49 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनपञ्चाशः सर्गः

मुनिकुमारकै: सीतारोदनादिकंनिवेदितेनवाल्मीकिना सत्वरंसीतासमीपमेत्य ससान्त्वनमर्थ्यादिनासंपूजन पूर्वकं तस्याः स्वाश्रमप्रापणेन तापसी:प्रति तत्परिरक्षणचोदना ॥

सीतां रुदन्तीं दृष्ट्वा तां तत्र वै मुनिदारकाः ।

प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरुग्रधीः ॥ १ ॥

अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये ।

सर्वं निवेदयामासुस्तस्यास्तु रुदितस्वनम् ॥ २ ॥

अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः ।

पत्नी श्रीरिव संमोहाद्विरौति विकृतानना ॥ ३ ॥

भगवन्साधु पश्यं त्वं देवतामिव खाच्युताम् ।

नद्यास्तु तीरे भगवन्वरस्त्री काऽपि दुःखिता ॥ ४ ॥

सर्वं निवेदयामासुरित्येतद्विवृणोति – अदृष्टेत्यादि ।। ३-४ ॥

 

दृष्टास्माभिः प्ररुदिता दृढं शोकपरायणा ।

अनर्हा दुःखशोकाभ्यामेका दीना ह्यनाथवत् ॥ ५ ॥

न ह्येनां मानुषीं विद्मः सत्क्रियाऽस्याः प्रयुज्यताम् ।

आश्रमस्याविदूरे च त्वामियं शरणं गता ।

त्रातारमिच्छते साध्वी भगवंस्त्रातुमर्हसि ॥ ६ ॥

तेषां तु वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् ।

तपसा लब्धचक्षुष्मान्प्राद्रवद्यत्र मैथिली ॥ ७ ॥

तं प्रयान्तमभिप्रेत्य शिष्या ह्येनं महामतिम् ।

तं तु देशमभिप्रेत्य किंचित्पद्भ्यां महामतिः ॥ ८ ॥

अध्यमादाय रुचिरं जाह्नवीतीरमागमत् ।

ददर्श राघवस्येष्टां सीतां पत्नीमनाथवत् ॥ ९ ॥

तां सीतां शोकभारार्तां वाल्मीकिर्मुनिपुङ्गवः ।

उवाच मधुरां वाणीं ह्लादयन्निव तेजसा ॥ १० ॥

स्नुषा दशरथस्य त्वं रामस्य महिषी प्रिया ।

जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते ॥ ११ ॥

अनर्हेति । दुःखस्येति शेषः ॥ ५-११ ॥

 

आयान्ती चासि विज्ञाता मया धर्मसमाधिना ।

कारणं चैव सर्वं मे हृदयेनोपलक्षितम् ॥ १२ ॥

कारणमिति । आगमनकारणमित्यर्थः ॥ १२ ॥

 

तव चैव महाभागे विदितं मम तत्वतः ।

सर्वं च विदितं मह्यं त्रैलोक्ये यद्धि वर्तते ॥ १३ ॥

तव चैवेति । शुद्धभावत्वमिति शेषः । मम मया । मह्यं मम ॥ १३ ॥

 

अपापां वेद्मि सीते त्वां तपोलब्धेन चक्षुषा ।

विस्रब्धा भव वैदेहि सांप्रतं मयि वर्तसे ॥ १४ ॥

आश्रमस्थाविदूरे मे तापस्यस्तपसि स्थिताः ।

तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः ॥ १५ ॥

मयि वर्तस इति । मत्समीपे निवसिष्यसीत्यर्थः ॥ १४-१५ ॥

 

इदमर्घ्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा ।

यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः ॥ १६ ॥

श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम् ।

शिरसा वन्द्य चरणौ तथेत्याह कृताञ्जलिः ॥ १७ ॥

तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतोऽन्वगात् ॥ १८ ॥

यथा स्वगृहमभ्येत्येति । तथैवावतिष्ठस्वेति शेषः ।। १६-१८ ॥

 

तं दृष्ट्वा मुनिमायान्तं वैदेह्या मुनिपत्नयः ।

उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन् ॥ १९ ॥

मुदा युक्ता इति । मुनिपत्नयः तापस्यः । अब्रुवन्निति । वाल्मीकिमिति शेषः ॥ १९ ॥

 

स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं च ते ।

अभिवादयामस्त्वां सर्वा उच्यतां किं च कुर्महे ।। २० ।।

तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत् ।

सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः ॥ २१ ॥

स्नुषा दशरथस्यैषा जनकस्य सुता सती ।

अपापा पतिना त्यक्ता परिपाल्या मया सदा ॥ २२ ॥

इमां भवन्त्यः पश्यन्तु स्नेहेन परमेण हि ।

गौरवान्मम वाक्याच्च पूज्या वोस्तु विशेषतः ॥ २३ ॥

चिरस्यागमनमिति । प्रतीक्ष्य स्थिता वयं अभिवादयामहे । एतेन सीतायाः समाश्वासादिना विलम्बो जात इत्यवगम्यते ।। २०-२३ ।।

 

मुहुर्मुहुश्च वैदेहीं प्रणिधाय महायशाः ।

स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः ॥ २४ ॥

प्रणिधाय तापसीनां हस्ते दवा ॥ २४ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोनपञ्चाशः सर्गः ॥ ४९ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.