45 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चचत्वारिंशः सर्गः

रामेण भ्रातृषुसीताविषयकलोकापवादनिवेदनेनलक्ष्मणप्रति स्वंप्रतिसीतायाः स्वस्यमुन्याश्रमनयनप्रार्थनानिवेदनपूर्वकं परेद्युः प्रभातेगङ्गातीरस्थवाल्मीक्याश्रमसमीपे सीताविसर्जनचोदना ॥ १ ॥

तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् ।

उवाच वाक्यं काकुत्स्यो मुखेन परिशुष्यता ॥ १ ॥

सर्वे शृणुत भद्रं वो मा कुरुध्वं मनोऽन्यथा ।

पौराणां मम सीतायां यादृशी वर्तते कथा ॥ २ ॥

मा कुरुध्वं मनोन्यथा । मदभिप्रायाननुकूलं मा कुरुध्वमित्यर्थः । तमेवाभिप्रायमा -विष्करोति-पौराणामित्यादि । सीतायां विषये यादृशी कथा वर्तते तां कथां मत्सकाशात् शृणुतेत्यन्वयः ॥ २ ॥

 

पौरापवादः सुमहांस्तथा जनपदस्य च ।

वर्तते मयि बीभत्सा सा मे मर्माणि कृन्तति ॥ ३ ॥

अहं किल कुले जात इक्ष्वाकूणां महात्मनाम् ।

सीताऽपि सत्कुले जाता जनकानां महात्मनाम् ॥ ४ ॥

जानासि त्वं यथा सौम्य दण्डके विजने वने ।

रावणेन हुता सीता स च विध्वंसितो मया ॥ ५ ॥

तत्र मे बुद्धिरुत्पन्ना जनकस्य सुतां प्रति ।

अत्रोषितामिमां सीतामानयेयं कथं पुरीम् ॥ ६ ॥

प्रत्ययार्थं ततः सीता विवेश ज्वलनं तदा ।

प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः ।

अपापां मैथिलीमाह वायुश्चाकाशगोचरः ॥ ७ ॥

चन्द्रादित्यौ च शंसेते सुराणां सन्निधौ पुरा ।

ऋषीणां चैव सर्वेषामपापां जनकात्मजाम् ॥ ८ ॥

एवं शुद्ध समाचारा देवगन्धर्वसन्निधौ ।

लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता ॥ ९ ॥

अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम् ।

ततो गृहीत्वा वैदेहीमयोध्यामहमागतः ॥ १० ॥

का कथा वर्तत इत्यत्राह- पौरापवाद इत्यादि ।। मयि मद्विषये बीभत्सा कुत्सा वर्तते सा मम सर्वमर्माणि कृन्तति ॥ ३-१० ।।

 

अयं तु मे महान्वादः शोकश्च हृदि वर्तते ।

पौरापवादः सुमहांस्तथा जनपदस्य च ॥ ११ ॥

महान्वाद इति । वर्तत इति शेषः। शोकश्चेति । तच्छ्रवणादिति शेषः । कोयं वाद इत्यत्राह – पौरेत्यादि ॥ ११ ॥

 

अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् ।

पतत्येवाधमाँल्लोकान्यावच्छब्दः प्रकीर्त्यते ॥ १२ ॥

अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते ।

कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम् ॥ १३ ॥

अप्यहं जीवितं जह्यां युष्मान्वा पुरुषर्षभाः ।

अपवादभयाद्भीतः किं पुनर्जनकात्मजाम् ॥ १४ ॥

भूतस्य प्राणिनः । शब्द: अकीर्तिबोधकः ।। १२-१४ ॥

 

तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे ।

न हि पश्याम्यहं भूतं किंचिद्दुःखमतोऽधिकम् ॥ १५ ॥

भूतं उत्पन्नं ॥ १५ ॥

 

श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् ।

आरुह्य सीतामारोप्य विषयान्ते समुत्सृज ॥ १६ ॥

विषयान्ते स्वदेशाद्बहिः ॥ १६ ॥

 

गङ्गायास्तु परे पारे वाल्मीकेस्तु महात्मनः ।

आश्रमो दिव्यसंकाशस्तमसातीरमाश्रितः ॥ १७ ॥

तत्रैतां विजने देशे विसृज्य रघुनन्दन ।

शीघ्रमागच्छ भद्रं ते कुरुष्व वचनं मम ॥ १८ ॥

न चास्मिन्प्रतिवक्तव्यः सीतां प्रति कथंचन ।

तस्मात्वं गच्छ सौमित्रे नात्र कार्या विचारणा ॥ १९ ॥

तं विशेषयति-गङ्गाया इत्यादि ।। १७-१९ ॥

 

अप्रीतिर्हि परा मह्यं त्वयैतत्प्रतिवारिते ।

शापिता हि मया यूयं भुजाभ्यां जीवितेन च ॥ २० ॥

मह्यं मम । भुजाभ्यामिति वीरवचनं ॥ २० ॥

 

ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथंचन ।

अहिता नाम ते नित्यं मदभीष्टविघातनात् ॥ २१ ॥

वाक्यान्तरे अस्मद्वाक्यमध्ये । अनुनेतुं ये ब्रूयुस्ते शापिता इति पूर्वेणान्वयः ॥ २१ ॥

 

मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः ।

इतोद्य नीयतां सीता कुरुष्व वचनं मम ॥ २२ ॥

फलितमाह-मानयन्त्विति ॥ २२ ॥

 

पूर्वमुक्तोऽहमनया गङ्गातीरेऽहमाश्रमान् ।

पश्येयमिति तस्याश्च कामः संवर्त्यतामयम् ॥ २३ ॥

कथमिदं नृशंसत्वं सोढुं शक्यमित्यत्राह-पूर्वमित्यादि । संवर्त्यतां अनुष्ठीयतां ॥ २३ ॥

 

एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहिताननः ।

प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः ।। २४ ।।

शोकसंलग्रहृदयो निशश्वास यथा द्विपः ॥ २५ ॥

भ्रातृभिः परिवारितः प्रविवेशेति । भ्रातॄन विसृज्य स्ववेश्म प्रविवेशेत्यर्थः ॥ २४-२५ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चचत्वारिंशः सर्गः ॥ ४५ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.