82 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्व्यशीतितमः सर्गः

शंबुकशुद्रवधानन्तरंरात्रावगस्त्याश्रमेस्थितवतारामेण प्रभातेतदभिवादनपूर्वकं पुष्पका -रोहणेनपुनरयोध्यांप्रत्यागमनम् ॥ १॥

ऋषेर्वचनमाज्ञाय रामः सन्ध्यामुपासितुम् ।

उपाक्रमत्सरः पुण्यमप्सरोगण सेवितम् ॥ १ ॥

तत्रोदकमुपस्पृश्य सन्ध्यामन्वास्य पश्चिमाम् ।

आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः ॥ २ ॥

तस्यागस्त्यो बहुगुणं कन्दमूलं तेथौषधिम् ।

शाल्यादीनि पवित्राणि भोजनार्थमकल्पयत् ॥ ३ ॥

स भुक्तवान्नर श्रेष्ठस्तदन्नममृतोपमम् ।

प्रीतश्च परितुष्टश्च तां रात्रिं समुपाविशत् ॥ ४ ॥

कन्दमूलं कन्दरूपं मूलं कन्दमूलं । तथा ओषधिं दिव्यौषधिरूपं । जरापलितघ्नमित्यर्थः । एवं बहुगुणप्रयोजनार्थं ददौ । भोजनार्थं तु शालिपवित्राणि पवित्रशाल्यन्नानीत्यर्थः ॥ ३-४ ॥

 

प्रभाते काल्यमुत्थाय कृत्वाऽऽह्निकमरिन्दमः ।

ऋषिं समुपचक्राम गमनाय रघूत्तमः ॥ ५ ॥

अभिवाद्याब्रवीद्रामो महर्षिं कुम्भसंभवम् ।

आपृच्छे स्वां पुरीं गन्तुं मामनुज्ञातुमर्हसि ॥ ६ ॥

काल्यं प्रातः-कालिकमाह्निकं कृत्वा । गमनायेति । गमनानुज्ञार्थमित्यर्थः ॥ ५-६ ॥

 

धन्योस्म्यनुगृहीतोस्मि दर्शनेन महात्मनः ।

द्रष्टुं चैवागमिष्यामि पावनार्थमिहात्मनः ॥ ७ ॥

आगमिष्यामीति । अतःपरमपि यदाऽऽकाङ्क्षा तदा आमनः पावनार्थमागमिष्यामीत्युक्तवानित्यर्थः ॥ ७ ॥

 

तथा वदति काकुत्स्थे वाक्यमद्भुतदर्शनम् ।

उवाच परमप्रीतो धर्मनेत्रस्तपोधनः ॥ ८ ॥

अस्यद्भुतमिदं वाक्यं तव राम शुभाक्षरम् ।

पावनः सर्वभूतानां त्वमेव रघुनन्दन ॥ ९ ॥

परमप्रीत इति । एवं विनयवचनादिति शेषः । धर्मनेत्र इति । धर्मो नेत्रं ज्ञानसाधनं यस्य स तथा ॥ ८-९ ।।

 

मुहूर्तमपि राम त्वां ये च पश्यन्ति केचन ।

पाविताः स्वर्गभूताश्च पूज्यास्ते सर्वदेवतैः ॥ १० ॥

ये च त्वां घोरचक्षुर्भिः पश्यन्ति प्राणिनो भुवि ।

हतास्ते यमदण्डेन सद्यो निरयगामिनः ॥ ११ ॥

स्वर्गभूताः स्वर्गं प्राप्ताः ॥ १०-११ ॥

 

ईदृशस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनाम् ।

भुवि त्वां कथयन्तोपि सिद्धिमेष्यन्ति राघव ॥ १२ ॥

सिद्धिं परमं तत्त्वं ब्रह्मभावं ॥ १२ ॥

 

गच्छ चारिष्टमव्यग्रः पन्थानमकुतोभयम् ।

प्रशाधि राज्यं धर्मेण गतिर्हि जगतो भवान् ॥ १३ ॥

अरिष्टं सुखं ॥ १३ ॥

 

एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः ।

अभ्यवादयत प्राज्ञस्तमृषिं पुण्यशालिनम् ॥ १४ ॥

अभिवाद्य मुनिश्रेष्ठं तांश्च सर्वांस्तपोधनान् ।

अध्यारोहत्तदव्यग्रः पुष्पकं हेमभूषितम् ॥ १५ ॥

तं प्रयान्तं मुनिगणा ह्याशीर्वादः समन्ततः ।

अपूजयन्महेन्द्राभं सहस्राक्षमिवामराः ॥ १६ ॥

स्वस्थः स ददृशे रामः पुष्पके हेमभूषिते ।

शशी मेघसमीपस्थो यथा जलधरागमे ॥ १७ ॥

प्रग्रहः उद्यतबाहुः ।। १४-१७ ।।

 

ततोर्धदिवसे प्राप्ते पूज्यमानस्ततस्ततः ।

अयोध्यां प्राप्य काकुत्स्थो मध्यकक्ष्यामवारुहत् ॥ १८ ॥

ततो विसृज्य रुचिरं पुष्पकं कामगामि तत् ।

विसर्जयित्वा गच्छेति स्वस्ति तेऽस्त्विति च प्रभुः ॥ १९ ॥

मध्यकक्ष्यां प्राप्येति शेषः ।। १८-१९ ।।

 

कक्ष्यान्तरविनिक्षिप्तं द्वाःस्थं रामोऽब्रवीद्वचः ।

लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ ।

ममागमनमाख्याय शब्दापयत मा चिरम् ॥ २० ॥

विनिक्षिप्तं योजितमिति यावत् । शब्दापयतेति पुगार्ष: । आत्मानं शब्दवन्तं कुर्वित्यर्थः । बहुवचनमार्षं ॥ २० ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्व्यशीतितमः सर्गः ॥ ८२ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्व्यशीतितमः सर्गः ॥ ८२ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.