06 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षष्ठः सर्गः

माल्यवदादिराक्षसपीडितैः सुरादिभीरुद्रसमीपमेत्य रक्षःपीडानिवेदनपूर्वकं तद्वधप्रार्थने तेनतान्प्रतितेषांस्वावध्यत्वकथनपूर्वकं श्रीनारायणशरणीकरणचोदना ।। १ ।। सुरादिभिः सप्रणामंप्रार्थितेनहरिणा तान्प्रति रक्षःक्षपणप्रतिज्ञानपूर्वकं तेषां स्वस्वालयान्प्रतिप्रेषणम् ।। २ ।। विदितनारायणप्रतिज्ञानेनमाल्यवता तत्प्रतिज्ञायादेवगणप्रार्थनामूलकत्वनिर्धारणेन भ्रातृभ्यां -रक्षोगणैश्चसह देवगणविध्वंसनायदेवलोकगमनेनतैः सहसमरारंभः ॥ ३ ॥ श्रीनारायणेन सुपर्णारोहणेनसुरलोकमेत्य रक्षोभिः सहयुद्धारंभः ॥ ४ ॥

तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः ।

भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम्  ।। १ ॥

जगत्सृष्टन्तकर्तारमजमव्यक्तरूपिणम् ।

आधारं सर्वलोकानामाराध्यं परमं गुरुम् ॥ २ ॥

ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् ।

ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः ॥ ३ ॥

सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः ।

मजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधनैः ॥ ४ ॥

शरण्यान्यशरण्यानि ह्याश्रमाणि कृतानि नः ।

स्वर्गाच्च देवान्प्रच्याव्य स्वर्गे क्रीडन्ति देववत् ॥ ५ ॥

अहं विष्णुरहं रुद्रो ब्रह्माऽहं देवराडहम् ।

अहं यमश्च वरुणश्चन्द्रोऽहं रविरप्यहम् ॥ ६ ॥

शरण्यानि शरणार्हाणि देवपित्रतिथिपशुपक्ष्यादि-रक्षणार्हाणि ।। ५-६ ।।

 

इति माली सुमाली च माल्यवांश्चैव राक्षसाः ॥

[ इति ते राक्षसा देवान्वरदानेन दर्पिता: ] ।

बाधन्ते समरोद्धर्षा ये च तेषां पुरस्सराः ॥ ७ ॥

समरे उद्धर्षो येषां ते समरोद्धर्षाः ॥ ७ ॥

 

तन्नो देव भयार्तानामभयं दातुमर्हसि ।

अशिवं वपुरास्थाय जहि वै देवकण्टकान् ॥ ८ ॥

अशिवं असौम्यं क्रूरमित्यर्थः ॥ ८ ॥

 

इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः ।

सुकेशं प्रति सापेक्षः प्राह देवगणान्प्रभुः ॥ ९ ॥

सुकेशं प्रति सापेक्ष इति । सुकेशस्य स्वाश्रितत्वात्तत्पुत्रवधानौचित्य इत्याशङ्क्येत्यर्थः ॥ ९ ॥

 

अहं तान्न हनिष्यामि मयाऽवध्या हि तेऽसुराः ।

किंतु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति ॥ १० ॥

प्रथमं रुद्रसमीपगमनं कृतोयमनर्थ इति द्योतयितुमाह — अहमिति ॥ मन्त्रमुपायं ॥ १० ॥

 

एतमेव समुद्योगं पुरस्कृत्य महर्षयः ।

गच्छध्वं शरणं विष्णुं हनिष्यति स तान्प्रभुः ॥ ११ ॥

ततस्तु जयशब्देन प्रतिनन्द्य महेश्वरम् ।

विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः ॥ १२ ॥

एतमेव समुद्योगमिति । नतु कालान्तरीयमित्यर्थः । प्रभुर्ममापि प्रभुः ॥ ११-१२ ॥

 

शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च ।

ऊचुः संभ्रान्तवद्वाक्यं सुकेशतनयान्प्रति ॥ १३ ॥

सुकेशतनयैर्देव त्रिभिस्त्रेताग्निसन्निभैः ।

आक्रम्य वरदानेन स्थानान्यपहृतानि नः ॥ १४ ॥

लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता ।

तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः ॥ १५ ॥

स त्वमस्मद्धितार्थाय जहि तान्मधुसूदन ।

शरणं त्वां वयं प्राप्ता गतिर्भव सुरेश्वर ॥ १६ ॥

चक्रकृत्तास्यकमलान्निवेदय यमाय वै ।

भयेष्वभयदोस्माकं नान्योस्ति भवता विना ॥ १७ ॥

संभ्रान्तवत् संभ्रान्ताः सन्तः ।। १३-१७ ॥

 

राक्षसान्समरे दुष्टान्सानुबन्धान्मदोद्धतान् ।

नुद त्वं नो भयं देव नीहारमिव भास्करः ॥ १८ ॥

इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः ।

अभयं भयदोऽरीणां दवा देवानुवाच ह ॥ १९ ॥

सुकेशं राक्षसं जाने ईशानवरदर्पितम् ।

तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान् ॥ २० ॥

तानहं समतिक्रान्तमर्यादान्राक्षसाधमान् ।

निहनिष्यामि संक्रुद्धः सुरा भवत विज्वराः ॥ २१ ।।

इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना ।

यथावासं ययुर्हृष्टाः प्रशंसन्तो जनार्दनम् ॥ २२ ॥

विबुधानां समुद्योगं माल्यवांस्तु निशाचरः ।

श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत् ॥ २३ ॥

अमरा ऋषयश्चैव संगम्य किल शंकरम् ।

अस्मद्वधं परीप्सन्त इदं वचनमब्रुवन् ॥ २४ ॥

सानुबन्धाः सानुचराः ॥ १८-२४ ॥

 

सुकेशतनया देव वरदानबलोद्धताः ।

बाधन्तेऽस्मान्समुद्दृप्ता घोररूपाः पदे पदे ॥ २५ ॥

राक्षसैरभिभूताः स्म न शक्ताः स्म प्रजापते ।

स्वेषु सद्मसु संस्थातुं भयात्तेषां दुरात्मनाम् ॥ २६ ॥

तदस्माकं हितार्थाय जहि तांश्च त्रिलोचन ।

राक्षसान्हुंकृतेनैव दह प्रदहतां वर ॥ २७ ॥

पदे पदे प्रतिक्षणमित्यर्थः ॥ २५-२७ ॥

 

इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः ।

शिरः करं च धुन्वान इदं वचनमब्रवीत् ॥ २८ ॥

शिरः करं च धुन्वान इति सुरोक्तस्यासह्यताद्योतनम् ॥ २८ ॥

 

अवध्या मम ते देवाः सुकेशतनया रणे ।

मन्त्रं तु वः प्रदास्यामि यस्तान्वै निहनिष्यति ॥ २९ ॥

योसा चक्रगदापाणिः पीतवासा जनार्दनः ।

हरिर्नारायणः श्रीमाञ्शरणं तं प्रपद्यथ ॥ ३० ॥

हरादवाप्य ते मन्त्रं कामारिमभिवाद्य च ।

नारायणालयं प्राप्य तस्मै सर्वं न्यवेदयन् ॥ ३१ ॥

ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः ।

सुरारींस्तान्हनिष्यामि सुरा भवत विज्वराः ॥ ३२ ॥

देवानां भयभीतानां हरिणा राक्षसर्षभौ ।

प्रतिज्ञातो वधोस्माकं चिन्त्यतां यदिह क्षमम् ॥ ३३ ॥

हिरण्यकशिपोर्मृत्युरन्येषां च सुरद्विषाम् ।

नमुचिः कालनेमिश्च संह्रादो वीरसत्तमः ॥ ३४ ॥

राधेयो बहुमायी च लोकपालोथ धार्मिकः ।

यमलार्जुनौ च हार्दिक्यः शुम्भश्चैव निशुम्भकः ॥ ३५ ॥

असुरा दानवाश्चैव सत्त्ववन्तो महाबलाः ।

सर्वे समरमासाद्य न श्रूयन्तेऽपराजिताः ॥ ३६ ॥

सर्वैः क्रतुशतैरिष्टं सर्वे मायाविदस्तथा ।

सर्वे सर्वास्त्रकुशलाः सर्वे शत्रुभयंकराः ॥ ३७ ॥

नारायणेन निहताः शतशोथ सहस्रशः ।

एतज्ज्ञात्वा तु सर्वेषां क्षमं कर्तुमिहार्हथ ॥ ३८ ॥

अवध्यत्वे हेतुः सुकेशतनया इति ॥ २९-३८ ॥

 

[ दुःखं नारायणं जेतुं यो नो हन्तुमिहेच्छति ॥]

ततः सुमाली माली च श्रुत्वा माल्यवतो वचः ।

ऊचतुर्भ्रातरं ज्येष्ठं भगांशाविव वासवम् ॥ ३९ ॥

स्वधीतं दत्तमिष्टं चाप्यैश्वर्यं परिपालितम् ।

आयुर्निरामयं प्राप्तं सुधर्मः प्रापितः पथि ॥ ४० ॥

देवसागरमक्षोभ्यं शस्त्रैः समवगाह्य च ।

जिता द्विषो ह्यप्रतिमास्तन्नो मृत्युकृतं भयम् ॥ ४१ ॥

नारायणश्च रुद्रश्च शक्रश्चापि यमस्तथा ।

अस्माकं प्रमुखे स्थातुं सर्वे बिभ्यति सर्वदा ॥ ४२ ॥

भगांशाविव । भग: पूर्वफल्गुनीनक्षत्रदेवता । तदंशः अर्यमा उत्तरफल्गुनीनक्षत्रदेवता ॥ ३९-४२ ॥

 

विष्णोर्द्वेषस्य नास्त्येव कारणं राक्षसेश्वर ।

देवानामेव दोषेण विष्णोः प्रचलितं मनः ॥ ४३ ॥

विष्णोद्वेषस्य कारणं नास्तीति । अस्माभिस्तदपकाराकरणादिति भावः ॥ ४३ ॥

 

तस्मादद्य समुद्युक्ताः सर्वसैन्यसमावृताः ।

देवानेव जिघांसाम एभ्यो दोषः समुत्थितः ॥ ४४ ॥

[ इति माली सुमाली च माल्यवानग्रजः प्रभुः ॥ ]

एवं संमन्त्र्य बलिनः सर्वे सैन्यसमावृताः ।। ४५ ।।

उद्योगं घोषयित्वा तु सर्वे नैर्ऋतपुङ्गवाः ।

युद्धाय निर्ययुः क्रुद्धा जृम्भवृत्रबला इव ।। ४६ ॥

इति ते राम संमन्त्र्य सर्वोद्योगेन राक्षसाः ।

युद्धाय निर्ययुः सर्वे महाकाया महाबलाः ॥ ४७ ॥

जिघांसाम इति स्वार्थे सन्नार्षः ॥ ४४-४७ ॥

 

स्यन्दनैवारणैश्चैव हयैश्च गिरिसन्निभैः ।

खरैर्गोभी रथोष्ट्रैश्च शिंशुमारैर्भुजङ्गमैः ॥ ४८ ॥

वाहनान्याह-स्यन्दनैरित्यादिमा ।। ४८ ।।

 

मकरैः कच्छपैर्मीनौर्विहङ्गैर्गरुडोपमैः ।

सिंहैर्व्याघ्रैर्वराहैश्च सृमरैश्चमरैरपि ॥ ४९ ॥

त्यक्त्वा लङ्कां गताः सर्वे राक्षसा बलगर्विताः ।
प्रयाता देवलोकाय योद्धं दैवतशत्रवः ॥ ५० ॥

सृमरैः गवयैः ॥ ४९-५० ॥

 

लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्यथ ।

भूतानि भयदर्शीनि विमनस्कानि सर्वशः ॥ ५१ ॥

लङ्काविपर्ययं लङ्काविनाशं । दृष्ट्वा यानि लङ्कानिलयानि भूतानि तत्रत्यानि दैवतानि विमनस्कान्यासन्निति शेषः ॥ ५१ ॥

 

रथोत्तमैरूह्यमानाः शतशोथ सहस्रशः ।

प्रयाता राक्षसास्तूर्णं देवलोकं प्रयत्नतः ।

रक्षसामेव मार्गेण दैवतान्यपचक्रमुः ॥ ५२ ॥

रक्षसां मार्गेण तद्यात्रया सहैवापचक्रमुः ॥ ५२ ।।

 

भूतानि भयदर्शीनि विषमस्थानि सर्वशः ।

भौमाश्चैवान्तरिक्षाश्च कालाज्ञप्ता भयावहाः ॥

उत्पाता राक्षसेन्द्राणामभावाय समुत्थिताः ॥ ५३ ॥

अस्थीनि मेघा ववृपुरुष्णं शोणितमेव च ।

वेलां समुद्राश्चोत्क्रान्ताश्चेलुश्चाप्यथ भूधराः ॥ ५४ ॥

अट्टहासान्विमुञ्चन्तो घननादसमस्वनाः ।

वाश्यन्त्यश्च शिवास्तत्र दारुणं घोरदर्शनाः ॥ ५५ ॥

संपतन्त्यथ भूतानि दृश्यन्ते च यथाक्रमम् ।

[ भूम्यां परिपतन्ति स्म नृत्यमानाः सहस्रशः ॥ ]

गृध्रचक्रं महच्चात्र ज्वलनोद्गारिभिर्मुखैः ।। ५६ ।।

राक्षसानामुपरि खे भ्रमतेऽलातचक्रवत् ।

कपोता रक्तपादाश्च शारिका विद्रुता ययुः ।

काका वाश्यन्ति तत्रैव बिडाला वै द्विपादयः ॥ ५७ ॥

कालाज्ञप्ताः कालप्रेरिताः ॥ ५३-५७ ॥

 

उत्पातांस्ताननादृत्य राक्षसा बलगर्विताः ।

यान्त्येव न निवर्तन्ते मृत्युपाशावपाशिताः ॥ ५८ ॥

माल्यवांश्च सुमाली च माली च सुमहाबलाः ।

आसन्पुरस्सरास्तेषां क्रतूनामिव पावकाः ॥ ५९ ॥

मृत्युपाशावपाशिताः संजातबन्धनाः ।। ५८-५९ ।।

 

माल्यवन्तं च ते सर्वे माल्यवन्तमिवाचलम् ।

निशाचरा ह्याश्रयन्ति धातारमिव देवताः ॥ ६० ।।

तद्बलं राक्षसेन्द्राणां महाभ्रघननादितम् ।
जयेप्सया देवलोकं ययौ मालिवशे स्थितम् ॥ ६१ ॥

राक्षसानां समुद्योगं तं तु नारायणः प्रभुः ।

देवदूतादुपश्रुत्य चक्रे युद्धे तदा मनः ॥ ६२ ॥

स सज्जायुधतूणीरो वैनतेयोपरि स्थितः ।

आसज्य कवचं दिव्यं सहस्रार्कसमद्युति ॥ ६३ ॥

आवध्य शरसंपूर्ण इषुधी विमले तदा ।

श्रोणिसूत्रं च सङ्गं च विमलं कमलेक्षणः ।

शङ्खचक्रगदाशार्ङ्गखड्गाख्यप्रवरायुधान् ॥ ६४ ॥

सुपर्णं गिरिसंकाशं वैनतेयमथास्थितः ।

राक्षसानामभावाय ययौ तूर्णतरं प्रभुः ॥ ६५ ॥

सुपर्णपृष्ठे स बभौ श्यामः पीताम्बरो हरिः ।

काञ्चनस्य गिरेः शृङ्गे सतडित्तोयदो यथा ॥ ६६ ॥

स सिद्धदेवर्षिमहोरगैश्च गन्धर्वयक्षैरुपगीयमानः ॥

समाससादासुरसैन्यशत्रूंश्चक्रासिशार्ङ्गायुधशङ्खपाणिः ॥ ६७ ॥

माल्यवन्तं पर्वतं ॥ ६०-६७ ॥

 

सुपर्णपक्षानिलनुन्नपक्षं भ्रमत्पताकं प्रविकीर्णशस्त्रम् ।

चचाल तद्राक्षसराजसैन्यं चलोपलं नील इवाचलेन्द्रः ॥ ६८ ॥

नुन्नपक्षं क्षोभितबलं । चलोपलमिति बहुव्रीहिः ॥ ६८ ॥

 

ततः शरै: शोणितमांसरूषितैर्युगान्तवैश्वानरतुल्यविग्रहैः ।

निशाचराः संपरिवार्य माधवं वरायुधैर्निर्बिभिदुः सहस्रशः ॥ ६९ ॥

विग्रहः आकारः ।। ६९ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षष्ठः सर्गः ॥ ६ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षष्ठः सर्गः ॥ ६ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.