66 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्षष्टितमःसर्गः

शत्रुघ्नस्यपर्णशालाप्रवेशरात्रौ सीतया कुमारद्वयप्रसवः ॥ १ ॥ वाल्मीकिनासीतासुतयो -र्जातकर्मकरणपूर्वकं क्रमेण कुशलवाविति नामकरणंच ॥ २ ॥ शत्रुघ्नेन सीतायाअपत्योत्पत्ति -श्रवणहर्षेण रात्रियापनपूर्वकं प्रभातेवाल्मीकेरभ्यनुज्ञया निर्गमः ॥ ३ ॥ तथा यमुनातीरमेय तत्रऋषिगणैः सह तेभ्यः कथाश्रवणेन सुखनिवासः ॥ ४ ॥

यामेव रात्रिं शत्रुघ्नः पर्णशालामुपाविशत् ।

तामेव रात्रिं सीताऽपि प्रमुता दारकद्वयम् ॥ १ ॥

ततोऽर्धरात्र समये बालका मुनिदारकाः ।

वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम् ॥ २ ॥

यामेवेत्यादि ।। यस्यां राज्यामित्यर्थः । दारकद्वयं पुत्रद्वयं । प्रसूता प्रसूतवती ॥ १-२ ॥

 

भगवन्रामपत्नी सा प्रसूता दारकद्वयम् ।

ततो रक्षां महातेजः कुरु भूतविनाशिनीम् ॥ ३ ॥

तेषां तद्वचनं श्रुत्वा महर्षिः समुपागमत् ।

बालचन्द्रप्रतीकाशौ देवपुत्रौ महौजसौ ॥ ४ ॥

जगाम तत्र हृष्टात्मा ददर्श च कुमारकौ ।

भूतघ्नीं चाकरोत्ताभ्यां रक्षां रक्षोविनाशिनीम् ॥ ५ ॥

भूतविनाशिनीं बालग्रहविनाशिनीं ॥ ३-५ ॥

 

कुशमुष्टिमुपादाय लवं चैव तु स द्विजः ।

वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् ।। ६ ।।

लवं चैवेति । अधःप्रदेशलूनकुशमुष्ट्येकदेशमित्यर्थः । कुशमुष्ट्यग्राधोभागाभ्यां क्रमाज्ज्येष्ठकनिष्ठयोः प्रमार्जनमिति द्रष्टव्यं ॥ ६ ॥

 

यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसत्कृतैः ।

निर्मार्जनीयस्तु तदा कुश इत्यस्य नाम तत् ॥ ७ ॥

निर्मार्जनीय: निर्मार्जनार्हो यतो जातः ततः कुश इति नामाकरोदिति शेषः ॥ ७ ॥

 

यश्चावरो भवेत्ताभ्यां लवेन स समाहितः ।

निर्मार्जनीयो वृद्धाभिर्लव इत्येव नामतः ॥ ८ ॥

ताभ्यां तयोः कुमारयोर्मध्य इत्यर्थः । लवेन लूनकुशमुष्ट्यधोभागेन । वृद्धाभिर्मार्जनीय इति । सूतिका-गृहमध्ये ऋषिप्रवेशाभावात् ॥ ८ ॥

 

एवं कुशलवौ नाम्ना तावुभौ यमजातकौ ।

मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः ॥ ९ ॥

ख्यातियुक्तौ भविष्यत इति । यमजातकौ यमलौ ॥ ९ ॥

 

तां रक्षां जगृहुस्ताश्च मुनिहस्तात्समाहिताः ।

अकुर्वंश्च ततो रक्षां तयोर्विगतकलमपाः ।। १० ।।

ततः अनन्तरं । समाहितास्ता वृद्धाः मुनिहस्तात्तां मुनिना दीयमानां रक्षां च जगृहु: । पुत्रयोः प्रदानार्थमिति शेषः । रक्षामकुर्वन्निति । वृद्धा इति शेषः ॥ १० ॥

 

तथा तां क्रियमाणां च वृद्धाभिर्जन्म नाम च ।

संकीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ ॥ ११ ॥

अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत्प्रियम् ।

पर्णशालां ततो गत्वा मातर्दिष्ट्येति चाब्रवीत् ॥ १२ ॥

जन्म च नाम चेति । यद्यपि जातकर्म पुत्रजन्मदिवसे कर्तव्यं न तु नामकरणं तथाप्येवंनामकौ भविष्यत इति ऋपिवचनात्तच्छ्रवणमात्रमिति मन्तव्यं । संकीर्तनं च रामस्येति । रामपत्नीप्रसूतेति मुनिदारकवचः श्रवणात् । वाल्मीके: पर्णशालां गत्वा सामान्यतो दिष्ट्या दृष्टेति सूचयन्मुनिं प्रति हर्षेणाह – अर्धरात्र इत्यादिना ॥ अनेन सीता विसृष्टेति रामादित्रयव्यतिरिक्तैर्न ज्ञातमिति सूचितं ॥ ११-१२ ॥

 

तथा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः ।

व्यतीता वार्षिकी रात्रि: श्रावणी लघुविक्रमा ॥ १३ ॥

वर्षासु भवा वार्षिकी तत्रापि श्रावणी श्रावणमासवर्तिनी काचिद्रात्रिरिति । लघुविक्रम इत्यग्रेण संबन्धः । लघुविक्रमेति पाठे शीघ्रगमनेति रात्रि विशेषणं ॥ १३ ॥

 

प्रभाते सुमहावीर्यः कृत्वा पौर्वाह्णिकीं क्रियाम् ।

मुनिं प्राञ्जलिरामन्त्र्य ययौ पश्चान्मुखः पुनः ॥ १४ ॥

स गत्वा यमुनातीरं सप्तरात्रोषितः पथि ।

ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात् ॥ १५ ॥

मुनिं वाल्मीकिं ।। १४-१५ ।।

 

स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः ।

कथाभिरभिरूपाभिर्वासं चक्रे महायशाः ॥ १६ ॥

सकाञ्चनाद्यैर्मुनिभिः समेतो रघुप्रवीरो रजनीं तदानीम् ।

कथाप्रकारैर्बहभिर्महात्मा विरामयामास नरेन्द्रसूनुः ॥ १७ ॥

मुनिभिः सार्धमित्यनेन सेना गङ्गातीर एव स्थापितेति सूचितम् ।। १६-१७ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्षष्टितमःसर्गः ॥ ६६ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षट्षष्टितमः सर्गः ॥ ६६ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.