69 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनसप्ततितमः सर्गः

शत्रुघ्नेन युद्धे लवणासुरवधः ॥ १ ॥

तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः ।

क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥ १ ॥

पाणौ पाणिं विनिष्पिष्य दन्तान्कटकटाप्य च ।

लवणो रघुशार्दूलमाह्वयामास चासकृत् ॥ २ ॥

तमाह्वयन्तं सौमित्रिर्लवणं घोरदर्शनम् ।

शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत् ॥ ३ ॥

न शत्रुघ्नस्तथा जातो यथाऽन्ये निर्जितास्त्वया ।

तदद्य बाणाभिहतो व्रज त्वं यमसादनम् ॥ ४ ॥

ऋषयोप्यद्य पापात्मन्मया त्वां निहतं रणे ।

पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम् ॥ ५ ॥

त्वयि मद्बाणनिर्दग्धे पतितेऽद्य निशाचर ।

पुरे जनपदे चापि क्षेममेव भविष्यति ॥ ६ ॥

अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः ।

प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः ॥ ७ ॥

एवमुक्तो महावृक्षं लवणः क्रोधमूर्च्छितः ।

शत्रुघ्नोरसि चिक्षेप स च तं शतधाऽच्छिनत् ॥ ८ ॥

तद्दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु ।

पादपान्सुबहून्गृह शत्रुघ्नायासृजद्बली ॥ ९ ॥

अथ लवणवधः तच्छ्रुवेत्यादि ।। १-९ ।।

 

शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून् ।

त्रिभिश्चतुर्भिरेकैकं चिच्छेद नतपर्वभिः ॥ १० ॥

ततो बाणमयं वर्षं व्यसृजद्राक्षसोरसि ।

शत्रुघ्नो वीर्यसंपन्नो विव्यथे न स राक्षसः ॥ ११ ॥

ततः प्रहस्य लवणो वृक्षमुद्यम्य वीर्यवान् ।

शिरस्यभ्यहनच्छूर स्रस्ताङ्गः स मुमोह वै ॥ १२ ॥

तस्मिन्निपतिते वीरे हाहाकारो महानभूत् ।

ऋषीणां देवसङ्घानां गन्धर्वाप्सरसां तथा ॥ १३ ॥

एकैकमिति । वृक्षमिति शेषः ॥ १०-१३ ।।

 

तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् ।

रक्षो लब्धान्तरमपि न विवेश स्वमालयम् ॥ १४ ॥

नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् ।

ततो हत इति ज्ञात्वा तान्भक्षान्समुदावहत् ।। १५ ।।

मुहूर्ताल्लब्धसंज्ञस्तु पुनस्तस्थौ धृतायुधः ।

शत्रुघ्नो वै पुरद्वारि ऋषिभिः संप्रपूजितः ॥ १६ ॥

ततो दिव्यममोघं तं जग्राह शरमुत्तमम् ।

ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश ॥ १७ ॥

वज्राननं वज्रवेगं मेरुमन्दरसन्निभम् ।

नतं पर्वसु सर्वेषु संयुगेष्वपराजितम् ॥ १८ ॥

लब्धान्तरमपि शूलग्रहणं प्रति लब्धावकाशमपीत्यर्थः ।। १४-१८ ।।

 

असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम् ।

दानवेन्द्राचलेन्द्राणामसुराणां च दारणम् ॥ १९ ॥

तं दीप्तमिव कालागिं युगान्ते समुपस्थिते ।

दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् ॥ २० ॥

सदेवासुरगन्धर्वं मुनिभिः साप्सरोगणम् ।

जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् ॥ २१ ॥

उवाच देवदेवेशं वरदं प्रपितामहम् ।

कच्चिल्लोकक्षयो देव संप्राप्तो वा युगक्षयः ॥ २२ ॥

नेदृशं दृष्टपूर्वं च न श्रुतं प्रपितामह ।

देवानां भय संमोहो लोकानां संक्षयं प्रति ॥ २३ ॥

तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः ।

भयकारणमाचष्ट लोकानामभयङ्करः ।

उवाच मधुरां वाण शृणुध्वं सर्वदेवताः ॥ २४ ॥

वधाय लवणस्याजौ शरः शत्रुघ्नधारितः ।

तेजसा तस्य संमूढाः सर्वे स्म सुरसत्तमाः ॥ २५ ॥

एष पूर्वस्य देवस्य लोककर्तुः सनातनः ।

शरस्तेजोमयो वत्स येन वै भयमागतम् ॥ २६ ॥

असृक्चन्दनदिग्धाङ्गं असृग्रूपैश्चन्दनैः लिप्तदेहं । पतत्रिणं बाणं । दानवेन्द्ररूपाः अचलेन्द्राः तेषां दारणं ॥ १९-२६ ॥

 

एष वै कैटभस्यार्थे मधुनश्च महाशरः ।

सृष्टो महात्मना तेन वधार्थे दैत्ययोस्तयोः ॥ २७ ॥

तेन भगवतेत्यर्थः ॥ २७ ॥

 

एक एव प्रजानाति विष्णुस्तेजोमयं शरम् ।

एषा एव तनुः पूर्वा विष्णोस्तस्य महात्मनः ॥ २८ ॥

महात्मनस्तस्य विष्णोरेषा शरमयी तनुरेव पूर्वा प्राचीनमूर्तिः । एषा एवेत्यसंधिरार्षः ॥ २८ ॥

 

इतो गच्छत पश्यध्वं वध्यमानं महात्मना ।

रामानुजेन वीरेण लवणं राक्षसोत्तमम् ॥ २९ ॥

तस्य ते देवदेवस्य निशम्य वचनं सुराः ।

आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ ॥ ३० ॥

तं शरं दिव्यसंकाशं शत्रुघ्नकरधारितम् ।

ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम् ॥ ३१ ॥

आकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः ।

सिंहनादं भृशं कृत्वा ददर्श लवणं पुनः ॥ ३२ ॥

आहूतश्च पुनस्तेन शत्रुघ्नेन महात्मना ।

लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः ॥ ३३ ॥

आ कर्णात्स विकृष्याथ तद्धनुर्धन्विनां वरः ।

तं मुमोच महाबाणं लवणस्य महोरसि ॥ ३४ ॥

उरस्तस्य विदार्याशु प्रिविवेश रसातलम् ॥ ३५ ॥

गत्वा रसातलं दिव्यः शरो विबुधपूजितः ।

पुनरेवागमत्तूणमिक्ष्वाकुकुलनन्दनम् ॥ ३६ ॥

शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः ।

पपात सहसा भूमौ वज्राहत इवाचलः ॥ ३७ ॥

तच्च शूलं महत्तेन हते लवणराक्षसे ।

पश्यतां सर्वदेवानां रुद्रस्य वशमन्वगात् ॥ ३८ ॥

एकेषुपातेन भृशं निपात्य लोकत्रयस्यापि रघुप्रवीरः ।

विनिर्बभावुत्तमचापबाणस्तमः प्रणुद्येव सहस्ररश्मिः ॥ ३९ ॥

ततो हि देवा ऋषिपन्नगाश्च प्रपूजिरे ह्यप्सरसश्च सर्वाः ।

दिष्ट्या जयो दाशरथेरवासस्त्यक्त्वा भयं सर्प इव प्रशान्तः ॥ ४० ॥

वध्यमानं लवणमिति संबन्धः ॥ २९-४० ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनसप्ततितमः सर्गः ॥ ६९ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोनसप्ततितमः सर्गः ॥ ६९ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.