100 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे शततमः सर्गः

कदाचनयुधाजिच्चोदनयागार्ग्यमहर्षिणा राममेत्य सिंधुनद्या उभयकूलस्थितगन्धर्व -देशस्य स्ववशीकरणचोदनरूपतत्संदेशनिवेदनं ॥ १ ॥ रामाज्ञया स्वपुत्रसहितेनभरतेन सेनयासह युधाजित्समीपगमनम् ॥ २ ॥

कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपः ।

स्वगुरुं प्रेषयामास राघवाय महात्मने ।

गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम् ॥ १ ॥

दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम् ॥ २ ॥

कम्बलानि च रत्नानि चित्रवस्त्रमथोत्तमम् ।

रामाय प्रददौ राजा शुभान्याभरणानि च ॥ ३ ॥

श्रुत्वा तु राघवो धीमान्ब्रह्मर्षिं गार्ग्यमागतम् ।

मातुलस्याश्वपतिनः प्रहितं तन्महद्धनम् ॥ ४ ॥

प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुजः ।

गार्ग्यं संपूजयामास यथा शक्रो बृहस्पतिम् ॥ ५ ॥

अश्वपतिनः अश्वपतेः ॥ ४-५ ।।

 

तथा संपूज्य तमृषिं तद्धनं प्रतिगृह्य च ।

पृष्ट्वा प्रतिपदं सर्वं कुशलं मातुलस्य च ।

उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे ॥ ६ ॥

किमाह मातुलो वाक्यं यदर्थं भगवन्निह ।

प्राप्तो वाक्यविदां श्रेष्ठः साक्षादिव बृहस्पतिः ॥ ७ ॥

रामस्य भाषितं श्रुत्वा महर्षिः कार्यविस्तरम् ।

वक्तुमद्भुतसङ्काशं राघवायोपचक्रमे ॥ ८ ॥

मातुलस्ते महाबाहो वाक्यमाद नरर्षभ ।

युधाजित्प्रीतिसंयुक्तं श्रूयतां यदि रोचते ॥ ९ ॥

प्रतिपदमिति । प्रत्येकं कुशलं पृष्ट्वेत्यर्थः ॥ ६-९ ॥

 

अयं गन्धर्वविषयः फलमूलोपशोभितः ।

सिन्धोरुभयतः पार्श्वे देशः परमशोभनः ॥ १० ॥

सिन्धोः सिन्धुनद्याः । अयं देशः अस्मद्देशसमीप इत्यर्थः ॥ १० ॥

 

तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः ।

शैलूषस्य सुता वीर त्रिकोट्यो वै महाबलाः ॥ ११ ॥

शैलूषः गन्धर्वराजः ॥ ११ ॥

 

तान्विनिर्जित्य काकुत्स्थ गन्धर्वनगरं शुभम् ।

निवेशय महाबाहो स्वपुरे सुसमाहिते ॥ १२ ॥

स्वपुरे चेति । तद्देश इति शेषः ॥ १२ ॥

 

अन्यस्य न गतिस्तत्र देश: परमशोभनः ।

रोचतां ते महाबाहो नाहं त्वामहितं वदे ॥ १३ ॥

अन्यस्य त्वद्व्यतिरिक्तस्य । तत्र देशे गतिः प्राप्तिप्रसङ्ग एव नास्तीत्यर्थः । तत्साधने फलमुक्तं—देश: परमशोभन इति ॥ १३ ॥

 

तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य च ।

उवाच बाढमित्येव भरतं चान्ववैक्षत ॥ १४ ॥

सोब्रवीद्राघवः प्रीतः साञ्जलिप्रग्रहो द्विजम् ।

इमौ कुमारौ तं देशं ब्रह्मर्षे विचरिष्यतः ॥ १५ ॥

भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च ।

मातुलेन सुगुप्तौ तु धर्मेण सुसमाहितौ ॥ १६ ॥

भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ ।

निहत्य गन्धर्वसुतान्द्वे पुरे विभजिष्यतः ॥ १७ ॥

निवेश्य ते पुरवरे आत्मजौ सन्निवेश्य च ।

आगमिष्यति मे भूयः सकाशमतिधार्मिकः ॥ १८ ॥

ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम् ।

आज्ञापयामास तदा कुमारी चाभ्यषेचयत् ॥ १९ ॥

नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरः सुतम् ।

भरतः सह सैन्येन कुमाराभ्यां विनिर्ययौ ॥ २० ॥

भरतं चान्ववैक्षतेति । पर्यालोचनार्थमित्यर्थः ॥ १४-२० ॥

 

सा सेना शक्रयुक्तेव नगरान्निर्ययावथ ।

राघवानुगता दूरं दुराधर्षा सुरैरपि ॥ २१ ॥

मांसादानि च सत्त्वानि रक्षांसि सुमहान्ति च ।

अनुजग्मुर्हि भरतं रुधिरस्य पिपासया ॥ २२ ॥

भूतग्रामाश्च बहवो मांसभक्षा: सुदारुणाः ।

गन्धर्व पुत्रमांसानि भोक्तुकामाः सहस्रशः ॥ २३ ॥

शक्रयुक्तेव इन्द्रयुक्ता देवसेनेव । नगरान्निर्ययौ दूरमिति । एकद्विवासरपर्यन्तमित्यर्थः ।। २१-२३ ॥

 

सिंहव्याघ्रवराहाणां खेचराणां च पक्षिणाम् ।

बहूनि वै सहस्राणि सेनाया ययुरग्रतः ॥ २४ ॥

सेनाया अग्रतो ययुरिति । पिशिताशनादीनामग्रतो यानं सुशकुनं । अभिमुखतः आगमनमेवापशकुनं ॥ २४ ॥

 

अध्यर्धमासमुषिता पथि सेना निरामया ।

हृष्टपुष्टजनाकीर्णा केकयं समुपागमत् ॥ २५ ॥

केकयं युधाजितमित्यर्थः ॥ २५ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे शततमः सर्गः ॥ १०० ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने शततमः सर्गः ॥ १०० ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.