26 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षडिशः सर्गः

कैलासेवसता समुदितेचन्द्रे तत्रयदृच्छासमागतरंभावलोकनक्षुभितहृदाचरावणेन तत्करग्रहणेन तांप्रतिजिगमिपितदेशप्रश्नपूर्वकंभोगप्रार्थना ॥ १ ॥ तयातंप्रति स्वस्यनलकूबरा -भिलापनिवेदनेन स्नुषात्वोक्त्त्या स्वमोचनयाचने तेनबलात्तदुपभोगः ॥ २ ॥ तेनभुक्तमुक्तयारंभया नलकूबरमेत्य तस्मिन्रावणदुश्चेष्टितनिवेदनम् ॥ ३ ॥ तेनकोपात्तंप्रति अकामकामिनीभोगे सप्तधामूर्धस्फुटनविषयकशापदानम् ॥ ४ ॥ तच्छ्रवणेनरावणेनाकाम -कामिनीभोगानभिरोचनं तदपहृतपतिव्रताभिर्हर्षाधिगमश्च ॥ ५ ॥

स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् ।

अस्तं प्राप्ते दिनकरे निवासं समरोचयत् ॥ १ ॥

उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि ।

प्रसुप्तं सुमहत्सैन्यं नानाप्रहरणायुधम् ॥ २ ॥

तुल्यपर्वतवर्चसि स्वनिविष्टकैलासवत्तुल्याभे ।। २ ।।

 

रावणस्तु महावीर्यो निषण्ण: शैलसूर्धनि ।

स ददर्श गुणांस्तत्र चन्द्रपादसुशोभितान् ॥ ३ ॥

गुणान् भोगार्हधर्मान् ।। ३ ।।

 

कर्णिकारवनैर्दीप्तैः कदम्बगहनैस्तथा ।

पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि ॥ ४ ॥

चम्पकाशोकपुन्नागमन्दारतरुभिस्तथा ।

चूतपाटललोध्रैश्च प्रियङ्ग्ग्वर्जुनकेतकैः ॥ ५ ॥

तगरैर्नारिकेलैश्च प्रियालपनसैस्तथा ।

आरग्वधैस्तमालैश्च प्रियालबकुलैरपि ॥ ६ ॥

कदम्बगहनैः कदम्बवनैः ॥ ४-६ ।।

 

एतैरन्यैश्च तरुभिरुद्भासितवनान्तरे ।

किन्नरा मदनेनार्ता रक्ता मधुरकण्ठिनः ।

समं संप्रजगुर्यत्र मनस्तुष्टिविवर्धनम् ॥ ७ ॥

विद्याधरा मदक्षीबा मदरक्तान्तलोचनाः ।

योषिद्भिः सह संक्रान्ताश्चिकीडुर्जहृषुश्च वै ॥ ८ ॥

घण्टानामिव सन्नाद: शुश्रुवे मधुरस्वर: ।

अप्सरोगणसङ्घानां गायतां धनदालये ॥ ९ ॥

रक्ताः रागयुक्ताः । मधुरकण्ठिनः मधुकण्ठध्वनयः । समं स्वस्त्रीभिरिति शेषः ॥ ७-९ ॥

 

पुष्पवर्षाणि मुश्चन्तो नगाः पवनताडिताः ।

शैलं तं वासयन्तीव मधुमाधवगन्धिनः ॥ १० ॥

वासयन्ति अधिवासयुक्तं कुर्वन्ति । मधुमाधवगन्धिनः नित्यमेव मधुमाधवाभ्यां चैत्रवैशाखाभ्यां वसन्तमासाभ्यां गन्धिन: तत्कृतपुष्पगन्धाइत्यर्थः ।। १० ।।

 

मधुपुष्परजःपृक्तं गन्धमादाय पुष्कलम् ।

प्रववौ वर्धयन्कामं रावणस्य सुखोऽनिलः ॥ ११ ॥

गेयात्पुष्पसमृद्ध्या च शैत्याद्वायोर्गिरेर्गुणात् ।

प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च ॥ १२ ॥

रावण: सुमहावीर्य: कामस्य वशमागतः ।

विनिश्वस्य विनिश्वस्य शशिनं समवैक्षत ॥ १३ ॥

एतस्मिन्नन्तरे तत्र दिव्याभरणभूषिता ।

सर्वाप्सरोवरा रम्भा दिव्यपुष्पविभूषिता ॥ १४ ॥

मधुपुष्परजःपृक्तं मधुना मकरन्देन पुष्परजसा च संपृक्तं ॥ ११-१४ ॥

 

दिव्यचन्दनलिप्ताङ्गी मन्दारकृतमूर्धजा ।

दिव्योत्सवकृतारम्भा पूर्णचन्द्रनिभानना ॥ १५ ॥

मन्दारकृतमूर्धजा मन्दारपुष्पकृतालंकारकेशीत्यर्थः ।। १५ ।।

 

चक्षुर्मनोहरं पीनं मेखलादामभूषितम् ।

समुद्वहन्ती जघनं रतिप्राभृतमुत्तमम् ॥ १६ ॥

रतिप्राभृतं रत्युपदाभूतं रतिवर्धकमित्यर्थः ॥ १६ ॥

 

कृतैर्विशेषकैरार्द्रैः षडर्तुकुसुमोद्भवैः ।

बभावन्यतमेव श्रीकान्तिद्युतिमतिह्रियाम् ।

नीलं सतोयमेघाभं वस्त्रं समवकुण्ठिता ॥ १७ ॥

यस्या वक्त्रं शशिनिमं भ्रुवौ चापनिभे शुभे ।

ऊरू करिकराकारौ करो पल्लवकोमलौ ।

सैन्यमध्येन गच्छन्ती रावणेनोपवीक्षिता ॥ १८ ॥

तां समुत्थाय गच्छन्तीं कामबाणवशं गतः ।

करे गृहीत्वा लज्जन्तीं स्मयमानोऽभ्यभाषत ।। १९ ।।

षडर्तुकुसुमोद्भवैः षडृतकुसुमोद्भवैरित्यर्थः । ऋकारस्य गुणश्छान्दसः । विशेषकैरलंकारैरित्यर्थः । श्रीकान्तिद्युतिमतिह्रियां देवस्त्रीविशेषाणामन्यतमेव स्थिता । अभिसान्त्वेन नीलवस्त्रमादाय समवकुण्ठिता प्रावृतवती ।। १७-१९ ॥

 

क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम् ।

कस्याभ्युदयकालोऽयं यस्त्वां समुपभोक्ष्यते ॥ २० ॥

कां सिद्धिं कस्य भोगसिद्धिमित्यर्थः ॥ २० ॥

 

 

त्वंदाननरसस्याद्य पद्मोत्पलसुगन्धिनः ।

सुधामृतरसस्येव कोऽद्य तृप्तिं गमिष्यति ॥ २१ ॥

स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ ।

कस्योरस्थलसंस्पर्श दास्यतस्ते कुचाविमौ ॥ २२ ॥

सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु ।

अध्यारोहति कस्तेऽद्य जघनं स्वर्गरूपिणम् ॥ २३ ॥

मद्विशिष्टः पुमान्कोऽद्य शक्रो विष्णुरथाश्विनौ ।

मामतीत्य हि यं च त्वं यासि भीरु न शोभनम् ।। २४ ।।

विश्रम त्वं पृथुश्रोणि शिलातलमिदं शुभम् ।

त्रैलोक्ये यः प्रभुश्चैव मदन्यो नैव विद्यते ॥ २५ ॥

तदेवं प्राञ्जलिः मह्वो याचते त्वां दशाननः ।

भर्तुर्भर्ता विधाता च त्रैलोक्यस्य भजस्व माम् ॥ २६ ॥

एवमुक्ताऽब्रवीद्रम्भा वेपमाना कृताञ्जलिः ।

प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः ॥ २७ ॥

अन्येभ्यो हि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि ।

तद्धर्मतः स्नुषा तेऽहं तत्त्वमेव ब्रवीमि ते ॥ २८ ॥

अथाब्रवीद्दशग्रीवश्चरणाधोमुखीं स्थिताम् ।

रोमहर्षमनुप्राप्तां दृष्टमात्रेण तां तदा ॥ २९ ॥

सुतस्य यदि मे भार्या ततस्त्वं हि स्नुषा भवेः ।

बाढमित्येव सा रम्भा प्राह रावणमुत्तरम् ।। ३० ।।

धर्मतस्ते सुतस्याहं भार्या राक्षसपुङ्गव ।

पुत्रः प्रियतरः प्राणैर्भ्रातुर्वैश्रवणस्य ते ।

विख्यातस्त्रिषु लोकेषु नलकूबर इत्ययम् ॥ ३१ ॥

सुधामृतरसस्येव अमृतादमृतरसस्येवेत्यर्थः । तृप्तियोगे षष्ठी ॥ २१-३१ ॥

 

धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत ।

क्रोधाद्यश्च भवेदग्निः क्षान्त्या च वसुधासमः ॥ ३२ ॥

धर्मतः धर्मानुष्ठानविषये ॥ ३२ ॥

 

तस्यास्मि कृतसंकेता लोकपालसुतस्य वै ।

तमुद्दिश्य तु मे सर्वं विभूषणमिदं कृतम् ॥ ३३ ॥

तथा तस्य हि नान्यस्य भावो मां प्रति तिष्ठति ।

तेन सत्येन मां राजन्मोक्तुमर्हस्यरिन्दम ।। ३४ ।।

स हि तिष्ठति धर्मात्मा मां प्रतीक्षन्त्समुत्सुकः ।

तत्र विघ्नं सुतस्येह कर्तुं नार्हसि मुञ्च माम् ॥ ३५ ॥

सद्भिराचरितं मार्गं गच्छ राक्षसपुङ्गव ।

माननीयो मम त्वं हि पालनीया तथाऽस्मि ते ॥ ३६ ॥

कृतसंकेता कृतरतिसंकेता । यथा तस्य भावो मां प्रति नान्यस्य तथा ममापि भावस्तं प्रति तिष्ठतीत्यर्थः ॥ ३३-३६ ॥

 

एवमुक्तो दशग्रीवः प्रत्युवाच विनीतवत् ।

स्नुषाऽस्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः ॥ ३७ ॥

देवलोकस्थितिरियं सुराणां शाश्वती मता ।

पतिरप्सरसां नास्ति न चैकस्त्रीपरिग्रहः ॥ ३८ ॥

एवमुक्त्वा स तां रक्षो निवेश्य च शिलातले ।

कामभोगाभिसंसक्तो मैथुनायोपचक्रमे ॥ ३९ ॥

स्नुषास्मि यदवोचः । स्नुषास्मीति यदुवोच इत्यर्थः ।। ३७-३९ ॥

 

सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा ।

गजेन्द्राक्रीडमथिता नदीवाकुलतां गता ॥ ४० ॥

सा विमुक्तेति ॥ संभोगानन्तरमिति शेषः । गजेन्द्राक्रीडमथिता गजेन्द्राक्रीडेन मथिता ॥ ४० ॥

 

ललिताकुलकेशान्ता करवेपितपल्लवा ।

पवनेनावधूतेव लता कुसुमशालिनी ।। ४१ ॥

सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः ।

नलकूबरमासाद्य पादयोर्निपपात ह ॥ ४२ ॥

तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः ।

अब्रवीत्किमिदं भद्रे पादयोः पतितासि मे ॥ ४३ ॥

सा वै निश्वसमाना तु वेपमाना कृताञ्जलिः ।

तस्मै सर्वं यथातत्त्वमाख्यातुमुपचक्रमे ॥ ४४ ॥

करवेपितपल्लवा वेपितकरपल्लवा ॥ ४१-४४ ॥

 

एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम् ।

तेन सैन्यसहायेन निशेयं परिणामिता ॥ ४५ ॥

आयान्ती तेन दृष्टास्मि त्वत्सकाशमरिन्दम ।

गृहीता तेन पृष्टाऽस्मि कस्य त्वमिति रक्षसा ॥ ४६ ॥

मया तु सर्वं यत्सत्यं तस्मै सर्वं निवेदितम् ।

काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम ॥ ४७ ॥

याच्यमानो मया देव स्नुषा तेऽहमिति प्रभो ।

तत्सर्वं पृष्ठतः कृत्वा वलात्तेनास्मि धर्षिता ॥ ४८ ॥

एवं त्वमपराधं मे क्षन्तुमर्हसि सुव्रत ।

न हि तुल्यबलं सौम्य स्त्रियाश्च पुरुषस्य च ॥ ४९ ॥

परिणामिता यापितेत्यर्थः । इहेति शेषः ॥ ४५-४९ ॥

 

एतच्छ्रुत्वा तु संक्रुद्धस्तदा वैश्रवणात्मजः ।

धर्षणां तां परां श्रुत्वा ध्यानं संप्रविवेश ह ॥ ५० ॥

तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजः ।

मुहूर्तात्क्रोधताम्राक्षस्तोयं जग्राह पाणिना  ५१ ॥

ध्यानं संप्रविवेशेति । एतदुक्तः सत्यो वाऽसत्यो वेति ज्ञातुमिति शेषः ॥ ५०-५१ ॥

 

गृहीत्वा सलिलं सर्वमुपस्पृश्य यथाविधि ।

उत्ससर्ज यथाशापं राक्षसेन्द्राय दारुणम् ॥ ५२ ॥

अकामा तेन यस्मात्त्वं बलाद्भद्रे प्रधर्षिता ।

तस्मात्स युवतीमन्यां नाकामामुपयास्यति ॥ ५३ ॥

उपस्पृश्य चक्षुरादीन्द्रियमिति शेषः ॥ ५२-५३ ॥

 

यदा ह्यकामां कामार्तो धर्षयिष्यति योषितम् ।

मूर्धा तु सप्तधा तस्य शकलीभविता तदा ॥ ५४ ॥

तस्मिन्नुदाहृते शापे ज्वलिताग्निसमप्रभ ।

देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्युता ।

पितामहमुखाश्चैव सर्वे देवाः प्रहर्षिताः ॥ ५५ ॥

सप्तधा सप्तप्रकारेण शकलीभविता ॥ ५४-५५ ॥

 

ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः ।

ऋषयः पितरश्चैव प्रीतिमापुरनुत्तमाम् ॥ ५६ ॥

श्रुत्वा तु स दशग्रीवस्तं शापं रोमहर्षणम् ।

नारीषु मैथुने भावं नाकामास्वभ्यरोचयत् ॥ ५७ ॥

तेन नीताः स्त्रियः प्रीतिमापुः सर्वाः पतिव्रताः ।

नलकूबरनिर्मुक्तं शापं श्रुत्वा मनःप्रियम् ॥ ५८ ॥

लोकगतिं लोकस्य तत्पीडामूलदुर्दशां । इदं च वचनं सीतादेव्या अक्षतत्वस्य सम्यग्रामबोधनार्थं ॥ ५६-५८ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षडिशः सर्गः ॥ २६ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षड्विंशः सर्गः ॥ २६ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.