24 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्विंशः सर्गः

दिग्जयार्थंगतेनरावणेन तन्त्रतत्ररमणीयतरतरुणीगणस्यबलादपहरणेन पुष्पकारोपणे साध्वीभिस्ताभिस्तंप्रति नारीहेतुकवधप्राप्तिकारकशापदानम् ॥ १ ॥ ततस्ताभिः सहैवलङ्कां -प्रविष्टेरावणे शूर्पणखया तंप्रति स्वरमणमारणरूपदोषाविष्करणेन सगर्हणंरोदनम् ॥ २ ॥ रावणेनतांप्रति तन्मारणस्यप्रामादिकत्वोक्त्यापरिसान्त्वनपूर्वकं दानमानादिभिस्तत्परितोषण -प्रतिज्ञानेन तदर्थं चतुर्दशसदस्रसंख्याकराक्षसैर्दूषणेन शूर्पणखयाचसह दण्डकारण्यंप्रति खरस्यप्रेषणम् ॥ ३ ॥

निवर्तमानः संहृष्टो रावणः सुदुरात्मवान् ।

जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः ॥ १ ॥

दर्शनीयां हि रक्षः स कन्यां स्त्रीं वाऽथ पश्यति ।

हत्वा बन्धुजनं तस्या विमाने तां रुरोध ह ।। २ ।।

एवं पन्नगकन्याश्च राक्षसासुरमानुषीः ।

यक्षदानवकन्याश्च विमाने सोध्यरोपयत् ॥ ३ ॥

ताश्च सर्वा: समं दुःखान्मुमुचुर्बाष्पजं जलम् ।

तुल्यमभ्यर्चिषां तत्र शोकाग्निभयसंभवम् ॥ ४ ॥

रक्षः स इति संबन्धः । कन्या अनूढा । स्त्री सभर्तृका ॥ २-४ ॥

 

ताभिः सर्वानवद्याभिर्नदीभिरिव सागरः ।

आपूरितं विमानं तद्भयशोकाशिवाश्रुभिः ॥ ५ ॥

नागगन्धर्वकन्याश्च महर्षितनयाश्च याः ।

दैत्यदानवकन्याश्च विमाने शतशोऽरुदन् ॥ ६ ॥

दीर्घकेश्य: सुचार्वङ्ग्य: पूर्णचन्द्रनिभाननाः ।

पीनस्तन्यस्तथा वज्रवेदिमध्यसमप्रभाः ॥ ७ ॥

रथकूबरसंकाशैः श्रोणिदेशैर्मनोहराः ।

स्त्रियः सुराङ्गनाप्रख्या निष्टप्तकनकप्रभाः ।

शोकदुःखभयत्रस्ता विह्वलाश्च सुमध्यमाः ॥ ८ ॥

भयशोकाभ्यां अशिवमश्रु यासां ताभिः ॥ ५-८ ।।

 

तासां निश्वासवातेन सर्वतः संप्रदीपितम् ।

अग्निहोत्रमिवाभाति सन्निरुद्धाग्नि पुष्पकम् ॥ ९ ॥

दशग्रीववशं प्राप्तास्तास्तु शोकाकुलाः स्त्रियः ।

दीनवक्त्रेक्षणाः श्यामा मृग्यः सिंहवशा इव ।। १० ।।

काचिच्चिन्तयती तंत्र किं नु मां भक्षयिष्यति ।

काचिद्दध्यौ सुदुःखार्ता अपि मां मारयेदयम् ॥ ११ ॥

इति मातृपितृस्मृत्वा भर्तृन्भ्रातृंस्तथैव च ।

दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः ॥ १२ ॥

कथं नु खलु मे पुत्रो भविष्यति मया विना ।

कथं माता कथं भ्राता निमग्नाः शोकसागरे ॥ १३ ॥

हा कथं नु करिष्यामि भर्तुस्तस्मादहं विना ।

मृत्यो प्रसादयामि त्वां नय मां दुःखभागिनीम् ।। १४ ।।

किंतु तद्दुष्कृतं कर्म पुरा देहान्तरे कृतम् ।

एवं स्म दुःखिताः सर्वाः पतिताः शोकसागरे ॥ १५ ॥

न खल्विदानीं पश्यामो दुःखस्यास्यान्तमात्मनः ।

अहो धिङ्मानुषं लोकं नास्ति खल्वधमः परः ।। १६ ।।

यद्दुर्बला बलवता भर्तारो रावणेन नः ।

सूर्येणोदयता काले नक्षत्राणीव नाशिताः ॥ १७ ॥

अहो सुबलवद्रक्षो वधोपायेषु युज्यते ।

अहो दुर्वृत्तमास्थाय नात्मानं वै जुगुप्सते ॥ १८ ॥

सर्वथा सदृशस्तावद्विक्रमोस्य दुरात्मनः ।

इदं त्वसदृशं कर्म परदाराभिमर्शनम् ॥ १९ ॥

सन्निरुद्धा अग्नयो यस्मिंस्तादृशं अग्निहोत्रं अग्निकुण्डमिव पुष्पकं भाति ॥ ९-१९ ॥

 

यस्मादेष परक्यासु रमते राक्षसाधमः ।

तस्माद्वै स्त्रीकृतेनैव प्राप्स्यते दुर्मतिर्वधम् ॥ २० ॥

सतीभिर्वरनारीभिरेवं वाक्येऽभ्युदीरिते ।

दुर्दुन्दुभयः खस्थाः पुष्पवृष्टिः पपात च ॥ २१ ॥

शप्तः स्त्रीभिः स तु समं हतौजा इव निष्प्रभः ।

पतिव्रताभिः साध्वीभिर्बभूव विमना इव ॥ २२ ॥

एवं विलपितं तासां शृण्वन्राक्षसपुङ्गवः ।

प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥ २३ ॥

एतस्मिन्नन्तरे घोरा राक्षसी कामरूपिणी ।

सहसा पतिता भूमौ भगिनी रावणस्वसा ॥ २४ ॥

तां स्वसारं समुत्थाप्य रावणः परिसान्त्वयन् ।

अब्रवीत्किमिदं भद्रे वक्तुकामाऽसि मे द्रुतम् ॥ २५॥

सा बाष्पपरिरुद्धाक्षी रक्ताक्षी वाक्यमब्रवीत् ।

कृतास्मि विधवा राजंस्त्वया बलवता बलात् ।। २६ ।।

एते राजंस्त्वया वीरा दैत्या विनिहता रणे ।

कालकेया इति ख्याताः सहस्राणि चतुर्दश ॥ २७ ॥

प्राणेभ्योपि गरीयान्मे तत्र भर्ता महाबलः ।

सोपि त्वया हतस्तात रिपुणा भ्रातृगृध्नुना ॥ २८ ॥

परक्यासु परकीयासु ॥ २०-२८ ॥

 

त्वयाऽस्मि निहता राजन्स्वयमेव हि बन्धुना ।

राजन्वैधव्यशब्दं च भोक्ष्यामि त्वत्कृते ह्यहम् ॥ २९ ॥

यतो मे भर्ता हतः अतएव साहं स्वयं स्वबन्धुनैव त्वया निहतास्मि ॥ २९ ॥

 

ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि ।

स त्वया निहतो युद्धे स्वयमेव न लज्जसे ॥ ३० ॥

एवमुक्तो दशग्रीवो भगिन्या क्रोशमानया ।

अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः ॥ ३१ ॥

अलं वत्से रुदित्वा ते न भेतव्यं च सर्वशः ।

दानमानग्रसादैस्त्वां तोषयिष्यामि यत्नतः ॥ ३२ ॥

युद्धप्रमत्तो व्याक्षिप्तो जयकाङ्क्षी क्षिपञ्छरान् ।

नावगच्छामि युद्धेषु स्वान्परान्वायहं शुभे ।। ३३ ।।

जामातरं न जाने स्म प्रहरन्युद्धदुर्मदः ।

तेनासौ निहतः संख्ये मया भर्ता तव स्वसः ॥ ३४ ॥

नन्विति पृथक् पदं । जामाता नाम समरेष्वपि रक्ष्यो ननु नेति काकु: । रक्ष्य एव किलेत्यर्थः ।। ३०-३४ ।।

 

अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम् ।

भ्रातुरैश्वर्ययुक्तस्य खरस्य वस पार्श्वतः ॥ ३५ ॥

अस्मिन्काले तु यत्प्राप्तं मत्कर्तव्यत्वेनेति शेष: । मातृष्वसेयस्य खरस्य भ्रातृत्वात् भ्रातुरित्युच्यते । पार्श्वतो वनसमीपे वसेत्यर्थः । मम तु राज्यपरवशस्य न त्वत्संमानने अवकाश इति भावः ।। ३५ ।।

 

चतुर्दशानां भ्राता ते सहस्राणां भविष्यति ।

प्रभुः प्रयाणे दाने च राक्षसानां महाबलः ।। ३६ ।।

तत्र मातृष्वसेयस्ते भ्राताऽयं वै खरः प्रभुः ।

भविष्यति तवादेशं सदा कुर्वन्निशाचरः ॥ ३७ ॥

शीघ्रं गच्छत्वयं वीरो दण्डकान्परिरक्षितुम् ।

दूषणोस्य बलाध्यक्षो भविष्यति महाबलः ॥ ३८ ॥

[ स हि शप्तो वनोद्देशः क्रुद्धेनोशनसा पुरा ।

राक्षसानामधीवासो भविष्यति महात्मनाम् ] ॥ ३९ ॥

तत्र ते वचनं शूरः करिष्यति सदा खरः ।

रक्षसां कामरूपाणां प्रभुरेष भविष्यति ॥ ४० ॥

एवमुक्त्वा दशग्रीवः सैन्यमस्यादिदेश ह ।

चतुर्दश सहस्राणि रक्षसां वीर्यशालिनाम् ॥ ४१ ॥

स तैः परिवृतः सर्वै राक्षसैर्घोरदर्शनैः ।

अगच्छत खरः शीघ्रं दण्डकानकुतोभयः ॥ ४२ ॥

स तत्र कारयामास राज्यं निहतकण्टकम् ।

सा च सूर्पणखा तत्र न्यवसद्दण्डकावने ॥ ४३ ॥

चतुर्दशानां सहस्राणां प्रयाणे प्रेषणे दाने । अन्नपानवस्त्रादिदाने प्रभुस्ते भ्रातेत्यन्वयः । भविष्यतीति । तवादेशं त्वद्वचः सदा कुर्वन्भविष्यति ॥ ३६-४३ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्विंशः सर्गः ॥ २४ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चतुर्विंशः सर्गः ॥ २४ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.