86 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षडशीतितमःसर्गः

ब्रह्महत्यापीडितेइन्द्रेदिगन्तंगते संक्षुभितेचसकललोके देवैरिन्द्रान्वेषणपूर्वकं तेनाश्वमेधयाजनम् ॥ १ ॥ तेनेन्द्रंत्यक्तवत्याब्रह्महत्यया देवान्प्रति स्वस्यस्थानकल्पनमार्थने देवैस्तस्यानद्यादिस्थानचतुष्टयकल्पनम् ॥ २ ॥ एवं लक्ष्मणेन रामंप्रत्यश्वमेधमहिमोक्तिः ॥ ३ ॥

तदा वृत्रवधं सर्वमखिलेन स लक्ष्मणः ।

कथयित्वा नरश्रेष्ठः कथाशेषं प्रचक्रमे ॥ १ ।।

कथाशेषं वक्तुमिति शेषः ॥ १ ॥

 

ततो हते महावीर्ये वृत्रे देवभयंकरे ।

ब्रह्महत्यावृतः शक्रः संज्ञां लेभे न वृत्रहा ॥ २ ॥

न संज्ञां लेभ इति । ग्रहग्रस्तवदप्रकाशोभूदित्यर्थः ॥ २ ॥

 

सोन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः ।

कालं तत्रावसत्कंचिद्वेष्टमान इवोरगः ॥ ३ ॥

कंचित्कालमित्यन्वयः ॥ ३ ॥

 

अथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत् ।

भूमिश्च ध्वस्तसंकाशा निस्नेहा शुष्ककानना ॥ ४ ॥

नष्टे अदृष्टे । उद्विग्नमिति अराजकत्वादिति शेषः । निस्नेहा अनार्द्रा ॥ ४ ॥

 

निःस्रोतसश्च ते सर्वे ह्रदाश्च सरितस्तथा ।

संक्षोभश्चैव सत्त्वानामनावृष्टिकृतोऽभवत् ॥ ५ ॥

अनावृष्टिकृत इति । इन्द्राभावमूलानावृष्टिकृत इत्यर्थः ॥ ५ ॥

 

क्षीयमाणे तु लोकेऽस्मिन्त्संभ्रान्तमनसः सुराः ।

यदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् ॥ ६ ॥

ततः सर्वे सुरगणा: सोपाध्यायाः सहर्षिभिः ।

तं देशं समुपाजग्मुर्यत्रेन्द्रो भयमोहितः ॥ ७ ॥

समुपानयन् संपादयन्ति स्म ॥ ६-७ ।।

 

ते तु दृष्ट्वा सहस्राक्षमावृतं ब्रह्महत्यया ।

तं पुरस्कृत्य देवेशमश्वमेधमुपाक्रमन् ॥ ८ ॥

ततोश्वमेधः सुमहान्महेन्द्रस महात्मनः ।

ववृधे ब्रह्महत्यायाः पावनार्थं नरेश्वर ॥ ९ ॥

ततो यज्ञे समाप्ते तु ब्रह्महत्या महात्मनः ।

अभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ ॥ १० ॥

तं देवेशमिति । विष्णुमित्यर्थः ॥ ८-१० ॥

 

ते तामूचुस्तदा देवास्तुष्टाः प्रीतिसमन्विताः ।

चतुर्धा विभजात्मानमात्मनैव दुरासदे ॥ ११ ॥

हे दुरासदे ब्रह्महत्ये इति शेषः ॥ ११ ॥

 

देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् ।

सन्निधौ स्थानमन्यत्र वरयामास दुर्वसा ॥ १२ ॥

सन्निधौ देवानां सन्निधौ । संदधाविति पाठे चतुर्धा विभागं संपादितवतीत्यर्थः । अन्यत्र महेन्द्रादन्यत्र । दुर्वसा महेन्द्रे दुर्वसा ॥ १२ ॥

 

एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै ।

चतुरो वार्षिकान्मासान्दर्पघ्नी कामवारिणी ॥ १३ ॥

भूम्यामहं सर्वकालमेकेनांशेन दुर्वसा ।

वसिष्यामि न सन्देहः सत्येनैतद्ब्रवीमि वः ॥ १४ ॥

चतुर इति । सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वला: इति स्मरणात् । पक्षा वै मासाः इति पक्षानुसारेण चतुष्ट्वात् । दर्पघ्नी । अपुण्यकृतामिति शेषः । कामवारिणी । स्नातुमिच्छतामिति शेषः । कामचारिणीति च पाठ: ।। १३-१४ ।।

 

योयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु ।

त्रिरात्रं दर्पपूर्णासु वसिष्ये दर्पघातिनी ॥ १५ ॥

हन्तारो ब्राह्मणान्ये तु मृषापूर्वमदूषकान् ।

तांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ॥ १६ ॥

प्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे ।

तथा भवतु तत्सर्वं साधयस्व यदीप्सितम् ॥ १७ ॥

ततः प्रीत्यान्विता देवाः सहस्राक्षं ववन्दिरे ।

विज्वरः स च पूतात्मा चासवः समपद्यत ॥ १८ ॥

प्रशान्तं च जगत्सर्व सहस्राक्षे प्रतिष्ठिते ।

यज्ञं चाद्भुतसंकाशं तदा शक्रोऽभ्यपूजयत् ॥ १९ ॥

ईदृशो ह्यश्वमेधस्य प्रभावो रघुनन्दन ।

यजस्व सुमहाभाग हयमेधेन पार्थिव ॥ २० ॥

इति लक्ष्मणवाक्यमुत्तमं नृपतिरतीव मनोहरं महात्मा ।

परितोषमवाप हृष्टचेता निशमय्येन्द्रसमानविक्रमौजाः ॥ २१ ॥

दर्पघातिनी । पुरुषसंभोगसुखहारिणीति भावः ।। १५-२१ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षडशीतितमःसर्गः॥८६ ।।

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे उत्तरकाण्डव्याख्याने षडशीतितमः सर्गः ॥ ८६ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.