20 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे विंशः सर्गः

पृथिवीस्थपृथ्वीपतिपराजयपूर्वकंनिर्गतेनरावणेन गगनेमेघमण्डलवर्तिनोनारदस्या -वलोकनेन तंप्रति साभिवादनमागमनप्रयोजनप्रश्नः ॥ १ ॥ नारदेनाद्भुतयुद्धदर्शनस्यस्वागमन -प्रयोजनस्वोक्त्या मर्त्यानांदुर्बलतयातज्जयस्य कीर्त्यप्रयोजकत्वोक्त्त्याच यमस्यसर्वसंहर्तृत्वेन बलिष्ठवरिष्ठत्वोक्त्याच तज्जयचोदना ॥ २ ॥ तथा यमजयाय तल्लोकंप्रस्थितेरावणे अद्भुतरणदिदृक्षया स्वेनापितत्रगमनम् ॥ ३ ॥

ततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः ।

आससाद घने तस्मिन्नारदं मुनिपुङ्गवम् ॥ १ ॥

आससाद घने तस्मिन्निति । तस्मिन्काले घने घनपृष्ठे स्थितं नारदमित्यर्थः ।। १ ।।

 

तस्याभिवादनं कृत्वा दशग्रीवो निशाचरः ।

अब्रवीत्कुशलं दृष्ट्वा हेतुमागमनस्य च ॥ २ ॥

नारदस्तु महातेजा देवर्षिरमितप्रभः ।

अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् ॥ ३ ॥

हेतुमागमनस्य चेत्यत्रापि पृष्ट्वेत्यन्वयः ॥ २-३ ॥

 

राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत ।

प्रीतोस्म्यभिजनोपेत विक्रमैरूर्जितैस्तव ॥ ४ ॥

विष्णुना दैत्यघातैश्च गन्धर्वोरगधर्षणैः ।

त्वया समं विमर्दैश्च भृशं हि परितोषितः ॥ ५ ॥

तिष्ठेति । मद्वचनं श्रोतुमिति शेषः । विष्णुदैत्यघातादिर्दृष्टान्तार्थः ॥ ४-५ ॥

 

किंचिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि ।

श्रुत्वा चानन्तरं कार्यं त्वया राक्षससत्तम ।

तन्मे निगदतस्तात समाधिं श्रवणे कुरु ॥ ६ ॥

समाधिं ऐकाग्र्यं ।। ६ ।।

 

किमयं वध्यते तात त्वयाऽवध्येन दैवतैः ।

हत एव ह्ययं लोको यदा मृत्युवशं गतः ॥ ७ ॥

देवदानवदैत्यानां यक्षगन्धर्वरक्षसाम् ।

अवध्येन त्वया लोकः क्लेष्टुं युक्तो न मानुषः ॥ ८ ॥

नित्यं श्रेयसि संमूढं महद्भिर्व्यसनैर्वृतम् ।

हन्यात्कस्तादृशं लोकं जराव्याधिशतैर्युतम् ॥ ९ ॥

अयं लोकः । त्वया अवध्येनेति च्छेदः ॥ ७-९ ॥

 

तैस्तैरनिष्टोपगमैरजस्रं यत्रकुत्र कः ।

मतिमान्मानुषे लोके युद्धेन प्रणयी भवेत् ।। १० ।।

युद्धेनेति । मतिमान् कदा तस्मिन्मर्त्यलोके युद्धेन वधप्रणयी भवेत् न कोपीत्यर्थः ॥ १० ॥

 

क्षीयमाणं दैवहतं क्षुत्पिपासाजरादिभिः ।

विषादशोकसंमूढं लोकं त्वं क्षपयस्व मा ॥ ११ ॥

पश्य तावन्महाबाहो राक्षसेश्वर मानुषम् ।

मूढमेवं विचित्रार्थं यस्य न ज्ञायते गतिः ॥ १२ ॥

किं च मृतमारणवद्युद्धेन तेषां वधो व्यर्थ इत्याह -क्षीयमाणमिति ॥ ११-१२ ॥

 

क्वचिद्रादित्रनृत्यादि सेव्यते मुदितैर्जनैः ।

रुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः ॥ १३ ॥

धाराश्रुनयनाननैः धाराभूताश्रुनयनयुक्तमुखैः ।। १३ ।।

 

मातापितृसुतस्नेहैर्भार्याबन्धुमनोरमैः ।

मोहितोऽयं जनो ध्वस्तः कलेशं स्वं नावबुध्यते ॥ १४ ॥

भार्याबन्धुमनोरमैः भार्याबन्धुषु मनोरमो मनोरमणं प्रीतिर्येषां तैः । क्लेशं पारलौकिकदुःखं ॥ १४ ॥

 

अलमेनं परिक्लिश्य लोकं मोहनिराकृतम् ।

जित एव त्वया सौम्य मर्त्यलोको न संशयः ॥ १५ ॥

अवश्यमेभिः सर्वेश्च गन्तव्यं यमसादनम् ।

तन्निगृह्णीष्व पौलस्त्य यमं परपुरंजय ।। १६ ।।

तमिञ्जिते जितं सर्वं भवत्येव न संशयः ।

एवमुक्तस्तु लंकेशो दीप्यमानं स्वतेजसा ।

अब्रवीन्नारदं तत्र संप्रहस्याभिवाद्य च ॥ १७ ॥

मोहनिराकृतः अज्ञानेन प्रच्यावितार्थः ॥ १५-१७ ।।

 

महर्षे देवगन्धर्वविहार समरप्रिय ।

अहं समुद्यतो गन्तुं विजयार्थं रसातलम् ॥ १८ ॥

देवगन्धर्वविहार देवगन्धर्वैर्गानपरैर्विहारपर । समरप्रिय समरदर्शनप्रिय ।। १८ ।।

 

ततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे ।

समुद्रममृतार्थं च मथिष्यामि रसालयम् ॥ १९ ॥

रसालयं अमृतरसालयं ॥ १९ ॥

 

अथाब्रवीद्दशग्रीवं नारदो भगवानृषिः ।

क खल्विदानीं मार्गेण त्वया ह्यन्येन गम्यते ॥ २० ॥

इदानीं रसातलजिगमिषुणा त्वया अन्येन मार्गेण रसातलमार्गव्यतिरिक्तमार्गेण क्व गम्यते ॥ २० ॥

 

अयं खलु सुदुर्गम्य: प्रेतराजपुरं प्रति ।

मार्गों गच्छति दुर्धर्षो यमस्यामित्रकर्शन ॥ २१ ॥

कस्य तर्ह्ययंमार्ग इत्यपेक्षायामाह-अयं खल्वित्यादि ।  सुदुर्गम्य: सुदुर्गमः । यदार्षः ।। २१ ।।

 

स तु शारदमेघाभं हासं मुक्त्वा दशाननः ।

उवाच कृतमित्येव वचनं चेदमब्रवीत् ॥ २२ ॥

हासंमुक्त्वेति । कृत्वेति यावत् । शारदमेघाभं नारदंप्रति कृतमित्येवावोचत् । तन्मार्गेणैव गमनं तज्जयश्च मम सिद्ध एवेत्युवाचेत्यर्थः ॥ २२ ॥

 

तस्मादेवमहं ब्रह्मन्वैवस्वतवधोद्यतः ।

गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः ॥ २३ ॥

मया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिना ।

अवजेष्यामि चतुरो लोकपालानिति प्रभो ॥ २४ ॥

तदिह प्रस्थितोऽहं वै प्रेतराजपुरं प्रति ।

प्राणिसंक्लेशकर्तारं योजयिष्यामि मृत्युना ॥ २५ ॥

एवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च ।

प्रययौ दक्षिणामाशां प्रहृष्टः सह मन्त्रिभिः ॥ २६ ॥

नारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः ।

चिन्तयामास विप्रेन्द्रो विधूम इव पावकः ॥ २७ ॥

येन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः ।

क्षीणे चायुषि धर्मेण स कालो जेष्यते कथम् ॥ २८ ।।

तस्मादिति ॥ यस्मान्मार्ग उपदिष्टः यतश्च मया चतुर्दिक्पालजय: प्रतिज्ञातस्तस्मादित्यर्थः ॥ २३-२८ ॥

 

स्वदत्तकृत साक्षी यो द्वितीय इव पावकः ।

लब्धसंज्ञा विजेष्यन्ते लोका यस्य महात्मनः ॥ २९ ॥

यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः ।

तं कथं राक्षसेन्द्रोसौ स्वयमेव गमिष्यति ॥ ३० ॥

स्वदत्तं स्वकृतं च । स्वदत्तस्वकृतशब्देन कायक्लेशरूपं तपः महात्मनः अनुग्रहादिति शेषः ।। २९-३० ।।

 

यो विधाता च धाता च सुकृतं दुष्कृतं तथा ।

त्रैलोक्यं विजितं येन तं कथं विजयिष्यते ॥ ३१ ॥

धाता विधाता सामान्यतो विशेषतश्च कर्ता ॥ ३१ ॥

 

अपरं किंतु कृत्वाऽयं विधानं संविधास्यति ।

कौतूहलसमुत्पन्नो यास्यामि यमसादनम् ।

विमर्दं द्रष्टुमनयोर्यमराक्षसयोः स्वयम् ॥ ३२ ॥

अपरमिति । काल एव सर्वसाधनं । अयं तु कालातिरिक्तमपरं किं विधानं साधनसंपादनं कृत्वा कालजयं संविधास्यतीत्येवं कौतूहलसमुत्पन्नोहं यमस्य सदनं द्रष्टुं यास्यामि ॥ ३२ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे विंशः सर्गः ॥ २० ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने विंशः सर्गः ॥ २० ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.