।

भूतेश्वरो गणाध्यक्षः सर्वात्मा सर्वभावनः ॥ ३५ ।।

सर्वदः सर्वहारी च स्रष्टा च गुरुरव्ययः ।

कमण्डलुथरो देवः पिनाकी धूर्जटिस्तथा ॥ ३६ ॥

माननीयोर्हणीयश्च ओंकारः सामवेदगः ।

मृत्युश्च मृत्युदूतश्च पारियात्रश्च सूव्रतः ॥ २७ ॥

ब्रह्मचारी गृही योगी वीणापणवतूणवान् ।

अमरो दर्शनीयश्च बालसूर्यनिभस्तथा ॥ ३८ ॥

श्मशानचारी भगवानुमापतिररिन्दमः ।

भगनेत्रः प्रहर्ता च पूषदन्तनिपातनः ॥ ३९ ॥

ज्वरहर्ता पाशहस्तः प्रलयः काल एव च ।

उल्कामुखोऽग्निकेतुश्च मुनिर्दीप्तो विशांपतिः ॥ ४० ॥

उन्मादमोहनकरः समर्थस्त्रिदशोत्तमः ।

वामनो वामदेवश्च प्राग्दक्षिण्यश्च नामतः ॥ ४१ ॥

भिक्षुश्च भिक्षुरूपी च त्रिजटी जटिलः स्वयम् ।

चक्रहस्तः प्रतिष्टम्भी चमूनां स्तम्भनस्तथा ॥ ४२ ॥

ऋतुर्ऋतुकरः कालो मधुर्मधुरलोचनः ।

वानस्पत्यः शीकरश्च नित्यमाश्रित पूजितः ॥ ४३ ॥

जगद्धाता च कर्ता च पुरुषः शाश्वतो ह्यजः ।

धर्माध्यक्षो विरूपाक्षस्त्रिवर्त्मा भूतभावनः ॥ ४४ ॥

त्रिनेत्रो बहुनेत्रश्च सूर्यायुतसमप्रभः ।

देवदेवोभिदेवश्च चन्द्राङ्कितजटस्तथा ॥ ४५ ॥

नर्तको लासकश्चैव पूर्णेन्दुसदृशाननः ।

सुब्रह्मण्यः शरण्यश्च सर्वदेवमयस्तथा ॥ ४६ ॥

सर्वभूतनिवासश्च सर्वबन्धविमोचकः ।

मोहनो वञ्चकश्चैव सर्पधारी वरोत्तमः ॥ ४७ ॥

पुष्पदन्तो विभागश्च मुख्यः सर्वहरस्तथा ।

हरिश्मश्रुर्धनुर्धारी भीमो भीमपराक्रमः ।

भक्ताभीष्टप्रद: स्थाणुः परमात्मा सनातनः ॥ ४८ ॥

मया प्रोक्तमिदं पुण्यं नाम्नामष्टोत्तरं शतम् ।

[ सर्वपापहरं पुण्यं शरण्यं शरणार्थिनाम् ] ।

जप्यमेतद्दशग्रीव कुर्याच्छत्रुविनाशनम् ॥ ४९ ।।

दत्त्वा तु रावणस्येदं वरं स कमलोद्भवः ।

पुनरेव जगामाशु ब्रह्मलोकं सनातनम् ॥ ५० ॥

रावणोपि वरं लब्ध्वा पुनरेवागमत्तदा ।

निवर्तमानः संहृष्टो रावणः स दुरात्मवान् ।

अहे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः ॥ ५१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे चतुर्थः सर्गः ॥ ४ ॥

प्रक्षिप्तेषु पञ्चमः सर्गः ॥ ५ ॥

कदाचनसचिवैः सहपश्चिमार्णवंगतेनरावणेन क्वचनद्वीपे कस्यचिन्महापुरुषस्यदर्शनम् ॥ १ ॥ तेनयुद्धायात्मानमाहूतवतोरावणस्य लीलयाऽत्यल्पमुष्टिप्रहारेणनिपातनपूर्वकं पातालप्रवेशः ॥ २ ॥ ततःप्रबुध्यसचिववचनात्पातालंप्रविष्टेनरावणेन सर्वाभरणभूषितानां तुल्यरूपाणांमहापुरुषाणांकोटित्रयावलोकनम् ॥ ३ ॥ ब्रह्मवरविभवात्ततः पुरतोनिर्गतेनतेन भुजगशायिनः कपिलरूपिणोहरेरवलोकनम् ॥ ४ ॥ कपिलेन स्वसमीपवर्तिकमलावलोकनेन कामवशतया तज्जिघृक्षोस्तस्य निज निश्वासमारुतेनभुविपातनपूर्वकं तंप्रति ब्रह्मवरमाननाय स्वेनाहननकथनम् ॥ ५ ॥ रावणेनतस्यनारायणत्वनिर्धारणेन तंप्रति तद्धस्तेनस्वस्यवध -प्रार्थनसमकालंतदङ्गे सचराचरसकललोकावलोकनम् ॥ ६ ॥ रामप्रश्नादगस्त्येनतंप्रति द्वीपवासिनो महापुरुषस्य श्रीनारायणावताररूपकपिलत्वनिवेदनम् ॥ ७ ॥

[ दत्वा तु रावणस्यैवं वरं स कमलोद्भवः ।

पुनरेवागमत्क्षिप्रं ब्रह्मलोकं पितामहः ॥

रावणोपि वरं लब्ध्वा पुनरेवागमत्तथा ॥ १ ॥ ]

केनचित्रथ कालेन रावणः प्रययौ गृहात् ।

पश्चिमार्णवमागच्छत्सचिवैः सह राक्षसैः ॥ २ ॥

द्वीपस्थो ददृशे तेन पुरुषः पावकप्रभः ।

महाजाम्बूनदप्रख्य एक एव व्यवस्थितः ॥ ३ ॥

यथा दृश्येत भयदो युगान्तानल उत्थितः ।

देवानामिव देवेशो ग्रहाणामिव भास्करः ॥ ४ ॥

शरभाणां यथा सिंहो हस्तिष्वैरावतो यथा ।

पर्वतानां यथा मेरुः पारिजातश्च शाखिनाम् ॥ ५ ॥

तथा तं पुरुषं दृष्ट्वा कुण्डमध्येऽनलं तथा ।

गर्जन्तं विविधैर्नादर्लम्बहस्तं भयानकम् ॥ ६ ॥

दंष्ट्रालं विकटं चैव कम्बुग्रीवं महौजसम् ।

मण्डूककुक्षि पिंगाक्षं कैलासशिखरोपमम् ॥ ७ ॥

पद्मपादतलं भीमं रक्ताम्बुजनिभाननम् ।

महाकायं महानादं मनोऽनिलसमं जवे ॥ ८ ॥

भीममावद्धतूणीरं संघ बद्धचामरम् ।

ज्वालामालापरिक्षिप्तं किङ्किणीकृतनिस्वनम् ॥ ९ ॥

मालया स्वर्णपद्मानां वक्षोदेशावलम्बया ।

ऋग्वेदमिव शोभन्तं पद्ममालाविभूषितम् ॥ १० ॥

सोञ्जनाचलसंकाशः काञ्चनाचलसन्निभम् ।

अंब्रवीत्तं दशग्रीवो युद्धं मे दीयतामिति ॥ ११ ॥

जगर्ज चोच्चैर्बलवान्सहामात्यो दशाननः ।

धृत्वा स राक्षसपति: शूलशक्त्यृष्टिपट्टिशान् ॥ १२ ॥

स द्वीपिना सिंह इव ऋषभेणेव कुञ्जरः ।

सुमेरुरिव छागेन नदीवेगैरिवार्णवः ॥ १३ ॥

अकम्प्यमानः पुरुषो रावणं वाक्यमब्रवीत् ।

युद्धश्रद्धां हि ते रक्षो नाशयिष्यामि दुर्मते ॥ १४ ॥

रावणस्य च यो वेगः सर्वलोकभयावहः ।

तथा वेगसहस्राणि संश्रितानि तमेव हि ॥ १५ ॥

अभवत्तस्य सा दृष्टिग्रहमालेव चाद्भुता ।

दन्तानां दशतः शब्दो यत्रस्येवातिभीकरः ॥ १६ ॥

धर्मस्तस्य तपश्चैव जगतः सिद्धिहेतुके ।

ऊरू संश्रित्य तस्थाते मन्मथः शिवमास्थितः ॥ १७ ॥

विश्वेदेवाः कटीभागे मरुतो यस्य शीर्षगाः ।

मध्येष्टौ वसवस्तस्य समुद्राः कुक्षिसंस्थिताः ॥ १८ ॥

पार्श्वस्थाश्च दिशः सर्वाः सर्वसन्धिषु मारुताः ।

[ वृष्टं च भगवन्न्रुद्रो हृदयं च पितामहः । ]

पितरयाश्रिताः पृष्ठं हृदयं च पितामहाः ॥ १९ ॥

गोदानानि पवित्राणि भूमिदानानि यानि च ।

सुवर्णस्य च दानानि शश्वल्लोमाश्रितानि वै ।। २० ।।

हिमवान्हेमकूटश्च मन्दरो मेरुरेव च ।

नरं तु तं समाश्रित्य ह्यस्थिभूता व्यवस्थिताः ॥ २१ ॥

मही वक्षोभवत्तस्य शरीरे द्यौरवस्थिता ।

उमे सन्ध्ये कायसन्धौ जलवाहाश्च मेहने ।

बाहू धाता विधाता च भगः पूषा उभौ करौ ॥ २२ ॥

ऐरावतो विशालाक्षः शेषो वासुकिरेव च ।

कम्बलाश्चतरौ नागौ कर्कोटकधनंजयौ ॥ २३ ॥

स च धोरविषो नागस्तक्षकश्चोपतक्षकः ।

करजानाश्रितास्तस्य विपवीर्यं मुमुक्षवः ॥ २४ ॥

अग्निरास्यमभूत्तस्य स्कन्धौ रुद्रैरधिष्ठितौ ।

दन्तान्माता दंष्ट्रयोश्च उभयोर्ॠतवः स्थिताः ।

नासे कुहरमावास्या तच्छिद्रेषु च वायवः ॥ २५ ॥

ग्रीवा तस्याभवद्देवी वाणी चापि सरस्वती ।

नासत्यौ श्रवणे चोभौ नेत्रे च शशिभास्करौ ।। २६ ।।

वेदाङ्गानि च यज्ञाश्च नानारूपाणि यानि च ।

सुवृत्तानि च वाक्यानि तेजस्सिद्धिस्तपांसि च ।

एतानि नररूपस्य तस्य देहं श्रितानि वै ॥ २७ ॥

तेन मुष्टिप्रहारेण स्वल्पमात्रेण लीलया ।

पाणिना ताडितं रक्षो निपपात महीतले ॥ २८ ॥

पतितं राक्षसं ज्ञात्वा विद्राव्य च निशाचरान् ।

ऋग्वेदप्रतिमः सोथ पद्ममालाविभूषितः ।

प्रविवेश च पातालं गच्छत्पर्वतसन्निभः ॥ २९ ॥

उत्थाय च दशग्रीव आहूय सचिवान्स्वयम् ।

क्व गतः सहसा ब्रूत प्रहस्तशुकसारणाः ॥ ३० ॥

एवमुक्ता रावणेन राक्षसास्तमथाब्रुवन् ।

प्रविष्टः स नरोत्रैव देवदानवदर्पहा ॥ ३१ ॥

अथासिं गृह्य वेगेन गरुत्मानिव पन्नगम् ।

शीघ्रं स तु बिलद्वारं प्रविवेश च दुर्मतिः ॥ ३२ ॥

प्रविश्य च स तद्वारं रावणो वरनिर्भयः ।

अपश्यच्च नरांस्तत्र नीलाञ्जनचयोपमान् ।। ३३ ।।

केयूरधारिणः शूरान्रक्तमाल्यानुलेपनान् ।

अंङ्गुलीयकहाराद्यैर्भूषणैश्च विभूषितान् ॥ ३४ ॥

दृश्यन्ते तत्र नृत्यन्त्यस्तिस्रः कोट्यो महात्मनाम् ।

नित्योत्सवाः शान्तभया विमलाः पावकप्रभाः ।। ३५ ।।

क्रीडतः प्रेक्षते तान्वै राक्षसो भीमविक्रमः ।

द्वारस्थो रावणस्तेषां तासु कोटीषु निर्भयः ॥ ३६ ॥

यथा दृष्टः स तु नरस्तुल्यांस्तांस्तस्य सर्वशः ।

एकवर्णांस्त्वेकबलानेकरूपान्महौजसः ॥ ३७ ॥

चतुर्भुजान्महोत्साहांस्तत्रापश्यत्स रावणः ।

तान्दृष्ट्वाऽथ दशग्रीव ऊर्ध्वरोमा बभूव ह ॥ ३८ ॥

स्वयंभुवा दत्तवरस्ततः शीघ्रं विनिर्ययौ ॥ ३९ ॥

अथापश्यत्परं तत्र भुजङ्गशयने स्थितम् ।

पाण्डुरेण महार्हेण कौस्तुभेन विराजितम् ॥ ४० ॥

शेते स पुरुषस्तत्र पावकेनावकुण्ठितः ।

दिव्यस्रगनुलेपी च दिव्याभरणभूषितः ॥ ४१ ॥

दिव्याम्बरधरा साध्वी त्रैलोक्यस्य विभूषणम् ।

बालव्यजनहस्ता च देवी तत्र व्यवस्थिता ।

लक्ष्मीर्बहिः सपद्मा वै भ्राजन्ती लोकसुन्दरी ॥ ४२ ॥

प्रहृष्टः स तु लङ्गेशो दृष्ट्वा तां चारुहासिनीम् ।

जिघृक्षुः स तदा साध्वीं सिंहासनमुपाश्रिताम् ।। ४३ ।।

विना तु सचिवैस्तत्र रावणो दुर्मतिस्तदा ।

हस्तैर्ग्रहीतुं तामैच्छन्मन्मथेन वशीकृतः ।

सुतमाशीविषं यद्वद्रावणः कालचोदितः ॥ ४४ ॥

अथ सुप्तो महाबाहुः पावकेनावकुण्ठितः ।

ग्रहीतुकामं तं ज्ञात्वा व्यपविध्य पटं तदा ।

जहासोचैर्भृशं देवस्तं दृष्ट्वा राक्षसाधिपम् ॥ ४५ ॥

तेजसा तस्य संदीप्तो रावणो लोकरावणः ।

घ्राणवातेन दीर्घेण तसिन्राम रसातले ।

कृत्तमूलो यथा शाखी निपपात महीतले ॥ ४६ ॥

पतितं राक्षसं ज्ञात्वा वचनं चेदमब्रवीत् ।

उत्तिष्ठ राक्षसश्रेष्ठ मृत्युस्ते नाद्य विद्यते ॥ ४७ ॥

प्रजापतिवरो रक्ष्यो येन जीवसि रावण ।

गच्छ रावण विस्रब्धं नात्र वै मरणं तव ॥ ४८ ॥

लब्धसंज्ञो मुहूर्तेन राक्षसो भीमविक्रमः ।

तं तु दृष्ट्वा महात्मानं रावणो भयमाप सः ॥ ४९ ॥

एवमुक्तस्तदोत्थाय रावणो देवकण्टकः ।

रोमहर्षणमापन्नो ह्यब्रवीत्तं महामुनिम् ॥ ५० ॥

को भवाञ्छौर्यसंपन्नो युगान्तानलसन्निभः ।

ब्रूहि त्वं देवदेवो वा सर्वदेहेषु सुस्थितः ॥ ५१ ॥

एवमुक्तः स तेनाथ रावणेन दुरात्मना ।

प्रत्युवाच हसन्देवो मेघगम्भीरया गिरा ।

किं त्वं मया दशग्रीव वध्योसि नचिरादिह ॥ ५२ ॥

एवमुक्तो दशग्रीवः प्राञ्जलिर्वाक्यमब्रवीत् ।

प्रजापतेस्तु वचनान्नाहं मृत्युवशं गतः ॥ ५३ ॥

स न जातो जनिष्यो वा मत्तुल्यो वा सुरेष्वपि ।

प्रजापतिवरं यो हि लङ्घयेद्वीर्यमाश्रितः ॥ ५४ ॥

न तत्र परिहारोस्ति प्रयत्नश्चापि दुर्लभः ।

त्रैलोक्ये तं न पश्यामि यस्तत्कुर्याद्वरं वृथा ॥ ५५ ॥

अमरो वा सुरश्रेष्ठ तेन मां नाविशद्भयम् ।

अथापि च भवेन्मृत्युंस्त्वत्तो मे नान्यतः प्रभो ॥ ५६ ॥

यशस्यं श्लाघनीयं च त्वत्तो मे मरणं त्विदम् ॥ ५७ ॥

अथापश्यत्तस्य गात्रे रावणो भीमविक्रमः ।

देवदेवस्य सकलं त्रैलोक्यं सचराचरम् ॥ ५८ ॥

आदित्या वसवो रुद्रा मरुतोथाश्विनावपि ।

सिद्धाश्च पितरश्चैव यमो वैश्रवणस्तथा ।

समुद्रा गिरयो नद्यो विद्या वेदास्त्रयोऽग्नयः ॥ ५९ ॥

प्रहास्तारागणा व्योम साध्या गन्धर्वचारणाः ।

महर्षयो वेदविदो गरुडोथ भुजङ्गमाः ॥ ६० ॥

ये चान्ये संस्थिता देवा दैत्यदानवराक्षसाः ।

गात्रेषु शयनस्थस्य दृश्यन्ते सूक्ष्ममूर्तयः ॥ ६१ ॥

आह रामोथ धर्मात्मा ह्यगस्त्यं मुनिसत्तमम् ।

द्वीपस्थः पुरुषः कोसौ तिस्रः कोट्यैश्च ताश्च काः ।। ६२ ।।

शयानः पुरुषः कश्चिद्दैत्यदानवदर्पहा ।

रामस्य वचनं श्रुत्वा ह्यगस्त्यो वाक्यमब्रवीत् ॥ ६३ ॥

श्रूयतामभिधास्यामि देवदेवः सनातनः ।

भगवान्कपिलो राम द्वीपस्थो नर उच्यते ॥ ६४ ॥

स वै नारायणो देवः शङ्खचक्रगदाधरः ।

विधाता चैव भूतानां संहर्ता च तथैव च ।

अनादिरच्युतो विष्णुः प्रभवः शाश्वतोऽव्ययः ।। ६५ ॥

ये तु नृत्यन्ति वै तत्र सुरास्ते तस्य धीमतः ।

तुल्यतेजःप्रतापास्ते कपिलस्य नरस्य वै ॥ ६६ ॥

नातिक्रुद्धेन दृष्टस्तु राक्षसः पापनिश्चयः ।

न बभूव ततो राम भस्मसाद्रावणः प्रभो ॥ ६७ ॥

भिन्नगात्रो नगप्रख्यो रावणः पतितो भुवि ।

वाक्छरैस्तं बिभेदाशु रहस्यं पिशुनो यथा ॥ ६८ ॥

अथ दीर्घेण कालेन लब्धसंज्ञः स राक्षसः ।

आजगाम हतौजास्तु यत्र ते सचिवाः स्थिताः ।

तैरेव सहितो लङ्कां जगामाशु दशाननः ॥ ६९ ॥

श्रुत्वैतद्वचनं सर्वमाश्चर्यमिति राघवः ।

पूज्यमानाः स्थितास्तत्र ये रामस्य समीपतः ।

आश्चर्यमिति तत्प्राहुर्वानरा राक्षसैः सह ॥ ७० ॥

विभीषणस्तु रामस्य पार्श्वस्थो वाक्यमब्रवीत् ।

आश्चर्यं स्मारितोस्म्यद्य यत्तद्वृत्तं पुरातनम् ॥ ७१ ॥

अथागस्त्योऽब्रवीत्सर्वमेतद्राम श्रुतं त्वया ।

हृष्टाः सभाजिताश्चापि राम यास्यामहे वयम् ॥ ७२ ॥

तस्य तद्वचनं श्रुत्वा रामो रमयतां वरः ॥ ७३

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे पञ्चमः सर्गः ॥ ५ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.