25 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चविंशः सर्गः

दिग्विजयानन्तंरलङ्कामाविशतारावणेन प्रथमंनिकुंभिलाप्रवेशः ॥ १ ॥ तत्रयज्ञदीक्षित -मिन्द्रजितंप्रति यज्ञफलप्रश्नः ॥ २ ॥ याजकेनशुक्रेण तंप्रतितस्यमौनित्वोक्त्त्या यज्ञफलनिवेदनम् ॥ ३ ॥ रावणेनेन्द्रजितंप्रति शत्रुभूतेन्द्राद्याराधनस्यानौचित्योक्त्या तन्निवर्तनपूर्वकं तेनसहस्त्व -भवनमेत्य पुष्पकात्स्त्वापहृतपरतरुणीगणावतारणम् ॥ ४ ॥ तदसहिष्णुनाविभीषणेनतंप्रति निजभगिन्या: कुंभीनस्याः मधुनामकदैत्यकृतापहरणनिवेदनपूर्वकं तस्यपराङ्गनाहरणरूप -दुष्कर्मफलस्वकथनम् ॥ ५ ॥ रावणेनमधुवधपूर्वकसुरलोकजयप्रतिज्ञानेन कुंभकर्णादिभिः सहमधुपुरंप्रतिगमनं ॥ ६ ॥ तथाकुंभीनसीप्रार्थनया मधुवधान्निवृत्य तेनापिसहकैलासगमनम् ॥ ७ ॥

स तु दत्त्वा दशग्रीवो वनं घोरं खरस्य तत् ।

भगिनीं च समाश्वास्य हृष्टः स्वस्थतरोऽभवत् ॥ १ ॥

ततो निम्भिला नाम लङ्कोपवनमुत्तमम् ।

तद्राक्षसेन्द्रो बलवान्प्रविवेश सहानुगः ॥ २ ॥

निकुम्भिला नाम लङ्कायाः पश्चिमद्वारवर्तिं काननं ।। २ ।।

 

ततो यूपशताकीर्णं सौम्यचैत्योपशोभितम् ।

ददर्श विष्ठितं यज्ञं श्रिया संप्रज्वलन्निव ॥ ३ ॥

चैत्यं देवायतनं । विष्ठितं प्रवृत्तं ।। ३ ।।

 

ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् ।

ददर्श स्वसुतं तत्र मेघनादं भयावहम् ॥ ४ ॥

तं समासाद्य लङ्केश: परिष्वज्याथ बाहुभिः ।

अब्रवीत्किमिदं वत्स वर्तसे ब्रूहि तत्वतः ॥ ५ ॥

कमण्डलुः शिखा दण्डो ध्वजश्च यस्य स तथा । अनेन ब्रह्मचर्यं सूचितं । न तु ब्रह्मचर्याश्रमः । अग्निष्टोमादियाजित्वं ध्यात्वोपदेशात् ।। ४-५ ।।

 

उशना त्वब्रवीत्तत्र यज्ञसंपत्समृद्धये ।

रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः ॥ ६ ॥

उशना गुरुः शुक्राचार्यः । प्रवर्तकत्वात् स्वयमब्रवीदिति भावः ॥ ६ ॥

 

अहमाख्यामि ते राजञ्छ्रूयतां सर्वमेव तत् ।

यज्ञास्ते सप्त पुत्रेण प्राप्ताः सुबहुविस्तराः ॥ ७ ॥

अग्निष्टोमोश्वमेधश्च यज्ञो बहुसुवर्णकः ।

राजसूयस्तथा यज्ञो गोमेधो वैष्णवस्तथा ॥ ८ ॥

माहेश्वरे प्रवृत्ते तु यज्ञे पुंभिः सुदुर्लभे ।

वरांस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरिह ॥ ९ ॥

कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम् ।

मायां च तामसीं नाम यया संपद्यते तमः ॥ १० ॥

एतया किल संग्रामे मायया राक्षसेश्वर ।

प्रयुक्तया गतिः शक्या न हि ज्ञातुं सुरासुरैः ॥ ११ ॥

अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम् ।

अस्त्रं च बलवद्राजञ्शत्रुविध्वंसनं रणे ॥ १२ ॥

एतान्सर्वान्वराँल्लब्ध्वा पुत्रस्तेऽयं दशानन ।

अद्य यज्ञसमाप्तौ च त्वां दिदृक्षुः स्थितो ह्यहम् ।। १३ ।।

ततोऽब्रवीद्दशग्रीवो न शोभनमिदं कृतम् ।

पूजिताः शत्रवो यस्माद्द्रव्यैरिन्द्रपुरोगमाः ॥ १४ ॥

एहीदानीं कृतं विद्धि सुकृतं तन्त्र संशयः ।

आगच्छ सौम्य गच्छाम स्वमेव भवनं प्रति ॥ १५ ॥

ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः ।

स्त्रियोवतारयामास सर्वास्ता बाष्पगद्गदाः ॥ १६ ॥

लक्षिण्यो रत्नभूताश्च देवदानवरक्षसाम् ।

[ नार्यो भूषणसंपन्ना ज्वलन्त्यः स्वेन तेजसा ॥ १७ ॥

विभीषणस्तु ता नारीर्दृष्ट्वा शोकपरायणाः ।]

तस्य तासु मतिं ज्ञात्वा धर्मात्मा वाक्यमब्रवीत् ।। १८ ।।

यज्ञाः प्रसिद्धाः ॥ ७-१८ ।।

 

ईदृशैस्त्वं समाचारैर्यशोर्यकुलनाशनैः ।

धर्षणं ज्ञातिनां ज्ञात्वा स्वमतेन विचेष्टसे ।। १९ ।।

स्वमतेन स्वेच्छया । उल्लङ्घितशास्त्रमर्यादयेत्यर्थः ॥ १९ ॥

 

ज्ञातींस्तान्धर्षयित्वेमास्त्वयाऽऽनीता वराङ्गनाः ।

त्वामतिक्रम्य मधुना राजकुम्भीनसी हुता ॥ २० ॥

रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किंन्विदम् ।

कोयं यस्तु त्वयाख्यातो मधुरित्येव नामतः ॥ २१ ॥

विभीषणस्तु संक्रुद्धो भ्रातरं वाक्यमब्रवीत् ।

श्रूयतामस्य पापस्य कर्मणः फलमागतम् ॥ २२ ॥

मातामहस्य यो भ्राता ज्येष्ठो भ्राता सुमालिनः ।

माल्यवानिति विख्यातो वृद्धः प्राज्ञो निशाचरः ।। २३ ।।

ज्ञातीन् आनीतस्त्रीबन्धून् । अस्य कर्मणः परदारापहरणरूपपापस्य । फलमागतं स्वीयस्वसुर्बलान्मधुना हरणं ।। २०-२३ ॥

 

पिता ज्येष्ठो जनन्या नो ह्यस्माकं चार्यकोऽभवत् ।

तस्य कुम्भीनसी नाम दुहितुर्दुहिताऽभवत् ।। २४ ।।

मातृष्वसुरथास्माकं सा च कन्याऽनलोद्भवा ।

भवत्यस्माकमेवैषा भ्रातॄणां धर्मतः स्वसा ॥ २५ ॥

अस्माकं जनन्याः सुमालिसुताया: कैकस्या: ज्येष्ठा भगिनी काचिदस्ति । सा तु नाम्ना पुष्पोत्कचा । अपरा कुम्भीनसीति पूर्वमुक्ता । अस्माकं त्वार्यको माल्यवान् अस्माकं ज्येष्ठमातामहः । अस्माकं जनन्याश्च ज्येष्ठ: पिता । तस्य माल्यवतः कुम्भीनसी नाम दुहितास्ति । अनलोद्भवा अनला माल्यवतः सुता तस्याः कन्या कुम्भीनसीत्यर्थ: । अस्मन्मातामहस्य सुमालिन: द्वे पुत्र्यौ प्रसिद्धे । पुष्पोत्कचा कैकसी चेति । तयोर्ज्येष्ठः पिता माल्यवान् । तस्य पुत्री अनला । तस्याः कन्या कुम्भीनसी । सा अस्माकं स्वसा । ज्येष्ठमातामहपुत्र्याः पुत्रीत्वात् । अतएव धर्मतः स्वसेत्युक्ता ।। २४-२५ ॥

 

सा हृता मधुना राजन्राक्षसेन बलीयसा ।

यज्ञप्रवृत्ते पुत्रे तु मयि चान्तर्जलोषिते ॥ २६ ॥

यज्ञप्रमत्तः यज्ञेन प्रमत्तः । विस्मृतस्वगृहकृत्य इत्यर्थः । अन्तर्जलोषित इति तपोर्थमिति शेषः ॥ २६ ॥

कुम्भकर्णे महाराज निद्रामनुभवत्यथ ।

निहत्य राक्षसश्रेष्ठानमात्यानिह संमतान् ॥ २७ ॥

इह गृहे । वर्तमानानिति शेष: । संमतान् सिद्धान् ।। २७ ॥

 

धर्षयित्वा हृता सा तु सुप्ताऽप्यन्तः पुरे तव ।

श्रुत्वाऽपि तन्महाराज क्षान्तमेव हतो न सः ॥ २८ ॥

श्रुत्वा चैवं मधुना स्वसृहरणं मत्वा अस्माकं क्षान्तमेव न तु मधुर्हतः ॥ २८ ॥

 

यस्मादवश्यं दातव्या कन्या भर्त्रे हि भ्रातुभिः ।

तदेतत्कर्मणो ह्यस्य फलं पापस्य दुर्मते ।

अस्मिन्नेवाभिसंप्राप्तं लोके विदितमस्तु ते ॥ २९ ॥

विभीषणवचः श्रुत्वा राक्षसेन्द्रः स रावणः ।

दौरात्म्येनात्मनोद्धूतस्तप्ताम्भा इव सागरः ॥ ३० ॥

ततोऽब्रवीद्दशग्रीवः क्रुद्धः संरक्तलोचनः ।

कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु नः ।। ३१ ।।

भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः ।

वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः ।। ३२ ।।

भ्रातृभिः अस्माभिरित्यर्थः । तदिति । आहूय कल्याणपूर्वकं कन्यादानं विना बलात् कन्याग्रहणं अस्य पापस्य कर्मण: फलं । अस्मिन्नेव दृष्टान्ते अभिसंप्राप्तं अतः परमन्यत्रापि लोके विदितमस्तु ।। २९-३२ ।।

 

अद्य तं समरे हत्वा मधु रावणनिर्भयम् ।

सुरलोकं गमिष्यामि युद्धाकाङ्क्षी सुहृद्वृतः ॥ ३३ ॥

[ ततो विजित्य त्रिदिवं वशे स्थाप्य पुरंदरम् ।

निर्भयो विचरिष्यामि त्रैलोक्यैश्वर्यशोभितः ॥ ३४ ॥]

अक्षौहिणीसहस्राणि चत्वार्यग्र्याणि रक्षसाम् ।

नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम् ॥ ३५ ॥

इन्द्रजित्त्वग्रजित्सैन्यात्सैनिकान्परिगृह्य च ।

जगाम रावणो मध्ये कुम्भकर्णश्च पृष्ठतः ॥ ३६ ॥

विभीषणश्च धर्मात्मा लङ्कायां धर्ममाचरत् ।

शेषाः सर्वे महाभागा ययुर्मधुपुरं प्रति ॥ ३७ ॥

खरैरुष्टैर्हयैर्दीप्तै: शिंशुमारैर्महोरगैः ।

राक्षसाः प्रययुः सर्वे कृत्वाऽऽकाशं निरन्तरम् ॥ ३८ ॥

दैत्याश्च शतशस्तत्र कृतवैराश्च दैवतैः ।

रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्हि पृष्ठतः ॥ ३९ ॥

स तु गत्वा मधुपुरं प्रविश्य च दशाननः ।

न ददर्श मधु तत्र भगिनीं तत्र दृष्टवान् ॥ ४० ॥

सा च प्रह्वाञ्जलिर्भूत्वा शिरसा चरणौ गता ।

तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी तदा ॥ ४१ ॥

रावणान्निर्भयो रावणनिर्भयः ।। ३३-४१ ।।

 

तां समुत्थापयामास न भेतव्यमिति ब्रुवन् ।

रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते ॥ ४२ ॥

साऽब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाभुज ।

भर्तारं न ममेहाद्य हन्तुमर्हसि मानद ॥ ४३ ॥

अन्यदपि तव प्रियमित्यर्थः ।। ४२-४३ ।।

 

न हीदृशं भयं किंचित्कुलस्त्रीणामिहोच्यते ।

भयानामपि सर्वेषां वैधव्यं व्यसनं महत् ॥ ४४ ॥

ईदृशं भयं भर्तृवधसंभवं भयमित्यर्थः ।। ४४ ।।

 

सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम् ।

त्वयाऽप्युक्तं महाराज न भेतव्यमिति स्वयम् ॥ ४५ ॥

रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम् ।

क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् ।। ४६ ।।

सह तेन गमिष्यामि सुरलोकं जयावहे ।

तव कारुण्यसौहार्दान्निवृत्तोस्मि मधोर्वधात् ॥ ४७ ॥

इत्युक्ता सा समुत्थाप्य प्रसुप्तं तं निशाचरम् ।

अब्रवीत्संग्रहृष्टेव राक्षसी सा पतिं वचः ॥ ४८ ॥

एष प्राप्तो दशग्रीवो मम भ्राता महाबलः ।

सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च ॥ ४९ ॥

तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस ।

स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितम् ॥ ५० ॥

तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः ॥ ५१ ॥

सत्यवाग् भवेति । न भेतव्यमिति वचनं सत्यं कुर्वित्यर्थः ॥ ४५-५१ ॥

 

ददर्श राक्षसश्रेष्ठं यथान्याय्यमुपेत्य सः ।

पूजयामास धर्मेण रावणं राक्षसाधिपम् ॥ ५२ ॥

प्राप्य पूजां दशग्रीवो मधुवेश्मनि वीर्यवान् ।

तत्र चैकां निशामुष्य गमनायोपचक्रमे ॥ ५३ ॥

ततः कैलासमासाद्य शैलं वैश्रवणालयम् ।

राक्षसेन्द्रो महेन्द्राभ: सेनामुपनिवेशयत् ॥ ५४ ।।

यथान्याय्यमिति अर्घ्याद्युपचारमित्यर्थः ।। ५२-५४ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चविंशः सर्गः ॥ २५ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चविंशः सर्गः ॥ २५ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.