58 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टपञ्चाशःसर्गः

निमिराजस्यवसिष्ठेऽक्षमया शापदानकथनप्रसङ्गाद्ययातिक्षमाप्रशंसनाय तत्कथा -कथनारंभः ॥ १ ॥ ययातिनाम्नोराज्ञः कनिष्टभार्यायांशर्मिष्ठायांविशेषानुरागेण रुष्टयाज्येष्ठया स्वपितरंशुकंप्रति सक्रोधंययातिनिग्रहप्रार्थने शुक्रेणपुत्रीप्रीयै ययातिंप्रतिवृद्धभावसंभव -शापदानम् ॥ २ ॥

एवं ब्रुवति रामे तु लक्ष्मणः परवीरहा ।

प्रत्युवाच महात्मानं ज्वलन्तमिव तेजसा ॥ १ ॥

महदद्भुतमाश्चर्यं विदेहस्य पुरातनम् ।

निवृत्तं राजशार्दूल वसिष्ठस्य निमेः सह ॥ २ ॥

पुण्यश्रवणत्वेन महदद्भुतं । आश्चर्यादण्याश्चर्यमित्यर्थः । निमेः सहेति । प्रसङ्ग इति शेषः ॥ २ ॥

 

निमिस्तु क्षत्रियः शूरो विशेषेण च दीक्षितः ।

न क्षमां कृतवान्राजा वसिष्ठस्य महात्मनः ॥ ३ ॥

एवमुक्तस्तु तेनायं श्रीमान्क्षत्रियपुङ्गवः ।

उवाच लक्ष्मणं वाक्यं सर्वशास्त्रविशारदम् ।

रामो रमयतां श्रेष्ठो भ्रातरं दीप्ततेजसम् ॥ ४ ॥

न सर्वत्र क्षमा वीर पुरुषेषु प्रदृश्यते ॥ ५ ॥

महात्मनि वसिष्ठे विषये कथं धार्मिकः निमिः अमर्षं चकारेति पृष्ठवन्तं लक्ष्मणं प्रति ययातिक्षमाकथनं आम्रान्पृष्टः कोविदारानाचष्टे इति न्यायं कथं नानुसरेत् । मैवं महान् दोषः । चिन्तायाः अकर्तव्याभिप्रायात् । गुणवतो गुणकीर्तनस्य ॥ ३-५ ।।

सौमित्रे दुस्सहो रोपो यथा क्षान्तो ययातिना ।

सत्त्वानुगं पुरस्कृत्य तं निबोध समाहितः ॥ ६ ॥

नहुषस सुतो राजा ययातिः पौरवर्धनः ।

तस्य भार्याद्वयं सौम्य रूपेणाप्रतिमं भुवि ॥ ७ ॥

यथा येन प्रकारेण । सत्त्वानुगं सत्त्वगुणानुमतं । मार्गमिति शेषः । तं प्रकारं निबोध ॥ ६-७ ॥

 

एका तु तस्य राजर्षेर्नाहुषस्य पुरस्कृता ।

शर्मिष्ठा नाम दैतेयी दुहिता वृषपर्वणः ॥ ८ ॥

पुरस्कृता पूजिता । दैतेयी दितेः पौत्री ॥ ८ ॥

 

अन्या तूशनसः पत्नी ययाते: पुरुषर्षभ ।

न तु सा दयिता राज्ञो देवयानी सुमध्यमा ॥ ९ ॥

तयोः पुत्रौ तु संभूतौ रूपवन्तौ समाहितौ ।

शर्मिष्ठाऽजनयत्पूरुं देवयानी यदुं तदा ॥ १० ॥

पूरुस्तु दयितो राज्ञो गुणैर्मातृकृतेन च ।

ततो दुःखसमाविष्टो यदुर्मातरमब्रवीत् ॥ ११ ॥

भार्गवस्य कुले जाता देवस्याक्लिष्टकर्मणः ।

सहसे हृद्गतं दुःखमवमानं च दुस्सहम् ॥ १२ ॥

आवां च सहितौ देवि प्रविशाव हुताशनम् ।

राजा तु रमतां सार्धं दैत्यपुत्र्या बहुक्षपाः ॥ १३ ॥

यदिवा सहनीयं ते मामनुज्ञातुमर्हसि ।

क्षम त्वं न क्षमिष्येऽहं मरिष्यामि न संशयः ॥ १४ ॥

पुत्रस्य भाषितं श्रुत्वा परमार्तस्य रोदतः ।

देवयानी तु संक्रुद्धा सस्मार पितरं तदा ॥ १५ ॥

उशनसः शुक्रस्य ।। ९-१५ ॥

 

इङ्गितं तदभिज्ञाय दुहितुर्भार्गवस्तदा ।

आगतस्त्वरितं तत्र देवयानी तु यत्र सा ॥ १६ ॥

इङ्गितं सखेदरोपभावं ॥ १६ ॥

दृष्ट्वा चाप्रकृतिस्थां तामप्रहृष्टामचेतनाम् ।

पिता दुहितरं वाक्यं किमेतदिति चाब्रवीत् ॥ १७ ॥

पृच्छन्तमसकृत्तं वै भार्गवं दीप्ततेजसम् ।

देवयानी तु संक्रुद्धा पितरं वाक्यमब्रवीत् ॥ १८ ॥

अप्रकृतिस्थां अस्वस्थां । अप्रहृष्टां हर्षरहितां । अचेतनां क्षुभितचित्तां ।। १७-१८ ।।

 

अहमग्निं विषं तीक्ष्णमपो वा मुनिसत्तम ।

भक्षयिष्ये प्रवेक्ष्यामि न तु शक्ष्यामि जीवितुम् ॥ १९ ॥

अग्निं प्रवेक्ष्यामि विषं भक्षयिष्य इति संबन्धः ।। १९ ।।

 

न मां त्वमवजानीषे दुःखितामवमानिताम् ।

वृक्षस्यावज्ञया ब्रह्मश्छिद्यन्ते वृक्षजीविनः ॥ २० ।।

दुःखितामवमानितां नावजानीषे न जानीषे न जानासि । अवोपसर्गो धात्वर्थमात्रे वर्तते । अन्यापदेशेनाह-वृक्षस्येति । वृक्षस्यावज्ञया छेदनादिना वृक्षजीविनः पत्रपुष्पादयछिद्यन्ते ॥ २० ॥

 

अवज्ञया च राजर्षिः परिभूय च भार्गव ।

मय्यवज्ञां प्रयुङ्के हि न च मां बहुमन्यते ॥ २१ ॥

तस्यास्तद्वचनं श्रुत्वा कोपेनाभिपरिप्लुतः ।

व्याहर्तुमुपचक्राम भार्गवो नहुषात्मजम् ॥ २२ ॥

यस्मान्मामवजानीषे नाहुष त्वं दुरात्मवान् ।

जरया परया जीर्ण: शैथिल्यमुपयास्यसि ॥ २३ ॥

एवमुक्त्वा दुहितरं समाश्वास्य च भार्गवः ।

पुनर्जगाम ब्रह्मर्षिभवनं स्वं महायशाः ॥ २४ ॥

स एवमुक्त्वा द्विजपुङ्गवाग्र्यः सुतां समाश्वास्य च देवयानीम् ।

पुनर्ययौ सूर्यसमानतेजा दत्त्वा च शापं नहुषात्मजाय ॥ २५ ॥

तदेवोपपादयति-अवज्ञयेत्यादि । हे भार्गव । राजर्षिस्त्वय्यवज्ञया हेतुभूतया मां परिभूय मय्यवज्ञां प्रयुङ्क्ते । अवज्ञाय सराजर्षि: परिभूय च भार्गवमिति पाठे भार्गवविषयावमानबहुमानाभ्यां मय्यवज्ञानबहुमानभावं करोतीत्यर्थः ।। २१-२५ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टपञ्चाशःसर्गः॥५८ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अष्टपञ्चाशः सर्गः ॥ ५८ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.