88 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टाशीतितमः सर्गः

स्त्रीभूतैर्निजपरिजनैस्सहवनान्तरेविहरमाणायाइलायाअवलोकनेन क्षुभितमनसातत्रसर -सितपस्यताविधुसुतेनबुधेन तत्परिचरीणांकिंपुरुषनारीकरणपूर्वकं शैलतटप्रेषणम् ॥ १ ॥

तां कथामिलसंबन्धां रामेण समुदीरिताम् ।

लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ॥ १ ॥

तौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः ।

विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः ॥ २ ॥

प्राञ्जली इति द्विवचनं । तस्य भावस्येति । स्त्रीपुंसभावस्येत्यर्थः ॥ २ ॥

 

कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिः ।

पुरुषः स यदा भूतः कां वृत्तिं वर्तयत्यसौ ॥ ३ ॥

तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् ।

कथयामास काकुत्स्थस्तस्य राज्ञो यथागतम् ॥ ४ ॥

तमेव प्रथमं मासं स्त्रीभूता लोकसुन्दरी ।

ताभिः परिवृता स्त्रीभिर्ये च पूर्वपदानुगाः ॥ ५ ॥

तत्काननं विगाह्माशु विजह्रे लोकसुन्दरी ।

द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा ॥ ६ ॥

स्त्रीभूतः अतएव दुर्गतिः कथं वर्तयामास । तत्कालमिति शेषः ॥ ३-६ ॥

 

वाहनानि च सर्वाणि सा त्यक्त्वा वै समन्ततः ।

पर्वताभोगविवरे तस्मिन्रेमे इला तदा ॥ ७ ॥

पर्वतानां आभोगो विस्तारः ॥ ७ ॥

 

अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः ।

सर: सुरुचिरप्रख्यं नानापक्षिगणैर्युतम् ॥ ८ ॥

ददर्श सा त्विला तस्मिन्बुधं सोमसुतं ततः ।

ज्वलन्तं स्वेन वपुषा पूर्णसोममिवोदितम् ॥ ९ ॥

तपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम् ।

यशस्करं कामकरं तारुण्ये पर्यवस्थितम् ॥ १० ॥

अविदूरतः यत्र स्त्रीत्वप्राप्तिस्तस्याविदूरत इत्यर्थः । अन्यदेशत्वात् बुधस्य स्त्रीत्वाप्राप्तिरिति भावः ॥ ८-१० ।।

 

सा तं जलाशयं सर्वं क्षोभयामास विस्मिता ।

सहगैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन ॥ ११ ॥

क्षोभयामासेति । क्रीडयेति शेषः ॥ ११ ॥

 

बुधस्तु तां समीक्ष्यैव कामबाणवशं गतः ।

नोपलेभे तदाऽऽत्मानं संचचाल तदाऽम्भसि ।। १२ ।।

आत्मानं नोपलेभे । आत्मध्यानं न प्राप्तवानित्यर्थः । कामपरवशचित्तोभूदिति भावः ॥ १२ ॥

 

इलां निरीक्षमाणस्तु त्रैलोक्याभ्यधिकां शुभाम् ।

चिन्तां समभ्यतिक्रामत्का न्वियं देवताधिका ।। १३ ।।

न देवीषु न नागीषु नासुरीष्वप्सरस्सु च ।

दृष्टपूर्वा मया काचिद्रूपेणानेन शोभिता ॥ १४ ॥

चिन्तां समभ्यतिक्रामत् । इलायामिति शेषः । इलाविषयकचिन्तां प्राप्त इत्यर्थः । तदेवाह – कान्वित्यादि ॥ १३-१४ ॥

 

सदृशीयं मम भवेद्यदि नान्यपरिग्रहः ।

इति बुद्धिं समास्थाय जलात्कूलमुपागमत् ॥ १५ ॥

नान्यपरिग्रहः अन्यपरिग्रहत्वरहिता ॥ १५ ॥

 

आश्रमं समुपागम्य ततस्ताः प्रमदोत्तमाः ।

शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे ॥ १६ ॥

स ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी ।

किमर्थमागता चैव सर्वमाख्यात मा चिरम् ॥ १७ ॥

शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् ।

श्रुत्वा स्त्रियश्च ताः सर्वा ऊचुर्मधुरया गिरा ॥ १८ ॥

शब्दापयत । पुगार्ष: ।। १६-१८ ।।

 

अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा ।

अपतिः काननान्तेषु सहास्माभिश्चरत्यसौ ॥ १९ ॥

अपतिः पतिरहिता ॥ १९ ॥

 

तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य च ।

विद्यामावर्तिनीं पुण्यामावर्तयत स द्विजः ॥ २० ॥

अव्यक्तपदं अस्पष्टाक्षरमित्यर्थः । आवर्तिनीं आवर्तिन्याख्यां विद्यामावर्तयत आवर्तयति स्म । प्रकृतप्रयोजनार्थं । द्विजः क्षत्रियो बुधः ॥ २० ॥

 

सोर्थं विदित्वा सकलं तस्य राज्ञो यथागतम् ।

सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः ॥ २१ ॥

स बुधः तस्य राज्ञः कार्दमेः सकलमर्थं वृत्तान्तं विदित्वा । योगमाहात्म्यादिति शेषः । ताः स्त्रियः इलासहचरीः ॥ २१ ॥

 

अत्र किंपुरुषीभूत्वा शैलरोधसि वत्स्यथ ।

आवासस्तु गिरावस्मिञ्शीघ्रमेव विधीयताम् ॥ २२ ॥

यूयं सर्वाः किंपुरुषीभूत्वा किंपुरुषाख्यदेवयोनिस्त्रियो भूत्वा । अत्रास्मिन् शैलस्य रोधसि वत्स्यथ । अतोस्मिन् गिरौ शीघ्रमेव आवास: उटजादिः विधीयतां ।। २२ ।।

 

मूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा ।

स्त्रियः किंपुरुषान्नाम भर्तृन्त्समुपलप्स्यथ ॥ २३ ॥

स्त्रियः किंपुरुषस्त्रियो यूयं । किंपुरुषान्नाम प्रसिद्धान् भर्तॄन् समुपलप्स्यथ । अन्विष्य प्राप्स्यथेत्यर्थः ।। २३ ।।

 

तां श्रुत्वा सोमपुत्रस्य वाचं किंपुरुषीकृताः ।

उपासांचक्रिरे शैलं वध्वस्ता बहुलास्तदा ॥ २४ ॥

किंपुरुषीकृताः बुधस्य योगबलात्किंपुरुषस्त्रीकृता इत्यर्थः । शैलमुप शैलस्य समीप इत्यर्थः ॥ २४ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टाशीतितमः सर्गः ॥ ८८ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अष्टाशीतितमः सर्गः ॥ ८८ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.