62 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विषष्टितमः सर्गः

च्यवनादिभिलवणासुरदुर्वृत्तंनिवेदितेनरामेण लवणमारणेनियोज्यविचारणे तंत्रति भरतेन निजनियोजनप्रार्थना ॥ १ ॥ शत्रुघ्नेन हेतूक्तिपूर्वकंस्वनियोजनयाचने रामेण तदङ्गीकारेणलवणमारणनिर्धारणेन शत्रुघ्नंप्रति लवणराज्येऽभिषेकस्वीकारचोदना ॥ २ ॥

तथोक्ते तानृषीन्राम: प्रत्युवाच कृताञ्जलिः ।

किमाहार: किमाचारो लवणः क्व च वर्तते ॥ १ ॥

अथ शत्रुघ्नस्य लवणासुरवधार्थं प्रेषणं-तथेत्यादि ॥ १ ॥

 

राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते ।

ततो निवेदयामासुर्लवणो ववृधे यथा ॥ २ ॥

आहार: सर्वसवानि विशेषेण च तापसाः ।

आचारो रौद्रता नित्यं वासो मधुवने तथा ॥ ३ ॥

हत्वा बहुसहस्राणि सिंहव्याघ्रमृगद्विपान् ।

मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम् ॥ ४ ॥

ततोन्तराणि सत्त्वानि खादते स महाबलः ।

संहारे समनुप्राप्ते व्यादितास्य इवान्तकः ॥ ५ ॥

तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन् ।

घातयिष्यामि तद्रक्षो ह्यपगच्छतु वो भयम् ॥ ६ ॥

प्रतिज्ञाय तथा तेषां मुनीनामुग्रतेजसाम् ।

स भ्रातृन्त्सहितान्सर्वानुवाच रघुनन्दनः ॥ ७ ॥

यथा ववृधे यादृगाहारादिना वर्धते स्म तथा निवेदयामासुः ।। २-७ ॥

 

को हन्ता लवणं वीरः कस्यांशः स विधीयताम् ।

भरतस्य महाबाहोः शत्रुघ्नस्य च धीमतः ॥ ८ ॥

राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत् ।

अहमेनं वधिष्यामि ममांशः स विधीयताम् ॥ ९ ॥

कस्यांश इति पृष्ट्वा स्वयमेव निश्चिनोति भरतस्येति ।। ८-९ ।।


भरतस्य वचः श्रुत्वा धैर्यशौर्यसमन्वितम् ।

लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम् ॥ १० ॥

शत्रुघ्नस्त्वब्रवीद्वाक्यं प्रणिपत्य नराधिपम् ।

कृतकर्मा महाबाहुर्मध्यमो रघुनन्दनः ॥ ११ ॥

आर्येण हि पुरा शून्या त्वयोध्या परिपालिता ।

संतापं हृदये कृत्वा आर्यस्यागमनं प्रति ॥ १२ ॥

दुःखानि च बहूनीह ह्यनुभूतानि पार्थिव ।

शयानो दुःखशय्यासु नन्दिग्रामेऽवसत्पुरा ॥ १३ ॥

फलमूलाशनो भूत्वा जटी चीरधरस्तथा ।

अनुभूयेदृशं दुःखमेष राघवनन्दनः ॥

प्रेष्ये मयि स्थिते राजन्न भूय: क्लेशमाप्नुयात् ॥ १४ ॥

तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत् ।

एवं भवतु काकुत्स्थ क्रियतां मम शासनम् ॥ १५ ॥

आसनं हित्वा आसनादुत्थायेत्यर्थः ।। १०-१५ ॥

 

राज्ये त्वामभिषेक्ष्यामि मधोस्तु नगरे शुभे ।

निवेशय महाबाहो भरतं यद्यवेक्षसे ॥ १६ ॥

निवेशय अत्रैव नगर इति शेषः । अथवा तत्रैव तिष्ठेति भावः । अवेक्षसे अक्लेशनीयत्वेनेति शेषः ॥ १६ ॥

 

शूरस्त्वं कृतविद्यश्च समर्थश्च निवेशने ॥ १७ ॥

निवेशने नूतनगृहनिर्माण इत्यर्थः ॥ १७ ॥

 

[ नगरं यमुनाजुष्टं तथा जनपदाञ्शुभान् । ]

यो हि शत्रु समुत्पाट्य पार्थिवस्य पुनः क्षये ।

न विधत्ते नृपं तत्र नरकं स हि गच्छति ॥ १८ ॥

स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम् ।

राज्यं प्रशाधि धर्मेण वाक्यं मे यद्यवेक्षसे ॥ १९ ॥

मधोस्तु नगरे त्वामभिषेक्ष्यामीत्यत्र हेतुमाह-यो हीति ॥ नृपं तत्रेति । उत्पाटितवंशनृपराज्य इत्यर्थः ।। १८-१९ ।।

 

उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम ।

बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः ॥ २० ॥

उत्तरं च न वक्तव्यमिति ॥ त्वत्समीप एव मया वस्तव्यमित्यादिकमित्यर्थः ॥ २० ॥

 

अभिषेकं च काकुत्स्थ प्रतीच्छस्व मयोद्यतम् ।

वसिष्ठ प्रमुखैर्विप्रैर्विधिमन्त्र पुरस्कृतम् ॥ २१ ॥

विधिना मन्त्रेण च पुरस्कृतं ॥ २१ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्विषष्टितमः सर्गः ।। ६२ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.